Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 69, 1.2 sa vai sapatnānāṃ sabhā avālapsyo anāśayat //
AVP, 1, 86, 4.1 yā tantiṣat khalasad yā ca goṣṭhe yā jātāḥ śakadhūme sabhāyām /
AVP, 4, 27, 5.2 brahmarājanyair viśyair vāvṛdhānaḥ śūdrair atīhi sabhayā pṛtanyataḥ //
AVP, 5, 29, 5.1 sabhāyāṃ varcaḥ samityāṃ ca varco vadhvāṃ varca uta varco vareṣu /
AVP, 10, 12, 2.1 yo me veśma yo me sabhāṃ śriyaṃ śreṣṭhāṃ jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 5, 31, 6.1 yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane /
AVŚ, 7, 12, 1.1 sabhā ca mā samitiś cāvatāṃ prajāpater duhitarau saṃvidāne /
AVŚ, 7, 12, 2.1 vidma te sabhe nāma nariṣṭā nāma vā asi /
AVŚ, 7, 38, 4.1 ahaṃ vadāmi net tvaṃ sabhāyām aha tvaṃ vada /
AVŚ, 8, 10, 5.1 sodakrāmat sā sabhāyāṃ nyakrāmat /
AVŚ, 8, 10, 5.2 yanty asya sabhāṃ sabhyo bhavati ya evaṃ veda //
AVŚ, 12, 1, 56.1 ye grāmā yad araṇyaṃ yāḥ sabhā adhi bhūmyām /
AVŚ, 15, 9, 2.0 taṃ sabhā ca samitiś ca senā ca surā cānuvyacalan //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 19, 55, 5.3 sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 4.5 ekasabham asi /
Chāndogyopaniṣad
ChU, 5, 3, 6.3 sa ha prātaḥ sabhāga udeyāya /
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 21.0 sabhāyāṃ yaśaskāmaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 15, 7.2 devānām āsīnārthaṃ mahyam avocat svāheti sabhām ālabhya japati //
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 11, 13.1 eṣā vai daivī pariṣad daivī sabhā daivī saṃsat //
JUB, 2, 11, 14.1 gacchati ha vā etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 167, 12.0 taddhāpi mṛtodīriṇa āhur yamasyaitat sabhāyām apaśyāma iti //
Kauśikasūtra
KauśS, 2, 2, 8.0 vikāra sthūṇāmūlāvatakṣaṇāni sabhānām upastaraṇāni //
KauśS, 2, 8, 14.0 catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti //
KauśS, 2, 8, 23.0 sabhām udāyāti //
KauśS, 5, 2, 15.0 sabhābhāgadhāneṣu ca //
KauśS, 5, 2, 27.0 sabhā ca meti bhakṣayati //
Kauṣītakibrāhmaṇa
KauṣB, 7, 11, 10.0 sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt //
Khādiragṛhyasūtra
KhādGS, 3, 1, 5.0 sabhāyāṃ yaśaskāmaḥ //
Kāṭhakasaṃhitā
KS, 8, 7, 26.0 tebhyo devā yajñaṃ pratyuhya sabhām abhyudakrāman //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 39.0 gām asya tad ahaḥ sabhāyāṃ dīvyeyuḥ //
MS, 1, 10, 2, 4.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
MS, 2, 2, 1, 32.0 tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //
MS, 2, 9, 4, 9.0 namaḥ sabhābhyaḥ sabhāpatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 9.0 namaḥ sabhābhyaḥ sabhāpatibhyaś ca vo namaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 1.0 athātaḥ sabhāpraveśanam //
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
PārGS, 3, 13, 3.1 atha praviśati sabhā ca mā samitiścobhe prajāpaterduhitarau sacetasau /
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 3.3 sapratha sabhāṃ me gopāyeti /
TB, 1, 1, 10, 5.2 sapratha sabhāṃ me gopāyety āha /
TB, 1, 1, 10, 5.3 sabhām evaitenendriyaṃ spṛṇoti /
TB, 1, 1, 10, 6.2 yat sabhāyāṃ vijayante /
TB, 1, 2, 1, 26.3 sapratha sabhāṃ me gopāya /
Taittirīyasaṃhitā
TS, 1, 7, 6, 86.1 anavaruddhā vā etasya virāḍ ya āhitāgniḥ sann asabhaḥ //
TS, 1, 7, 6, 87.1 paśavaḥ khalu vai brāhmaṇasya sabhā //
TS, 1, 7, 6, 90.1 ava sabhāṃ runddhe //
TS, 1, 8, 3, 7.4 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 8.0 ajasraṃ tvāṃ sabhāpālā ity adhvaryuḥ sabhyam anvādadhati //
Vaitānasūtra
VaitS, 2, 2, 5.3 sabhyaḥ sabhāyai /
Vasiṣṭhadharmasūtra
VasDhS, 12, 40.1 sabhāḥ samavāyāṃśca varjayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 45.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 32.1 purastāt sabhāyā āhavanīyāt sabhyam agnim ādadhāti //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 12.1 gām asya tad ahaḥ sabhāyāṃ vidīvyeyuḥ //
VārŚS, 1, 4, 4, 18.1 uto no 'hirbudhnya iti sabhāvasathyayor juhoti //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 12.0 sabhāḥ samājāṃś cāgantā //
ĀpDhS, 1, 8, 13.0 sabhānikaṣakaṭasvastarāṃś ca //
ĀpDhS, 1, 32, 19.0 sabhāḥ samājāṃś ca //
ĀpDhS, 2, 25, 5.0 dakṣiṇena puraṃ sabhā dakṣiṇodagdvārā yathobhayaṃ saṃdṛśyeta bahir antaraṃ ceti //
ĀpDhS, 2, 25, 12.0 sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nivaped yugmān vaibhītakān yathārthān //
Āpastambagṛhyasūtra
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 10.0 dakṣiṇāpravaṇe sabhāṃ māpayet sādyūtā ha bhavati //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
Ṛgveda
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 8, 4, 9.2 śvātrabhājā vayasā sacate sadā candro yāti sabhām upa //
ṚV, 10, 34, 6.1 sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 15, 13.1 sabhā sam āsāvituś cāvatām ubhe prajāpater duhitārau sacetasau /
ṚVKh, 4, 6, 2.1 uccair vāji pṛtanāṣāṭ sabhāsāhaṃ dhanañjayam /
Arthaśāstra
ArthaŚ, 1, 13, 2.1 sattriṇo dvaṃdvinas tīrthasabhāpūgajanasamavāyeṣu vivādaṃ kuryuḥ //
ArthaŚ, 2, 11, 37.1 sabhārāṣṭrakaṃ tajjam ārāṣṭrakaṃ kāstīrarāṣṭrakaṃ śrīkaṭanakaṃ maṇimantakam indravānakaṃ ca vajram //
Aṣṭasāhasrikā
ASāh, 4, 1.13 tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi tadā mama devaputrā upasthānāyāgacchanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 23.0 sabhā rājāmanuṣyapūrvā //
Aṣṭādhyāyī, 4, 3, 88.0 śiśukrandayamasabhadvandvendrajananādibhyaś chaḥ //
Aṣṭādhyāyī, 4, 4, 105.0 sabhāyāḥ yaḥ //
Aṣṭādhyāyī, 6, 2, 98.0 sabhāyāṃ napuṃsake //
Carakasaṃhitā
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Mahābhārata
MBh, 1, 1, 63.51 sambhavaskandhavistāraḥ sabhāraṇyaviṭaṅkavān /
MBh, 1, 1, 90.1 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām /
MBh, 1, 1, 100.2 taccāvahasanaṃ prāpya sabhārohaṇadarśane //
MBh, 1, 1, 107.1 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ sabhāṃ nītāṃ duḥkhitām ekavastrām /
MBh, 1, 2, 51.6 sabhāpraveśaḥ kṛṣṇasya vidulāputraśāsanam /
MBh, 1, 2, 97.2 sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam //
MBh, 1, 2, 98.1 lokapālasabhākhyānaṃ nāradād devadarśanāt /
MBh, 1, 2, 100.2 duryodhanasyāvahāso bhīmena ca sabhātale //
MBh, 1, 55, 38.2 sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām //
MBh, 1, 68, 13.17 maṇṭapaiḥ sasabhai ramyaiḥ prapābhiśca samāvṛtām /
MBh, 1, 68, 13.31 tasya madhye sabhā divyā nānāratnavicitritā /
MBh, 1, 68, 13.32 tasyāṃ sabhāyāṃ rājarṣiḥ sarvālaṃkārabhūṣitaḥ /
MBh, 1, 68, 13.78 harmyaprāsādacaityāṃśca sabhā divyā vicitritāḥ /
MBh, 1, 96, 53.83 sā sabhādvāram āgamya pāñcālair abhirakṣitam /
MBh, 1, 102, 11.2 kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā /
MBh, 1, 117, 8.4 te tu gatvā kṣaṇenaiva sabhāyāṃ viniveditāḥ //
MBh, 1, 129, 4.4 kathayanti sma sambhūya catvareṣu sabhāsu ca //
MBh, 1, 129, 18.29 kathayanti sma sambhūya catvareṣu sabhāsu ca /
MBh, 1, 199, 34.5 maṇḍapāśca sabhāḥ śālāḥ prapāścaiva samantataḥ //
MBh, 1, 212, 10.1 te samāsādya sahitāḥ sudharmām abhitaḥ sabhām /
MBh, 1, 212, 12.3 annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ //
MBh, 1, 212, 24.2 punar eva sabhāmadhye sarve tu samupāviśan //
MBh, 2, 0, 1.8 sabhāṃ caiva kṛtāṃ tena dharmarājasya dhīmataḥ /
MBh, 2, 1, 10.1 codayāmāsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti /
MBh, 2, 1, 10.4 anavāpyāṃ manuṣyeṇa tādṛśīṃ kuru vai sabhām /
MBh, 2, 1, 11.2 manuṣyaloke kṛtsne 'smiṃstādṛśīṃ kuru vai sabhām //
MBh, 2, 1, 12.2 āsurānmānuṣāṃścaiva tāṃ sabhāṃ kuru vai maya //
MBh, 2, 1, 13.2 vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā //
MBh, 2, 1, 17.2 sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām //
MBh, 2, 2, 23.20 vidhivat kalpayāmāsa sabhāṃ dharmasutāya vai //
MBh, 2, 3, 3.1 sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 3, 3.3 viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava /
MBh, 2, 3, 4.1 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine /
MBh, 2, 3, 16.3 sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 3, 17.1 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām /
MBh, 2, 3, 19.1 sabhā tu sā mahārāja śātakumbhamayadrumā /
MBh, 2, 3, 25.2 sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ //
MBh, 2, 3, 27.1 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ /
MBh, 2, 3, 31.1 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ /
MBh, 2, 3, 34.1 īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ /
MBh, 2, 4, 1.1 tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt /
MBh, 2, 4, 1.11 eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati //
MBh, 2, 4, 7.2 tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi //
MBh, 2, 4, 8.1 sabhāyām ṛṣayastasyāṃ pāṇḍavaiḥ saha āsate /
MBh, 2, 4, 18.1 upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ /
MBh, 2, 4, 28.6 upāsate sabhāyāṃ sma kuntīputraṃ yudhiṣṭhiram //
MBh, 2, 4, 32.2 tasyāṃ sabhāyām āste sma bahubhiḥ parivāritaḥ /
MBh, 2, 4, 35.1 tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ /
MBh, 2, 5, 2.1 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ /
MBh, 2, 5, 3.3 sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ /
MBh, 2, 6, 8.1 īdṛśī bhavatā kācid dṛṣṭapūrvā sabhā kvacit /
MBh, 2, 6, 10.2 sabhā maṇimayī rājan yatheyaṃ tava bhārata //
MBh, 2, 6, 11.1 sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ /
MBh, 2, 6, 12.1 brahmaṇaśca sabhāṃ divyāṃ kathayiṣye gataklamām /
MBh, 2, 6, 14.2 sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam //
MBh, 2, 6, 15.1 kiṃdravyāstāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ /
MBh, 2, 6, 15.2 pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate //
MBh, 2, 6, 16.2 varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate //
MBh, 2, 6, 18.2 krameṇa rājan divyāstāḥ śrūyantām iha naḥ sabhāḥ //
MBh, 2, 7, 1.2 śakrasya tu sabhā divyā bhāsvarā karmabhir jitā /
MBh, 2, 7, 4.1 tasyāṃ deveśvaraḥ pārtha sabhāyāṃ paramāsane /
MBh, 2, 7, 26.1 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī /
MBh, 2, 8, 1.2 kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām /
MBh, 2, 8, 2.1 taijasī sā sabhā rājan babhūva śatayojanā /
MBh, 2, 8, 25.2 tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate //
MBh, 2, 8, 30.1 ete cānye ca bahavaḥ pitṛrājasabhāsadaḥ /
MBh, 2, 8, 31.1 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā /
MBh, 2, 8, 38.1 īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ /
MBh, 2, 8, 38.2 varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm /
MBh, 2, 9, 1.2 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā /
MBh, 2, 9, 5.1 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā /
MBh, 2, 9, 20.16 hradāśca varuṇaṃ devaṃ sabhāyāṃ paryupāsate //
MBh, 2, 9, 25.2 dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu //
MBh, 2, 9, 25.2 dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu //
MBh, 2, 10, 1.2 sabhā vaiśravaṇī rājañ śatayojanam āyatā /
MBh, 2, 10, 13.1 aniśaṃ divyavāditrair nṛttair gītaiśca sā sabhā /
MBh, 2, 10, 23.1 sā sabhā tādṛśī rājanmayā dṛṣṭāntarikṣagā /
MBh, 2, 10, 23.2 pitāmahasabhāṃ rājan kathayiṣye gataklamām //
MBh, 2, 11, 1.4 pitāmahasabhāṃ tāta kathyamānāṃ nibodha me /
MBh, 2, 11, 2.1 caranmānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ /
MBh, 2, 11, 2.2 sabhām akathayanmahyaṃ brāhmīṃ tattvena pāṇḍava //
MBh, 2, 11, 4.1 śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana /
MBh, 2, 11, 5.1 bhagavan draṣṭum icchāmi pitāmahasabhām aham /
MBh, 2, 11, 6.2 tanmamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham /
MBh, 2, 11, 7.2 agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām //
MBh, 2, 11, 10.1 susukhā sā sabhā rājanna śītā na ca gharmadā /
MBh, 2, 11, 22.2 sarve ca kāmapracurāḥ sabhāyāṃ tatra nityaśaḥ /
MBh, 2, 11, 39.2 ākulā sā sabhā tāta bhavati sma sukhapradā //
MBh, 2, 11, 41.1 sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā /
MBh, 2, 11, 41.2 sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava //
MBh, 2, 11, 42.1 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava /
MBh, 2, 11, 42.2 taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā //
MBh, 2, 11, 43.3 vaivasvatasabhāyāṃ tu yathā vadasi vai prabho //
MBh, 2, 11, 44.1 varuṇasya sabhāyāṃ tu nāgāste kathitā vibho /
MBh, 2, 11, 46.1 pitāmahasabhāyāṃ tu kathitāste maharṣayaḥ /
MBh, 2, 11, 47.1 śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune /
MBh, 2, 11, 48.2 kathitaste sabhānityo devendrasya mahātmanaḥ /
MBh, 2, 15, 6.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 23, 1.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 31, 3.2 draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 32, 9.2 draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 42, 60.3 tasyāṃ sabhāyāṃ divyāyām ūṣatustau nararṣabhau //
MBh, 2, 43, 1.2 vasan duryodhanastasyāṃ sabhāyāṃ bharatarṣabha /
MBh, 2, 43, 1.3 śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha //
MBh, 2, 43, 3.1 sa kadācit sabhāmadhye dhārtarāṣṭro mahīpatiḥ /
MBh, 2, 43, 4.2 durmanā vimukhaścaiva paricakrāma tāṃ sabhām //
MBh, 2, 43, 16.1 sa tu gacchann anekāgraḥ sabhām evānucintayan /
MBh, 2, 43, 35.1 so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām /
MBh, 2, 44, 7.2 sabhāṃ tāṃ kārayāmāsa savyasācī paraṃtapaḥ //
MBh, 2, 44, 8.2 vahanti tāṃ sabhāṃ bhīmāstatra kā paridevanā //
MBh, 2, 44, 13.2 sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā //
MBh, 2, 45, 46.1 sthūṇāsahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama /
MBh, 2, 51, 12.3 tad rocatāṃ śakuner vākyam adya sabhāṃ kṣipraṃ tvam ihājñāpayasva //
MBh, 2, 51, 17.2 sabhām agryāṃ krośamātrāyatāṃ me tad vistārām āśu kurvantu yuktāḥ //
MBh, 2, 51, 18.2 sarvadravyāṇyupajahruḥ sabhāyāṃ sahasraśaḥ śilpinaścāpi yuktāḥ //
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 2, 51, 21.1 sabheyaṃ me bahuratnā vicitrā śayyāsanair upapannā mahārhaiḥ /
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 52, 16.1 na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇur āhvayitā sabhāyām /
MBh, 2, 52, 37.2 sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām //
MBh, 2, 53, 1.2 upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ /
MBh, 2, 53, 17.3 dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ tataḥ //
MBh, 2, 53, 20.1 śuśubhe sā sabhā rājan rājabhistaiḥ samāgataiḥ /
MBh, 2, 58, 39.1 cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ /
MBh, 2, 60, 1.3 avaikṣata prātikāmīṃ sabhāyām uvāca cainaṃ paramāryamadhye //
MBh, 2, 60, 7.2 gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja /
MBh, 2, 60, 8.2 sabhāṃ gatvā sa covāca draupadyāstad vacastadā /
MBh, 2, 60, 12.2 na vai samṛddhiṃ pālayate laghīyān yat tvaṃ sabhām eṣyasi rājaputri //
MBh, 2, 60, 15.2 sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat //
MBh, 2, 60, 20.2 kurūn bhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi //
MBh, 2, 60, 24.1 sa tāṃ parāmṛśya sabhāsamīpam ānīya kṛṣṇām atikṛṣṇakeśīm /
MBh, 2, 60, 25.2 ekaṃ ca vāso mama mandabuddhe sabhāṃ netuṃ nārhasi mām anārya //
MBh, 2, 60, 29.1 ime sabhāyām upadiṣṭaśāstrāḥ kriyāvantaḥ sarva evendrakalpāḥ /
MBh, 2, 60, 33.2 yatrābhyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām //
MBh, 2, 60, 39.2 teṣām abhūd duḥkham atīva kṛṣṇāṃ dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām //
MBh, 2, 60, 43.2 āhūya rājā kuśalaiḥ sabhāyāṃ duṣṭātmabhir naikṛtikair anāryaiḥ /
MBh, 2, 60, 45.1 tiṣṭhanti ceme kuravaḥ sabhāyām īśāḥ sutānāṃ ca tathā snuṣāṇām /
MBh, 2, 61, 29.2 yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam //
MBh, 2, 61, 31.2 yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ //
MBh, 2, 61, 34.1 manyase vā sabhām etām ānītām ekavāsasam /
MBh, 2, 61, 36.1 asyāḥ sabhām ānayanaṃ na citram iti me matiḥ /
MBh, 2, 61, 39.2 avakīryottarīyāṇi sabhāyāṃ samupāviśan //
MBh, 2, 61, 40.2 sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame //
MBh, 2, 61, 48.1 yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ /
MBh, 2, 61, 53.1 sabhāṃ prapadyate hyārtaḥ prajvalann iva havyavāṭ /
MBh, 2, 61, 56.1 yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 57.1 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 69.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 2, 61, 82.2 duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm //
MBh, 2, 62, 3.3 patitā vilalāpedaṃ sabhāyām atathocitā //
MBh, 2, 62, 4.3 na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā //
MBh, 2, 62, 5.2 sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi //
MBh, 2, 62, 8.2 sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām //
MBh, 2, 62, 9.1 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam /
MBh, 2, 62, 10.2 vāsudevasya ca sakhī pārthivānāṃ sabhām iyām //
MBh, 2, 62, 27.1 sarve hīme kauraveyāḥ sabhāyāṃ duḥkhāntare vartamānāstavaiva /
MBh, 2, 63, 5.2 pāñcālyasya drupadasyātmajām imāṃ sabhāmadhye yo 'tidevīd glaheṣu //
MBh, 2, 63, 13.2 provāca rājamadhye taṃ sabhāṃ viśrāvayann iva //
MBh, 2, 63, 17.1 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām /
MBh, 2, 63, 25.1 hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām /
MBh, 2, 67, 2.1 upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira /
MBh, 2, 67, 6.1 viviśuste sabhāṃ tāṃ tu punar eva mahārathāḥ /
MBh, 2, 68, 23.3 gatiṃ svagatyānucakāra mando nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ //
MBh, 2, 68, 27.1 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ /
MBh, 2, 71, 29.1 nāradaśca sabhāmadhye kurūṇām agrataḥ sthitaḥ /
MBh, 2, 72, 12.2 pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm //
MBh, 2, 72, 14.1 paryānayet sabhāmadhyam ṛte durdyūtadevinam /
MBh, 2, 72, 19.2 prākrośan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhāgatām //
MBh, 2, 72, 27.2 etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā //
MBh, 3, 5, 5.1 sa vai dharmo vipraluptaḥ sabhāyāṃ pāpātmabhiḥ saubaleyapradhānaiḥ /
MBh, 3, 5, 14.2 duḥśāsano yācatu bhīmasenaṃ sabhāmadhye drupadasyātmajāṃ ca //
MBh, 3, 5, 16.2 etad vākyaṃ vidura yat te sabhāyām iha proktaṃ pāṇḍavān prāpya māṃ ca /
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 7, 2.1 sa sabhādvāram āgamya vidurasmāramohitaḥ /
MBh, 3, 11, 17.1 dasyūnām iva yadvṛttaṃ sabhāyāṃ kurunandana /
MBh, 3, 13, 53.2 dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī //
MBh, 3, 13, 55.1 rājamadhye sabhāyāṃ tu rajasābhisamīritām /
MBh, 3, 13, 68.2 sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā //
MBh, 3, 14, 13.2 sabhāsadaś ca tān sarvān bhedayeyaṃ durodarān //
MBh, 3, 24, 12.1 cakāra yām apratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām /
MBh, 3, 28, 11.1 dāntaṃ yacca sabhāmadhye āsanaṃ ratnabhūṣitam /
MBh, 3, 28, 12.1 yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam /
MBh, 3, 35, 3.1 mahāmāyaḥ śakuniḥ pārvatīyaḥ sadā sabhāyāṃ pravapann akṣapūgān /
MBh, 3, 35, 7.1 tvaṃ cāpi tad vettha dhanaṃjayaś ca punardyūtāyāgatānāṃ sabhāṃ naḥ /
MBh, 3, 44, 27.1 ekāsanopaviṣṭau tau śobhayāṃcakratuḥ sabhām /
MBh, 3, 46, 20.2 dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm //
MBh, 3, 46, 32.3 paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā //
MBh, 3, 48, 30.1 tad dharmarājavacanaṃ pratiśrutya sabhāsadaḥ /
MBh, 3, 48, 33.2 uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale //
MBh, 3, 49, 9.1 yasya prabhāvānna mayā sabhāmadhye dhanuṣmataḥ /
MBh, 3, 49, 33.2 bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī //
MBh, 3, 59, 4.2 kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ //
MBh, 3, 59, 5.1 tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ /
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 59, 16.2 āsasāda sabhoddeśe vikośaṃ khaḍgam uttamam //
MBh, 3, 59, 18.1 tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām /
MBh, 3, 59, 19.2 seyam adya sabhāmadhye śete bhūmāvanāthavat //
MBh, 3, 59, 22.1 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ /
MBh, 3, 59, 23.2 doleva muhur āyāti yāti caiva sabhāṃ muhuḥ //
MBh, 3, 142, 18.1 yasya bāhubalād vīra sabhā cāsīt purā mama /
MBh, 3, 180, 20.1 yadā janaughaḥ kurujāṅgalānāṃ kṛṣṇāṃ sabhāyām avaśām apaśyat /
MBh, 3, 180, 34.1 kāmaṃ tathā tiṣṭha narendra tasmin yathā kṛtas te samayaḥ sabhāyām /
MBh, 3, 226, 21.1 na tathā hi sabhāmadhye tasyā bhavitum arhati /
MBh, 3, 238, 44.2 bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ //
MBh, 3, 243, 10.2 āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ //
MBh, 3, 256, 11.1 dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca /
MBh, 3, 278, 1.3 upaviṣṭaḥ sabhāmadhye kathāyogena bhārata //
MBh, 3, 296, 2.2 prātikāmyanayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā /
MBh, 4, 1, 22.5 darśanīyān sabhānandān kuśalaiḥ sādhu niṣṭhitān /
MBh, 4, 6, 1.2 tato virāṭaṃ prathamaṃ yudhiṣṭhiro rājā sabhāyām upaviṣṭam āvrajat /
MBh, 4, 6, 5.0 papraccha ko 'yaṃ prathamaṃ sameyivān anena yo 'yaṃ prasamīkṣate sabhām //
MBh, 4, 10, 2.2 gatena bhūmim abhikampayaṃstadā virāṭam āsādya sabhāsamīpataḥ //
MBh, 4, 10, 3.1 taṃ prekṣya rājopagataṃ sabhātale sattrapraticchannam aripramāthinam /
MBh, 4, 15, 6.4 sabhāṃ śaraṇam ādhāvad yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 15, 13.1 sā sabhādvāram āsādya rudatī matsyam abravīt /
MBh, 4, 15, 25.2 sabhāsado 'pyadharmajñā ya imaṃ paryupāsate //
MBh, 4, 15, 26.3 sabhāsadastu paśyantu kīcakasya vyatikramam //
MBh, 4, 15, 30.2 evaṃ saṃpūjayaṃstatra kṛṣṇāṃ prekṣya sabhāsadaḥ /
MBh, 4, 15, 39.3 sabhāyāṃ paśyato rājño yathaiva vijane tathā //
MBh, 4, 17, 2.2 sabhāyāṃ pārṣado madhye tanmāṃ dahati bhārata //
MBh, 4, 17, 22.2 sabhāyāṃ devitā rājñaḥ kaṅko brūte yudhiṣṭhiraḥ //
MBh, 4, 17, 26.1 yam upāsanta rājānaḥ sabhāyām ṛṣibhiḥ saha /
MBh, 4, 17, 28.1 upāste sma sabhāyāṃ yaṃ kṛtsnā vīra vasuṃdharā /
MBh, 4, 20, 2.1 sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat /
MBh, 4, 21, 8.1 sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam /
MBh, 4, 21, 63.2 prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha //
MBh, 4, 24, 8.2 duryodhanaṃ sabhāmadhye āsīnam idam abruvan //
MBh, 4, 30, 6.1 taṃ sabhāyāṃ mahārājam āsīnaṃ rāṣṭravardhanam /
MBh, 4, 45, 11.2 ekavastrā sabhāṃ nītā duṣṭakarman rajasvalā //
MBh, 4, 45, 21.2 yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam //
MBh, 4, 55, 1.2 karṇa yat te sabhāmadhye bahu vācā vikatthitam /
MBh, 4, 55, 4.1 yat sabhāyāṃ sma pāñcālīṃ kliśyamānāṃ durātmabhiḥ /
MBh, 4, 65, 3.1 virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha /
MBh, 4, 65, 4.2 ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ //
MBh, 5, 1, 1.3 viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ //
MBh, 5, 1, 2.1 sabhā tu sā matsyapateḥ samṛddhā maṇipravekottamaratnacitrā /
MBh, 5, 8, 7.1 kārayāmāsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ /
MBh, 5, 8, 8.1 sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ /
MBh, 5, 8, 8.3 ājagāma sabhām anyāṃ devāvasathavarcasam //
MBh, 5, 8, 10.2 yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ /
MBh, 5, 8, 10.3 ānīyantāṃ sabhākārāḥ pradeyārhā hi me matāḥ //
MBh, 5, 20, 10.1 sabhāyāṃ kleśitair vīraiḥ sahabhāryaistathā bhṛśam /
MBh, 5, 21, 21.2 sabhāmadhye samāhūya saṃjayaṃ vākyam abravīt //
MBh, 5, 29, 30.2 idaṃ punaḥ karma pāpīya eva sabhāmadhye paśya vṛttaṃ kurūṇām //
MBh, 5, 29, 33.1 duḥśāsanaḥ prātilomyānnināya sabhāmadhye śvaśurāṇāṃ ca kṛṣṇām /
MBh, 5, 29, 34.1 kārpaṇyād eva sahitāstatra rājño nāśaknuvan prativaktuṃ sabhāyām /
MBh, 5, 29, 35.1 anuktvā tvaṃ dharmam evaṃ sabhāyām athecchase pāṇḍavasyopadeṣṭum /
MBh, 5, 29, 35.2 kṛṣṇā tvetat karma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya /
MBh, 5, 29, 36.1 yatrābravīt sūtaputraḥ sabhāyāṃ kṛṣṇāṃ sthitāṃ śvaśurāṇāṃ samīpe /
MBh, 5, 30, 3.3 vidmaśca tvā te ca vayaṃ ca sarve śuddhātmānaṃ madhyagataṃ sabhāstham //
MBh, 5, 31, 13.1 apaśyanmām upekṣantaṃ kṛṣṇām ekāṃ sabhāgatām /
MBh, 5, 31, 16.1 yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣvadharṣayat /
MBh, 5, 32, 30.2 prātaḥ śrotāraḥ kuravaḥ sabhāyām ajātaśatror vacanaṃ sametāḥ //
MBh, 5, 33, 9.3 ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati //
MBh, 5, 34, 45.1 jitā sabhā vastravatā samāśā gomatā jitā /
MBh, 5, 35, 48.1 na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam /
MBh, 5, 46, 2.2 sabhām āviviśur hṛṣṭāḥ sūtasyopadidṛkṣayā //
MBh, 5, 46, 3.2 dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām //
MBh, 5, 46, 7.3 dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ śubhām //
MBh, 5, 46, 9.2 viviśustāṃ sabhāṃ rājan surāḥ śakrasado yathā //
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 46, 11.1 te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ /
MBh, 5, 46, 14.2 praviveśa sabhāṃ pūrṇāṃ mahīpālair mahātmabhiḥ //
MBh, 5, 49, 10.2 gāvalgaṇistu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi /
MBh, 5, 49, 11.1 tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi /
MBh, 5, 49, 13.3 dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi //
MBh, 5, 61, 13.1 nyasyāmi śastrāṇi na jātu saṃkhye pitāmaho drakṣyati māṃ sabhāyām /
MBh, 5, 61, 14.2 ityevam uktvā sa mahādhanuṣmān hitvā sabhāṃ svaṃ bhavanaṃ jagāma /
MBh, 5, 71, 18.2 aśrukaṇṭhā rudantaśca sabhāyām āsate tadā //
MBh, 5, 76, 18.2 parikliṣṭā sabhāmadhye tacca tasyāpi marṣitam //
MBh, 5, 79, 3.1 kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhāgatām /
MBh, 5, 80, 24.1 sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā /
MBh, 5, 80, 25.2 dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā //
MBh, 5, 81, 70.2 tvaṃ ca yādavaśārdūla sabhāyāṃ vai sameṣyatha //
MBh, 5, 81, 72.2 yāhyavighnena vai vīra drakṣyāmastvāṃ sabhāgatam //
MBh, 5, 83, 4.2 pṛthagvādāśca vartante catvareṣu sabhāsu ca //
MBh, 5, 83, 9.2 sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ //
MBh, 5, 83, 12.2 sabhāvāstūni ramyāṇi pradeṣṭum upacakrame //
MBh, 5, 83, 13.2 sarvaratnasamākīrṇāḥ sabhāścakrur anekaśaḥ //
MBh, 5, 83, 16.1 viśeṣataśca vāsārthaṃ sabhāṃ grāme vṛkasthale /
MBh, 5, 83, 18.1 tāḥ sabhāḥ keśavaḥ sarvā ratnāni vividhāni ca /
MBh, 5, 88, 48.2 bhīmaseno yamau vāpi yad apaśyaṃ sabhāgatām //
MBh, 5, 88, 50.2 sarve praikṣanta kurava ekavastrāṃ sabhāgatām //
MBh, 5, 88, 56.1 tanmāṃ dahati yat kṛṣṇā sabhāyāṃ kurusaṃnidhau /
MBh, 5, 88, 81.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā /
MBh, 5, 88, 85.1 yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā /
MBh, 5, 92, 8.1 ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam /
MBh, 5, 92, 27.1 tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ /
MBh, 5, 92, 30.1 āsādya tu sabhādvāram ṛṣabhaḥ sarvasātvatām /
MBh, 5, 92, 31.2 mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ //
MBh, 5, 92, 39.1 tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām /
MBh, 5, 92, 44.1 ṛṣīñ śāṃtanavo dṛṣṭvā sabhādvāram upasthitān /
MBh, 5, 92, 52.2 vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ //
MBh, 5, 93, 2.1 jīmūta iva gharmānte sarvāṃ saṃśrāvayan sabhām /
MBh, 5, 93, 49.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 5, 93, 51.2 bruvantu vā mahīpālāḥ sabhāyāṃ ye samāsate /
MBh, 5, 93, 58.1 sa tām avasthāṃ samprāpya kṛṣṇāṃ prekṣya sabhāgatām /
MBh, 5, 126, 8.2 ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā //
MBh, 5, 126, 28.1 sabhāyām utthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha /
MBh, 5, 127, 8.2 sabhāyā nirgato mūḍho vyatikramya suhṛdvacaḥ //
MBh, 5, 127, 16.2 mātuśca vacanāt kṣattā sabhāṃ prāveśayat punaḥ //
MBh, 5, 127, 17.1 sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ /
MBh, 5, 128, 2.1 tataḥ sabhāyā nirgamya mantrayāmāsa kauravaḥ /
MBh, 5, 128, 11.1 vyūḍhānīkaḥ sabhādvāram upatiṣṭhasva daṃśitaḥ /
MBh, 5, 128, 12.1 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva /
MBh, 5, 128, 32.1 tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām /
MBh, 5, 129, 14.1 tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhātale /
MBh, 5, 135, 17.1 yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā /
MBh, 5, 135, 21.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāgatā /
MBh, 5, 136, 4.2 sabhāyāṃ draupadī caiva taiśca tanmarṣitaṃ tava //
MBh, 5, 145, 5.2 tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ /
MBh, 5, 145, 6.2 mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ /
MBh, 5, 145, 9.1 kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate /
MBh, 5, 145, 13.3 madhye kurūṇāṃ rājendra sabhāyāṃ tannibodha me //
MBh, 5, 146, 28.1 ye pārthivā rājasabhāṃ praviṣṭā brahmarṣayo ye ca sabhāsado 'nye /
MBh, 5, 149, 2.1 śrutaṃ bhavadbhir yadvṛttaṃ sabhāyāṃ kurusaṃsadi /
MBh, 5, 157, 17.1 aśaktenaiva yacchaptaṃ sabhāmadhye vṛkodara /
MBh, 5, 158, 7.1 parājito 'si dyūtena kṛṣṇā cānāyitā sabhām /
MBh, 5, 160, 15.1 yad uktaśca sabhāmadhye puruṣo hrasvadarśanaḥ /
MBh, 6, 15, 67.1 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām /
MBh, 6, 84, 29.2 manyamānā hi tat satyaṃ sabhāyāṃ tasya bhāṣitam //
MBh, 6, 87, 26.2 sabhām ānīya durbuddhe bahudhā kleśitā tvayā //
MBh, 7, 10, 24.1 yacca tanmahad āścaryaṃ sabhāyāṃ mama saṃjaya /
MBh, 7, 39, 3.1 yat sabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ /
MBh, 7, 99, 27.2 pratijñātaḥ sabhāmadhye sarveṣām eva saṃyuge //
MBh, 7, 105, 15.1 na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ /
MBh, 7, 107, 11.2 kṛṣṇāyāśca parikleśaṃ sabhāmadhye durātmabhiḥ //
MBh, 7, 107, 14.2 paruṣāṇyuktavān karṇaḥ sabhāyāṃ saṃnidhau tava //
MBh, 7, 110, 16.1 yat tat sabhāyāṃ bhīmena mama putravadhāśrayam /
MBh, 7, 112, 38.2 yacca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ //
MBh, 7, 112, 41.1 yat sma tāṃ paruṣāṇyāhuḥ sabhām ānāyya draupadīm /
MBh, 7, 125, 6.1 paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān /
MBh, 7, 126, 14.1 yacca naḥ prekṣamāṇānāṃ kṛṣṇām ānāyayaḥ sabhām /
MBh, 7, 164, 27.1 neyaṃ sabhā rājaputra na cācāryaniveśanam /
MBh, 7, 168, 9.2 draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ //
MBh, 7, 170, 32.1 yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā /
MBh, 8, 1, 7.1 yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām /
MBh, 8, 1, 31.1 rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale /
MBh, 8, 5, 78.2 mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt //
MBh, 8, 5, 79.1 tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām /
MBh, 8, 5, 92.1 saha gāndhārarājena sabhāyāṃ yad abhāṣata /
MBh, 8, 28, 61.2 kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi //
MBh, 8, 46, 39.1 yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ karṇaḥ sabhāyāṃ kuruvīramadhye /
MBh, 8, 46, 45.1 yo naḥ purā ṣaṇḍhatilān avocat sabhāmadhye pārthivānāṃ samakṣam /
MBh, 8, 49, 94.2 sa rājasūyaś ca samāptadakṣiṇaḥ sabhā ca divyā bhavato mamaujasā //
MBh, 8, 51, 77.1 yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ /
MBh, 8, 52, 15.2 sabhāmadhye vacaḥ krūraṃ kutsayan pāṇḍavān prati //
MBh, 8, 67, 2.1 yad draupadīm ekavastrāṃ sabhāyām ānāyya tvaṃ caiva suyodhanaś ca /
MBh, 8, 67, 3.1 yadā sabhāyāṃ kaunteyam anakṣajñaṃ yudhiṣṭhiram /
MBh, 8, 67, 4.2 sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ //
MBh, 9, 3, 37.1 uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate /
MBh, 9, 4, 9.1 vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī /
MBh, 9, 4, 16.2 parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ //
MBh, 9, 26, 21.2 sabhāyām aharad dyūte punastānyāharāmyaham //
MBh, 9, 27, 47.1 yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale /
MBh, 9, 32, 38.1 draupadī ca parikliṣṭā sabhāmadhye rajasvalā /
MBh, 9, 55, 21.1 sabhāyām avahāsasya sarvasvaharaṇasya ca /
MBh, 9, 55, 29.1 draupadī ca parikliṣṭā sabhāyāṃ yad rajasvalā /
MBh, 9, 58, 4.2 yat sabhāyāṃ hasann asmāṃstadā vadasi durmate /
MBh, 9, 59, 14.3 iti pūrvaṃ pratijñātaṃ bhīmena hi sabhātale //
MBh, 9, 60, 43.1 sabhāyāṃ yājñasenī ca kṛṣṭā dyūte rajasvalā /
MBh, 9, 62, 57.1 jānāmi ca yathā rājñi sabhāyāṃ mama saṃnidhau /
MBh, 11, 1, 14.1 sabhāmadhye tu kṛṣṇena yacchreyo 'bhihitaṃ mama /
MBh, 11, 8, 20.1 purāhaṃ tvarito yātaḥ sabhām aindrīṃ jitaklamaḥ /
MBh, 11, 12, 8.1 yastu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām /
MBh, 11, 14, 7.2 draupadyā yat sabhāmadhye savyam ūrum adarśayat //
MBh, 11, 18, 21.1 uktā hyanena pāñcālī sabhāyāṃ dyūtanirjitā /
MBh, 11, 24, 24.2 sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ //
MBh, 12, 1, 39.1 sabhāyāṃ kliśyamānasya dhārtarāṣṭrair durātmabhiḥ /
MBh, 12, 1, 40.2 sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ //
MBh, 12, 16, 17.1 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām /
MBh, 12, 42, 7.1 sabhāḥ prapāśca vividhāstaḍāgāni ca pāṇḍavaḥ /
MBh, 12, 43, 17.1 evaṃ stuto dharmarājena kṛṣṇaḥ sabhāmadhye prītimān puṣkarākṣaḥ /
MBh, 12, 69, 12.2 veśeṣu catvare caiva sabhāsvāvasatheṣu ca //
MBh, 12, 69, 50.1 catvareṣu ca tīrtheṣu sabhāsvāvasatheṣu ca /
MBh, 12, 74, 16.1 striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ sabhāyāṃ yatra labhate 'nuvādam /
MBh, 12, 124, 5.2 sabhāyāṃ cāvahasanaṃ tat sarvaṃ śṛṇu bhārata //
MBh, 12, 124, 6.1 bhavatastāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpyanuttamām /
MBh, 12, 124, 12.1 dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām /
MBh, 12, 138, 41.2 pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca //
MBh, 12, 139, 18.1 upaśuṣkajalasthāyā vinivṛttasabhāprapā /
MBh, 12, 191, 4.1 divyāni kāmacārīṇi vimānāni sabhāstathā /
MBh, 12, 219, 18.1 tat sadaḥ sa pariṣatsabhāsadaḥ prāpya yo na kurute sabhābhayam /
MBh, 12, 219, 18.1 tat sadaḥ sa pariṣatsabhāsadaḥ prāpya yo na kurute sabhābhayam /
MBh, 13, 24, 63.1 prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata /
MBh, 13, 24, 97.1 vihārāvasathodyānakūpārāmasabhāpradāḥ /
MBh, 13, 40, 51.1 yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi /
MBh, 13, 62, 48.2 vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāścaiva sarvaśaḥ //
MBh, 13, 70, 14.2 vaivasvatīṃ prāpya sabhām apaśyaṃ sahasraśo yojanahaimabhaumām //
MBh, 13, 70, 25.1 nadyo vīthyaḥ sabhā vāpī dīrghikāścaiva sarvaśaḥ /
MBh, 13, 79, 11.2 pradāya tāṃ gāhati durvigāhyāṃ yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ //
MBh, 13, 91, 45.2 pitāmahasabhāṃ divyāṃ jagāmātristapodhanaḥ //
MBh, 13, 116, 28.2 rātrāvahani saṃdhyāsu catvareṣu sabhāsu ca /
MBh, 13, 133, 3.1 pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīstathā /
MBh, 13, 144, 13.2 imā gāthā gāyamānaścatvareṣu sabhāsu ca //
MBh, 14, 10, 25.3 sabhāḥ kriyantām āvasathāśca mukhyāḥ sahasraśaścitrabhaumāḥ samṛddhāḥ //
MBh, 14, 12, 7.2 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām /
MBh, 14, 15, 5.2 praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata //
MBh, 14, 15, 19.1 tathaiva svargakalpeṣu sabhoddeśeṣu bhārata /
MBh, 14, 16, 1.2 sabhāyāṃ vasatostasyāṃ nihatyārīnmahātmanoḥ /
MBh, 14, 16, 2.3 tasyāṃ sabhāyāṃ ramyāyāṃ vijahāra mudā yutaḥ //
MBh, 14, 16, 3.1 tataḥ kaṃcit sabhoddeśaṃ svargoddeśasamaṃ nṛpa /
MBh, 14, 16, 4.2 nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt //
MBh, 15, 10, 4.2 sabhāvihārabhettāro varṇānāṃ ca pradūṣakāḥ /
MBh, 15, 19, 13.1 bahvannarasapānāḍhyāḥ sabhā vidura kāraya /
MBh, 15, 21, 12.2 yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ dyūte rājan kauravāṇāṃ sabhāyām //
MBh, 15, 23, 9.2 vṛthā sabhātale kliṣṭā mā bhūd iti ca tat kṛtam //
MBh, 16, 8, 7.1 ityevam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām /
MBh, 18, 1, 9.1 draupadī ca sabhāmadhye pāñcālī dharmacāriṇī /
Manusmṛti
ManuS, 7, 145.2 hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām //
ManuS, 8, 1.2 mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām //
ManuS, 8, 10.2 sabhām eva praviśyāgryām āsīnaḥ sthita eva vā //
ManuS, 8, 11.2 rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ //
ManuS, 8, 12.1 dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate /
ManuS, 8, 13.1 sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam /
ManuS, 8, 79.1 sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau /
ManuS, 8, 95.2 yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ //
Rāmāyaṇa
Rām, Ay, 3, 20.1 tena vibhrājitā tatra sā sabhābhivyarocata /
Rām, Ay, 6, 13.1 sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca /
Rām, Ay, 6, 20.1 sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca /
Rām, Ay, 50, 20.2 vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā devagaṇāḥ sudharmām //
Rām, Ay, 61, 1.2 sametya rājakartāraḥ sabhām īyur dvijātayaḥ //
Rām, Ay, 61, 11.1 nārājake janapade kārayanti sabhāṃ narāḥ /
Rām, Ay, 63, 3.2 āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ //
Rām, Ay, 75, 8.2 sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ //
Rām, Ay, 75, 14.2 daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā //
Rām, Ay, 76, 1.1 tām āryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām /
Rām, Ay, 76, 9.2 vilalāpa sabhāmadhye jagarhe ca purohitam //
Rām, Ay, 76, 16.1 tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ /
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ /
Rām, Yu, 23, 37.2 sabhāṃ praviśya vidadhe viditvā rāmavikramam //
Rām, Yu, 26, 3.2 sabhāṃ saṃnādayan sarvām ityuvāca mahābalaḥ //
Rām, Yu, 80, 33.2 niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ //
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 81, 1.1 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ /
Rām, Utt, 13, 14.2 sabhāyāṃ darśayāmāsa tam āsīnaṃ daśānanam //
Saundarānanda
SaundĀ, 1, 51.2 sabhāḥ kūpavatīścaiva samantāt pratyatiṣṭhipan //
Agnipurāṇa
AgniPur, 13, 20.1 ajayattasya rājyaṃ ca sabhāstho māyayāhasat /
Amarakośa
AKośa, 1, 58.1 syāt sudharmā devasabhā pīyūṣam amṛtaṃ sudhā /
AKośa, 2, 26.1 vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam /
AKośa, 2, 420.2 samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 91.2 sabhāyām ānatāṅgāyāṃ na kaścid kiṃcid uktavān //
BKŚS, 3, 91.2 sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyair adhiṣṭhitām //
BKŚS, 3, 105.2 sabhāṃ kamalinīm āgāt phullānanasaroruhām //
BKŚS, 4, 27.2 sā yadāha sabhāyās tat samakṣaṃ kathyatām iti //
BKŚS, 5, 200.2 bhoḥ sabhe śrūyatāṃ tāvad yan mayākhyānakaṃ śrutam //
BKŚS, 5, 308.2 sadyaḥ kṛtanijākārā rājarājasabhām agām //
BKŚS, 5, 322.1 nītaś cāsi mayā svapne tadā dhanapateḥ sabhām /
BKŚS, 6, 33.1 yaugandharāyaṇavacaḥ subhagaṃ niśamya prītyā narendrasabham ucchrayitāgrahastam /
BKŚS, 7, 1.1 tatas tātaḥ sabhāṃ dṛṣṭvā tathā saṃjātasaṃpadam /
BKŚS, 12, 79.1 tenāhaṃ pānaśauṇḍena nītā dhanapateḥ sabhām /
BKŚS, 17, 79.2 jvalanmaṇiśilāstambhāṃ viśālāṃ prāviśaṃ sabhām //
BKŚS, 17, 80.1 sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ /
BKŚS, 17, 99.2 devī gandharvadattāgād abhibhūtasabhāprabhā //
BKŚS, 17, 101.1 kalpitaṃ ca sabhāmadhye padmarāgaśilāmayam /
BKŚS, 17, 103.2 paribhūtavatī goṣṭhīṃ sabhāstambhāvalīm iva //
BKŚS, 17, 153.1 sabhāyāṃ gāḍhamūrcchāyāṃ mṛdu tad gītavādinam /
BKŚS, 18, 29.2 na yāsyāmi na dhāsyāmi dāraiḥ saha sabhām iti //
BKŚS, 18, 35.2 tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām //
BKŚS, 20, 194.1 bherīṃ tāḍitavān eṣa gatvā vikacikaḥ sabhām /
BKŚS, 20, 274.1 ekadā brāhmaṇaḥ pṛṣṭas tena brahmasabhāṃ gataḥ /
BKŚS, 23, 34.1 tasmād dyūtasabhām eva yāmi draṣṭuṃ punarvasum /
BKŚS, 23, 34.2 nirdhāryeti tam āmantrya dyūtakārasabhām agām //
BKŚS, 23, 35.1 sākīrṇā devanavyagraiḥ sabhā kitavacandrakaiḥ /
BKŚS, 24, 26.2 asaṃnihitahaṃseva nalinī nīravā sabhā //
BKŚS, 25, 17.1 jñātadharmārthaśāstratvāt sthānāt sādhusabhāsu ca /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
DKCar, 2, 2, 96.1 anupraviśya ca dyūtasabhām akṣadhūrtaiḥ samagaṃsi //
DKCar, 2, 2, 122.1 daṣṭaśca mamaiṣa nāyako darvīkareṇāmuṣminsabhāgṛhakoṇe //
DKCar, 2, 2, 233.1 bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān //
Divyāvadāna
Divyāv, 1, 129.0 tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya //
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 15.1 manuṣyāṇāṃ sabhāgatāyāmupapanna iti paśyati //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Harivaṃśa
HV, 29, 35.2 sabhāmadhyagataṃ prāha tam akrūraṃ janārdanaḥ //
Kirātārjunīya
Kir, 11, 49.1 hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ /
Kir, 16, 27.2 sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya //
Kumārasaṃbhava
KumSaṃ, 7, 29.2 sabhyaḥ sabhāyāṃ suhṛdāsthitāyāṃ tasthau vṛṣāṅkāgamanapratīkṣaḥ //
Kāmasūtra
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
Kātyāyanasmṛti
KātySmṛ, 1, 54.2 abhivandya ca gurvādīn sumukhāṃ praviśet sabhām //
KātySmṛ, 1, 55.1 vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ /
KātySmṛ, 1, 60.1 sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ /
KātySmṛ, 1, 87.1 kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ /
KātySmṛ, 1, 342.1 sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau /
KātySmṛ, 1, 387.1 sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ /
KātySmṛ, 1, 435.2 ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ //
Kāvyālaṃkāra
KāvyAl, 6, 38.2 napuṃsakaṃ tatpuruṣaṃ puruhūtasabhaṃ yathā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.7 sabhāsaṃnayane bhavaḥ sābhāsaṃnayanaḥ ākāram āśritya vṛddhasañjñā na bhavati //
Kūrmapurāṇa
KūPur, 2, 16, 86.2 naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet //
Liṅgapurāṇa
LiPur, 1, 54, 23.1 ūrdhvataś ca karaṃ tyaktvā sabhāṃ brāhmīmanuttamām /
LiPur, 1, 71, 30.2 sabhāprapādibhiś caiva krīḍāsthānaiḥ pṛthak pṛthak //
LiPur, 2, 5, 82.1 kṛtvā ca nagarīṃ rājā maṇḍayāmāsa tāṃ sabhām /
LiPur, 2, 5, 86.1 sabhā ca sā bhūpateḥ samṛddhā maṇipravekottamaratnacitrā /
Matsyapurāṇa
MPur, 44, 65.1 tasya madhye'tirātrasya sabhāmadhyātsamutthitaḥ /
MPur, 69, 10.1 tasyāṃ kadācidāsīnaḥ sabhāyāmamitadyutiḥ /
MPur, 120, 6.1 makarandasabhākrāntanayanā kācidaṅganā /
MPur, 130, 5.1 ārāmāśca sabhāścātra udyānānyatra vā tathā /
MPur, 131, 20.2 mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ //
MPur, 134, 27.1 jitvā vayaṃ bhaviṣyāmaḥ sarve'marasabhāsadaḥ /
MPur, 135, 1.3 āgatya caiva tripurātsabhāyāmāsthitaḥ svayam //
MPur, 148, 61.1 sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ /
MPur, 154, 36.1 pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ /
MPur, 154, 39.1 sabhāyāmamarā deva nikṛṣṭe'pyupaveśitāḥ /
MPur, 161, 38.2 sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām //
MPur, 161, 51.2 apaśyatsarvatīrthāni sabhāyāṃ tasya sa prabhuḥ //
MPur, 161, 58.1 tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ /
MPur, 161, 69.2 tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipustadā //
MPur, 161, 86.1 tasyāṃ sabhāyāṃ divyāyāmasurāḥ parvatopamāḥ /
MPur, 161, 88.2 sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām //
MPur, 162, 10.2 vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā //
MPur, 162, 17.2 babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ //
MPur, 162, 18.1 sabhāyāṃ bhajyamānāyāṃ hiraṇyakaśipuḥ svayam /
Nāradasmṛti
NāSmṛ, 1, 3, 8.1 viddho dharmo hy adharmeṇa sabhāṃ yatropatiṣṭhate /
NāSmṛ, 1, 3, 9.1 sabhā vā na praveṣṭavyā vaktavyaṃ vā samañjasam /
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
NāSmṛ, 1, 3, 13.2 parokṣam arthavaikalyād bhāṣate yaḥ sabhāṃ gataḥ //
NāSmṛ, 1, 3, 14.1 tasmāt sabhyaḥ sabhāṃ prāpya rāgadveṣavivarjitaḥ /
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
NāSmṛ, 2, 19, 7.1 sabhāprapāpūpaśālāveśamadyānnavikrayāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 81.1 proktavāndruhiṇaṃ gatvā sabhāyāṃ tu kṛtāñjaliḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 5.0 gītam api gāndharvaśāstrasamayānabhiṣvaṅgeṇa yatra bhagavato maheśvarasya sabhāyāṃ gauṇadravyajakarmajāni nāmāni cintyante tat //
Viṣṇupurāṇa
ViPur, 2, 8, 19.1 ṛte 'maragirermerorupari brahmaṇaḥ sabhām /
ViPur, 2, 8, 19.2 ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām /
ViPur, 4, 13, 95.2 atra hi bhūbhāge dṛṣṭadoṣāḥ sabhayā ato naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghanīyāḥ //
ViPur, 5, 21, 14.2 dīyatāmugrasenāya sudharmā bhavatā sabhā //
ViPur, 5, 21, 15.2 sudharmākhyā sabhā yuktamasyāṃ yadubhirāsitum //
ViPur, 5, 21, 16.3 dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ //
ViPur, 5, 21, 17.1 vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṃgavāḥ /
ViPur, 5, 28, 12.3 sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā //
ViPur, 5, 38, 7.1 sabhā sudharmā kṛṣṇena martyaloke samujhite /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 24.1 viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ /
BhāgPur, 1, 14, 38.2 adhikramantyaṅghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām //
BhāgPur, 1, 15, 8.2 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te //
BhāgPur, 1, 15, 10.1 patnyāstavādhimakhakᄆptamahābhiṣekaślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām /
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 3, 1, 9.1 yadā ca pārthaprahitaḥ sabhāyāṃ jagadgurur yāni jagāda kṛṣṇaḥ /
BhāgPur, 3, 1, 36.2 duryodhano 'tapyata yatsabhāyāṃ sāmrājyalakṣmyā vijayānuvṛttyā //
BhāgPur, 4, 7, 15.1 yo 'sau mayāviditatattvadṛśā sabhāyāṃ kṣipto duruktiviśikhair vigaṇayya tan mām /
BhāgPur, 4, 25, 16.1 sabhācatvararathyābhirākrīḍāyatanāpaṇaiḥ /
BhāgPur, 11, 17, 5.2 sabhāyām api vairiñcyāṃ yatra mūrtidharāḥ kalāḥ //
Bhāratamañjarī
BhāMañj, 1, 353.2 uvāsa brāhmabhuvane lokapālasabhāsu ca //
BhāMañj, 1, 388.1 tatra mandākinī mūrtā sabhāsīnaṃ pitāmaham /
BhāMañj, 1, 723.1 tatprayuktāḥ sabhāmadhye praśaśaṃsustato janāḥ /
BhāMañj, 5, 2.2 ratnojjvalā virāṭasya viviśuḥ pāṇḍavāḥ sabhām //
BhāMañj, 5, 3.2 babhāse sā sabhā vīrair dyaur ivāmaraśekharaiḥ //
BhāMañj, 5, 4.2 vaiḍūryahemarucirāṃ cakrāte svāṃśubhiḥ sabhām //
BhāMañj, 5, 92.2 kururājasabhāṃ dhīro viveśa sa purohitaḥ //
BhāMañj, 5, 93.2 praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām //
BhāMañj, 5, 113.2 pāṇḍavānprāpya śanakaiḥ sabhābhavanamāviśat //
BhāMañj, 5, 115.1 virājitāṃ sabhāṃ bhāsvatsvaprabhābharaṇānanām /
BhāMañj, 5, 137.2 jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati //
BhāMañj, 5, 165.1 hatā sabhā vṛddhahīnā vṛddhāścādharmavādinaḥ /
BhāMañj, 5, 188.1 atha prabhāte vipulāṃ ratnāsanavatīṃ sabhām /
BhāMañj, 5, 190.1 vibabhuste marakatastambhaśyāme sabhātale /
BhāMañj, 5, 290.1 tathā sabhāyāmālokya kṛṣṭāṃ duḥśāsanena mām /
BhāMañj, 5, 299.2 tvāṃ kauravasabhāsīnaṃ drakṣyāmaḥ kautukāditi //
BhāMañj, 5, 338.1 śuśubhe sphāṭikasabhābhittiṣu pratibimbitaḥ /
BhāMañj, 5, 339.1 lakṣmīpatiṃ sabhāsīnaṃ nirnimeṣadṛśo nṛpāḥ /
BhāMañj, 5, 340.1 atha manthāvasānābdhimūke tasminsabhātale /
BhāMañj, 5, 465.2 tāṃ sabhāṃ kaiṭabhārātirghoraṃ vapuradarśayat //
BhāMañj, 7, 400.1 naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi /
BhāMañj, 8, 207.2 gaṇyatāṃ tacca yatkṛṣṇāṃ sabhāyāmuktavānasi //
BhāMañj, 13, 189.2 rājadhānīṃ samāsādya viveśa rucirāṃ sabhām //
BhāMañj, 13, 197.2 ityuktavati govinde sabhāyāmutsavo 'bhavat //
BhāMañj, 13, 495.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 498.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 1074.2 sabhāyāṃ janakaṃ cakre raśmibhiḥ svīkṛtāntaram //
BhāMañj, 13, 1418.2 kṣamāvatāmāśramiṇāṃ prapākūpasabhākṛtām //
BhāMañj, 13, 1541.2 evaṃ vivadamānau tau matsabhāmabhijagmatuḥ //
BhāMañj, 13, 1550.1 ratnastambhaśatodāre pitṛrājasabhātale /
BhāMañj, 13, 1741.2 ūce munisabhāmadhye śanakairdharmanandanaḥ //
BhāMañj, 14, 52.2 atha kṛṣṇau sabhodyāne svairaṃ prītyā vijahratuḥ //
BhāMañj, 18, 26.2 utsṛjya mānuṣaṃ bhāvaṃ puṇyāṃ surasabhāṃ yayau //
Garuḍapurāṇa
GarPur, 1, 115, 52.1 na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
GarPur, 1, 115, 80.2 sabhāmadhye na śobhante haṃsamadhye bakā yathā //
GarPur, 1, 145, 15.1 rājasūyaṃ tataścakruḥ sabhāṃ kṛtvā yatavratāḥ /
Gītagovinda
GītGov, 9, 8.2 vihasati yuvatisabhā tava sakalā //
Hitopadeśa
Hitop, 0, 37.3 na śobhate sabhāmadhye haṃsamadhye bako yathā //
Hitop, 0, 39.3 na śobhate sabhāmadhye jāragarbha iva striyāḥ //
Hitop, 0, 40.1 etac cintayitvā rājā paṇḍitasabhāṃ kāritavān /
Hitop, 3, 63.1 tataḥ sabhāṃ kṛtvāhūtaḥ śukaḥ kākaś ca /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Kathāsaritsāgara
KSS, 2, 1, 23.1 purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham /
Mātṛkābhedatantra
MBhT, 7, 40.2 sabhāyāṃ jayam āpnoti mama tulyo na saṃśayaḥ //
Narmamālā
KṣNarm, 1, 45.2 samādiśyāviśaccāśu niyoginibiḍāṃ sabhām //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 12.0 śiṣyā amānuṣopasargādayaḥ nyūnena ityanarthakaṃ karotītyāha copacīyamāne dantā tiryakpatantī sabhāpuruṣeṣūpamā bhautikaśarīreṇa doṣetyādi //
Rasaratnasamuccaya
RRS, 8, 100.2 vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //
Rasendracūḍāmaṇi
RCūM, 4, 116.2 vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //
Rājanighaṇṭu
RājNigh, Āmr, 263.2 tasyāyaṃ kavituḥ kṛtau naraharer āmrādir ekādaśo vargaḥ svargasabhābhiṣagbhir abhidhācūḍāmaṇāv īritaḥ //
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Tantrāloka
TĀ, 8, 46.2 madhye merusabhā dhātustadīśadiśi ketanam //
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 25.3 sabhāmadhye na vaktavyaṃ provācedaṃ bṛhaspatiḥ //
Āryāsaptaśatī
Āsapt, 1, 48.2 kāvyam abhijñasabhāyāṃ mañjīraṃ kelivelāyām //
Āsapt, 2, 233.2 hitvobhayaṃ sabhāyāṃ stauti tavaivānanaṃ lokaḥ //
Āsapt, 2, 345.1 patipulakadūnagātrī svachāyāvīkṣaṇe'pi yā sabhayā /
Āsapt, 2, 588.2 sāśaṅkaserṣyasabhayā tathā tathā gehinī tasya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
Śukasaptati
Śusa, 5, 1.4 sabhāyāṃ nṛpateryadvadviṣame bālapaṇḍitā //
Śusa, 18, 2.7 tato rājñā sabhāyāmākārya pṛṣṭaḥ tava vaco'bhiprāyaṃ na jāne /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 7.2 upaviṣṭaḥ sabhāmadhye kṛtātithyo mahāmatiḥ //
GokPurS, 1, 8.1 viśrānto 'bhūc ciraṃ tasyāṃ sabhāyāṃ sūtanandanaḥ /
GokPurS, 1, 15.1 papracchedaṃ sabhāmadhye sūtaṃ vai romaharṣaṇim /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 8.1 tasminn ṛṣisabhāmadhye śaktiputraṃ parāśaram /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.1 upaviṣṭe sabhāyāṃ tu pūjāṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 10, 3.3 evamuktaḥ sabhāmadhye mārkaṇḍo vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 69.2 sabhāmadhyagataṃ bāṇaṃ vijñaptum upacakrame //
SkPur (Rkh), Revākhaṇḍa, 32, 5.1 sa kadācit sabhāmadhye sarvadevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 36, 3.3 vṛttaṃ svargasabhāmadhye ṛṣīṇāṃ bhāvitātmanām //
SkPur (Rkh), Revākhaṇḍa, 42, 30.1 tataḥ krūrasabhācāraḥ krūraṃ dṛṣṭvā nirīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 23.1 kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 15.2 bhairavasya sabhā nūnaṃ na draṣṭavyā tvayā kape //
SkPur (Rkh), Revākhaṇḍa, 142, 17.1 āsanaṃ vipulaṃ dattvā sabhāṃ gatvā niveśitaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 65.1 uvāca vacanaṃ satyaṃ sabhāmadhye hasanniva /
SkPur (Rkh), Revākhaṇḍa, 222, 3.3 na ko'pi saṃgatiṃ dhatte tena sārddhaṃ sabhāsvapi //