Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Āpastambadharmasūtra
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 12, 1.1 sabhā ca mā samitiś cāvatāṃ prajāpater duhitarau saṃvidāne /
AVŚ, 15, 9, 2.0 taṃ sabhā ca samitiś ca senā ca surā cānuvyacalan //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 11, 13.1 eṣā vai daivī pariṣad daivī sabhā daivī saṃsat //
Kauśikasūtra
KauśS, 5, 2, 27.0 sabhā ca meti bhakṣayati //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
PārGS, 3, 13, 3.1 atha praviśati sabhā ca mā samitiścobhe prajāpaterduhitarau sacetasau /
Taittirīyasaṃhitā
TS, 1, 7, 6, 87.1 paśavaḥ khalu vai brāhmaṇasya sabhā //
Āpastambadharmasūtra
ĀpDhS, 2, 25, 5.0 dakṣiṇena puraṃ sabhā dakṣiṇodagdvārā yathobhayaṃ saṃdṛśyeta bahir antaraṃ ceti //
Ṛgvedakhilāni
ṚVKh, 3, 15, 13.1 sabhā sam āsāvituś cāvatām ubhe prajāpater duhitārau sacetasau /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 23.0 sabhā rājāmanuṣyapūrvā //
Mahābhārata
MBh, 1, 68, 13.31 tasya madhye sabhā divyā nānāratnavicitritā /
MBh, 2, 1, 10.1 codayāmāsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti /
MBh, 2, 3, 19.1 sabhā tu sā mahārāja śātakumbhamayadrumā /
MBh, 2, 4, 1.11 eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati //
MBh, 2, 6, 8.1 īdṛśī bhavatā kācid dṛṣṭapūrvā sabhā kvacit /
MBh, 2, 6, 10.2 sabhā maṇimayī rājan yatheyaṃ tava bhārata //
MBh, 2, 7, 1.2 śakrasya tu sabhā divyā bhāsvarā karmabhir jitā /
MBh, 2, 7, 26.1 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī /
MBh, 2, 8, 2.1 taijasī sā sabhā rājan babhūva śatayojanā /
MBh, 2, 8, 31.1 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā /
MBh, 2, 8, 38.1 īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ /
MBh, 2, 9, 1.2 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā /
MBh, 2, 9, 5.1 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā /
MBh, 2, 9, 25.2 dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu //
MBh, 2, 10, 1.2 sabhā vaiśravaṇī rājañ śatayojanam āyatā /
MBh, 2, 10, 13.1 aniśaṃ divyavāditrair nṛttair gītaiśca sā sabhā /
MBh, 2, 10, 23.1 sā sabhā tādṛśī rājanmayā dṛṣṭāntarikṣagā /
MBh, 2, 11, 10.1 susukhā sā sabhā rājanna śītā na ca gharmadā /
MBh, 2, 11, 39.2 ākulā sā sabhā tāta bhavati sma sukhapradā //
MBh, 2, 11, 41.1 sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā /
MBh, 2, 11, 41.2 sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava //
MBh, 2, 11, 42.2 taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā //
MBh, 2, 44, 13.2 sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā //
MBh, 2, 51, 21.1 sabheyaṃ me bahuratnā vicitrā śayyāsanair upapannā mahārhaiḥ /
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 53, 1.2 upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ /
MBh, 2, 53, 20.1 śuśubhe sā sabhā rājan rājabhistaiḥ samāgataiḥ /
MBh, 2, 58, 39.1 cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ /
MBh, 2, 67, 2.1 upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira /
MBh, 3, 142, 18.1 yasya bāhubalād vīra sabhā cāsīt purā mama /
MBh, 5, 1, 2.1 sabhā tu sā matsyapateḥ samṛddhā maṇipravekottamaratnacitrā /
MBh, 5, 34, 45.1 jitā sabhā vastravatā samāśā gomatā jitā /
MBh, 5, 35, 48.1 na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam /
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 7, 164, 27.1 neyaṃ sabhā rājaputra na cācāryaniveśanam /
MBh, 8, 49, 94.2 sa rājasūyaś ca samāptadakṣiṇaḥ sabhā ca divyā bhavato mamaujasā //
Rāmāyaṇa
Rām, Ay, 3, 20.1 tena vibhrājitā tatra sā sabhābhivyarocata /
Rām, Ay, 75, 14.2 daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā //
Amarakośa
AKośa, 1, 58.1 syāt sudharmā devasabhā pīyūṣam amṛtaṃ sudhā /
AKośa, 2, 26.1 vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 80.1 sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ /
BKŚS, 23, 35.1 sākīrṇā devanavyagraiḥ sabhā kitavacandrakaiḥ /
BKŚS, 24, 26.2 asaṃnihitahaṃseva nalinī nīravā sabhā //
Divyāvadāna
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Kirātārjunīya
Kir, 16, 27.2 sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya //
Liṅgapurāṇa
LiPur, 2, 5, 86.1 sabhā ca sā bhūpateḥ samṛddhā maṇipravekottamaratnacitrā /
Matsyapurāṇa
MPur, 162, 10.2 vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā //
Nāradasmṛti
NāSmṛ, 1, 3, 9.1 sabhā vā na praveṣṭavyā vaktavyaṃ vā samañjasam /
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Viṣṇupurāṇa
ViPur, 5, 21, 14.2 dīyatāmugrasenāya sudharmā bhavatā sabhā //
ViPur, 5, 21, 15.2 sudharmākhyā sabhā yuktamasyāṃ yadubhirāsitum //
ViPur, 5, 38, 7.1 sabhā sudharmā kṛṣṇena martyaloke samujhite /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 8.2 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te //
Bhāratamañjarī
BhāMañj, 5, 3.2 babhāse sā sabhā vīrair dyaur ivāmaraśekharaiḥ //
BhāMañj, 5, 165.1 hatā sabhā vṛddhahīnā vṛddhāścādharmavādinaḥ /
BhāMañj, 7, 400.1 naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi /
Garuḍapurāṇa
GarPur, 1, 115, 52.1 na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
Gītagovinda
GītGov, 9, 8.2 vihasati yuvatisabhā tava sakalā //
Hitopadeśa
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Tantrāloka
TĀ, 8, 46.2 madhye merusabhā dhātustadīśadiśi ketanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 15.2 bhairavasya sabhā nūnaṃ na draṣṭavyā tvayā kape //