Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Vetālapañcaviṃśatikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 10, 12, 2.1 yo me veśma yo me sabhāṃ śriyaṃ śreṣṭhāṃ jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 5.2 yanty asya sabhāṃ sabhyo bhavati ya evaṃ veda //
AVŚ, 19, 55, 5.3 sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ //
Chāndogyopaniṣad
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 7.2 devānām āsīnārthaṃ mahyam avocat svāheti sabhām ālabhya japati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 11, 14.1 gacchati ha vā etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda //
Kauśikasūtra
KauśS, 2, 8, 14.0 catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti //
KauśS, 2, 8, 23.0 sabhām udāyāti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 11, 10.0 sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt //
Kāṭhakasaṃhitā
KS, 8, 7, 26.0 tebhyo devā yajñaṃ pratyuhya sabhām abhyudakrāman //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 3.3 sapratha sabhāṃ me gopāyeti /
TB, 1, 1, 10, 5.2 sapratha sabhāṃ me gopāyety āha /
TB, 1, 1, 10, 5.3 sabhām evaitenendriyaṃ spṛṇoti /
TB, 1, 2, 1, 26.3 sapratha sabhāṃ me gopāya /
Taittirīyasaṃhitā
TS, 1, 7, 6, 90.1 ava sabhāṃ runddhe //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
Āpastambagṛhyasūtra
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 10.0 dakṣiṇāpravaṇe sabhāṃ māpayet sādyūtā ha bhavati //
Ṛgveda
ṚV, 8, 4, 9.2 śvātrabhājā vayasā sacate sadā candro yāti sabhām upa //
ṚV, 10, 34, 6.1 sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ /
Mahābhārata
MBh, 1, 1, 90.1 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām /
MBh, 1, 1, 107.1 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ sabhāṃ nītāṃ duḥkhitām ekavastrām /
MBh, 1, 55, 38.2 sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām //
MBh, 1, 212, 10.1 te samāsādya sahitāḥ sudharmām abhitaḥ sabhām /
MBh, 1, 212, 12.3 annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ //
MBh, 2, 0, 1.8 sabhāṃ caiva kṛtāṃ tena dharmarājasya dhīmataḥ /
MBh, 2, 1, 10.4 anavāpyāṃ manuṣyeṇa tādṛśīṃ kuru vai sabhām /
MBh, 2, 1, 11.2 manuṣyaloke kṛtsne 'smiṃstādṛśīṃ kuru vai sabhām //
MBh, 2, 1, 12.2 āsurānmānuṣāṃścaiva tāṃ sabhāṃ kuru vai maya //
MBh, 2, 1, 13.2 vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā //
MBh, 2, 1, 17.2 sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām //
MBh, 2, 2, 23.20 vidhivat kalpayāmāsa sabhāṃ dharmasutāya vai //
MBh, 2, 3, 3.3 viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava /
MBh, 2, 3, 4.1 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine /
MBh, 2, 3, 17.1 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām /
MBh, 2, 3, 25.2 sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ //
MBh, 2, 3, 31.1 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ /
MBh, 2, 3, 34.1 īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ /
MBh, 2, 4, 1.1 tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt /
MBh, 2, 5, 2.1 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ /
MBh, 2, 6, 11.1 sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ /
MBh, 2, 6, 12.1 brahmaṇaśca sabhāṃ divyāṃ kathayiṣye gataklamām /
MBh, 2, 8, 1.2 kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām /
MBh, 2, 8, 38.2 varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm /
MBh, 2, 9, 25.2 dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu //
MBh, 2, 10, 23.2 pitāmahasabhāṃ rājan kathayiṣye gataklamām //
MBh, 2, 11, 1.4 pitāmahasabhāṃ tāta kathyamānāṃ nibodha me /
MBh, 2, 11, 2.1 caranmānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ /
MBh, 2, 11, 2.2 sabhām akathayanmahyaṃ brāhmīṃ tattvena pāṇḍava //
MBh, 2, 11, 5.1 bhagavan draṣṭum icchāmi pitāmahasabhām aham /
MBh, 2, 11, 6.2 tanmamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham /
MBh, 2, 11, 7.2 agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām //
MBh, 2, 15, 6.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 23, 1.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 31, 3.2 draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 32, 9.2 draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 43, 1.3 śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha //
MBh, 2, 43, 4.2 durmanā vimukhaścaiva paricakrāma tāṃ sabhām //
MBh, 2, 43, 16.1 sa tu gacchann anekāgraḥ sabhām evānucintayan /
MBh, 2, 43, 35.1 so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām /
MBh, 2, 44, 7.2 sabhāṃ tāṃ kārayāmāsa savyasācī paraṃtapaḥ //
MBh, 2, 44, 8.2 vahanti tāṃ sabhāṃ bhīmāstatra kā paridevanā //
MBh, 2, 45, 46.1 sthūṇāsahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama /
MBh, 2, 51, 12.3 tad rocatāṃ śakuner vākyam adya sabhāṃ kṣipraṃ tvam ihājñāpayasva //
MBh, 2, 51, 17.2 sabhām agryāṃ krośamātrāyatāṃ me tad vistārām āśu kurvantu yuktāḥ //
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 2, 52, 37.2 sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām //
MBh, 2, 53, 17.3 dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ tataḥ //
MBh, 2, 60, 8.2 sabhāṃ gatvā sa covāca draupadyāstad vacastadā /
MBh, 2, 60, 12.2 na vai samṛddhiṃ pālayate laghīyān yat tvaṃ sabhām eṣyasi rājaputri //
MBh, 2, 60, 15.2 sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat //
MBh, 2, 60, 20.2 kurūn bhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi //
MBh, 2, 60, 25.2 ekaṃ ca vāso mama mandabuddhe sabhāṃ netuṃ nārhasi mām anārya //
MBh, 2, 61, 34.1 manyase vā sabhām etām ānītām ekavāsasam /
MBh, 2, 61, 36.1 asyāḥ sabhām ānayanaṃ na citram iti me matiḥ /
MBh, 2, 61, 53.1 sabhāṃ prapadyate hyārtaḥ prajvalann iva havyavāṭ /
MBh, 2, 61, 56.1 yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 57.1 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 69.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 2, 62, 4.3 na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā //
MBh, 2, 62, 9.1 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam /
MBh, 2, 62, 10.2 vāsudevasya ca sakhī pārthivānāṃ sabhām iyām //
MBh, 2, 63, 13.2 provāca rājamadhye taṃ sabhāṃ viśrāvayann iva //
MBh, 2, 67, 6.1 viviśuste sabhāṃ tāṃ tu punar eva mahārathāḥ /
MBh, 2, 72, 27.2 etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā //
MBh, 3, 13, 53.2 dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī //
MBh, 3, 24, 12.1 cakāra yām apratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām /
MBh, 3, 35, 7.1 tvaṃ cāpi tad vettha dhanaṃjayaś ca punardyūtāyāgatānāṃ sabhāṃ naḥ /
MBh, 3, 44, 27.1 ekāsanopaviṣṭau tau śobhayāṃcakratuḥ sabhām /
MBh, 3, 46, 20.2 dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm //
MBh, 3, 46, 32.3 paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā //
MBh, 3, 49, 33.2 bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī //
MBh, 3, 59, 4.2 kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ //
MBh, 3, 59, 5.1 tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ /
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 59, 18.1 tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām /
MBh, 3, 59, 22.1 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ /
MBh, 3, 59, 23.2 doleva muhur āyāti yāti caiva sabhāṃ muhuḥ //
MBh, 4, 6, 5.0 papraccha ko 'yaṃ prathamaṃ sameyivān anena yo 'yaṃ prasamīkṣate sabhām //
MBh, 4, 15, 6.4 sabhāṃ śaraṇam ādhāvad yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 45, 11.2 ekavastrā sabhāṃ nītā duṣṭakarman rajasvalā //
MBh, 4, 45, 21.2 yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam //
MBh, 4, 65, 3.1 virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha /
MBh, 4, 65, 4.2 ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ //
MBh, 5, 1, 1.3 viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ //
MBh, 5, 8, 8.3 ājagāma sabhām anyāṃ devāvasathavarcasam //
MBh, 5, 29, 35.2 kṛṣṇā tvetat karma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya /
MBh, 5, 46, 2.2 sabhām āviviśur hṛṣṭāḥ sūtasyopadidṛkṣayā //
MBh, 5, 46, 3.2 dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām //
MBh, 5, 46, 7.3 dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ śubhām //
MBh, 5, 46, 9.2 viviśustāṃ sabhāṃ rājan surāḥ śakrasado yathā //
MBh, 5, 46, 11.1 te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ /
MBh, 5, 46, 14.2 praviveśa sabhāṃ pūrṇāṃ mahīpālair mahātmabhiḥ //
MBh, 5, 61, 14.2 ityevam uktvā sa mahādhanuṣmān hitvā sabhāṃ svaṃ bhavanaṃ jagāma /
MBh, 5, 80, 24.1 sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā /
MBh, 5, 83, 16.1 viśeṣataśca vāsārthaṃ sabhāṃ grāme vṛkasthale /
MBh, 5, 88, 81.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā /
MBh, 5, 88, 85.1 yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā /
MBh, 5, 92, 27.1 tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ /
MBh, 5, 92, 31.2 mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ //
MBh, 5, 92, 39.1 tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām /
MBh, 5, 93, 2.1 jīmūta iva gharmānte sarvāṃ saṃśrāvayan sabhām /
MBh, 5, 93, 49.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 5, 126, 8.2 ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā //
MBh, 5, 127, 16.2 mātuśca vacanāt kṣattā sabhāṃ prāveśayat punaḥ //
MBh, 5, 127, 17.1 sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ /
MBh, 5, 128, 12.1 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva /
MBh, 5, 128, 32.1 tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām /
MBh, 5, 146, 28.1 ye pārthivā rājasabhāṃ praviṣṭā brahmarṣayo ye ca sabhāsado 'nye /
MBh, 5, 158, 7.1 parājito 'si dyūtena kṛṣṇā cānāyitā sabhām /
MBh, 6, 15, 67.1 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām /
MBh, 6, 87, 26.2 sabhām ānīya durbuddhe bahudhā kleśitā tvayā //
MBh, 7, 112, 41.1 yat sma tāṃ paruṣāṇyāhuḥ sabhām ānāyya draupadīm /
MBh, 7, 126, 14.1 yacca naḥ prekṣamāṇānāṃ kṛṣṇām ānāyayaḥ sabhām /
MBh, 7, 168, 9.2 draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ //
MBh, 7, 170, 32.1 yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā /
MBh, 8, 1, 7.1 yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām /
MBh, 8, 5, 78.2 mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt //
MBh, 11, 8, 20.1 purāhaṃ tvarito yātaḥ sabhām aindrīṃ jitaklamaḥ /
MBh, 11, 12, 8.1 yastu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām /
MBh, 12, 124, 6.1 bhavatastāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpyanuttamām /
MBh, 12, 124, 12.1 dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām /
MBh, 13, 40, 51.1 yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi /
MBh, 13, 70, 14.2 vaivasvatīṃ prāpya sabhām apaśyaṃ sahasraśo yojanahaimabhaumām //
MBh, 13, 79, 11.2 pradāya tāṃ gāhati durvigāhyāṃ yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ //
MBh, 13, 91, 45.2 pitāmahasabhāṃ divyāṃ jagāmātristapodhanaḥ //
MBh, 14, 15, 5.2 praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata //
MBh, 14, 16, 4.2 nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt //
MBh, 16, 8, 7.1 ityevam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām /
Manusmṛti
ManuS, 7, 145.2 hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām //
ManuS, 8, 1.2 mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām //
ManuS, 8, 10.2 sabhām eva praviśyāgryām āsīnaḥ sthita eva vā //
ManuS, 8, 11.2 rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ //
ManuS, 8, 12.1 dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate /
ManuS, 8, 13.1 sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam /
ManuS, 8, 95.2 yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ //
Rāmāyaṇa
Rām, Ay, 50, 20.2 vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā devagaṇāḥ sudharmām //
Rām, Ay, 61, 1.2 sametya rājakartāraḥ sabhām īyur dvijātayaḥ //
Rām, Ay, 61, 11.1 nārājake janapade kārayanti sabhāṃ narāḥ /
Rām, Ay, 75, 8.2 sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ //
Rām, Ay, 76, 1.1 tām āryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām /
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ /
Rām, Yu, 23, 37.2 sabhāṃ praviśya vidadhe viditvā rāmavikramam //
Rām, Yu, 26, 3.2 sabhāṃ saṃnādayan sarvām ityuvāca mahābalaḥ //
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 81, 1.1 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 91.2 sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyair adhiṣṭhitām //
BKŚS, 3, 105.2 sabhāṃ kamalinīm āgāt phullānanasaroruhām //
BKŚS, 5, 308.2 sadyaḥ kṛtanijākārā rājarājasabhām agām //
BKŚS, 5, 322.1 nītaś cāsi mayā svapne tadā dhanapateḥ sabhām /
BKŚS, 7, 1.1 tatas tātaḥ sabhāṃ dṛṣṭvā tathā saṃjātasaṃpadam /
BKŚS, 12, 79.1 tenāhaṃ pānaśauṇḍena nītā dhanapateḥ sabhām /
BKŚS, 17, 79.2 jvalanmaṇiśilāstambhāṃ viśālāṃ prāviśaṃ sabhām //
BKŚS, 18, 29.2 na yāsyāmi na dhāsyāmi dāraiḥ saha sabhām iti //
BKŚS, 18, 35.2 tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām //
BKŚS, 20, 194.1 bherīṃ tāḍitavān eṣa gatvā vikacikaḥ sabhām /
BKŚS, 20, 274.1 ekadā brāhmaṇaḥ pṛṣṭas tena brahmasabhāṃ gataḥ /
BKŚS, 23, 34.1 tasmād dyūtasabhām eva yāmi draṣṭuṃ punarvasum /
BKŚS, 23, 34.2 nirdhāryeti tam āmantrya dyūtakārasabhām agām //
Daśakumāracarita
DKCar, 2, 2, 96.1 anupraviśya ca dyūtasabhām akṣadhūrtaiḥ samagaṃsi //
Divyāvadāna
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Kātyāyanasmṛti
KātySmṛ, 1, 54.2 abhivandya ca gurvādīn sumukhāṃ praviśet sabhām //
KātySmṛ, 1, 55.1 vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ /
Kūrmapurāṇa
KūPur, 2, 16, 86.2 naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet //
Liṅgapurāṇa
LiPur, 1, 54, 23.1 ūrdhvataś ca karaṃ tyaktvā sabhāṃ brāhmīmanuttamām /
LiPur, 2, 5, 82.1 kṛtvā ca nagarīṃ rājā maṇḍayāmāsa tāṃ sabhām /
Matsyapurāṇa
MPur, 131, 20.2 mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ //
MPur, 148, 61.1 sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ /
MPur, 161, 38.2 sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām //
MPur, 162, 17.2 babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ //
Nāradasmṛti
NāSmṛ, 1, 3, 8.1 viddho dharmo hy adharmeṇa sabhāṃ yatropatiṣṭhate /
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
NāSmṛ, 1, 3, 13.2 parokṣam arthavaikalyād bhāṣate yaḥ sabhāṃ gataḥ //
NāSmṛ, 1, 3, 14.1 tasmāt sabhyaḥ sabhāṃ prāpya rāgadveṣavivarjitaḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 19.1 ṛte 'maragirermerorupari brahmaṇaḥ sabhām /
ViPur, 2, 8, 19.2 ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām /
ViPur, 5, 21, 16.3 dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ //
ViPur, 5, 21, 17.1 vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṃgavāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 38.2 adhikramantyaṅghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām //
Bhāratamañjarī
BhāMañj, 5, 2.2 ratnojjvalā virāṭasya viviśuḥ pāṇḍavāḥ sabhām //
BhāMañj, 5, 4.2 vaiḍūryahemarucirāṃ cakrāte svāṃśubhiḥ sabhām //
BhāMañj, 5, 92.2 kururājasabhāṃ dhīro viveśa sa purohitaḥ //
BhāMañj, 5, 93.2 praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām //
BhāMañj, 5, 115.1 virājitāṃ sabhāṃ bhāsvatsvaprabhābharaṇānanām /
BhāMañj, 5, 188.1 atha prabhāte vipulāṃ ratnāsanavatīṃ sabhām /
BhāMañj, 5, 465.2 tāṃ sabhāṃ kaiṭabhārātirghoraṃ vapuradarśayat //
BhāMañj, 13, 189.2 rājadhānīṃ samāsādya viveśa rucirāṃ sabhām //
BhāMañj, 13, 495.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 498.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 1541.2 evaṃ vivadamānau tau matsabhāmabhijagmatuḥ //
BhāMañj, 18, 26.2 utsṛjya mānuṣaṃ bhāvaṃ puṇyāṃ surasabhāṃ yayau //
Garuḍapurāṇa
GarPur, 1, 145, 15.1 rājasūyaṃ tataścakruḥ sabhāṃ kṛtvā yatavratāḥ /
Hitopadeśa
Hitop, 0, 40.1 etac cintayitvā rājā paṇḍitasabhāṃ kāritavān /
Hitop, 3, 63.1 tataḥ sabhāṃ kṛtvāhūtaḥ śukaḥ kākaś ca /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Kathāsaritsāgara
KSS, 2, 1, 23.1 purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham /
Narmamālā
KṣNarm, 1, 45.2 samādiśyāviśaccāśu niyoginibiḍāṃ sabhām //
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 23.1 kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 17.1 āsanaṃ vipulaṃ dattvā sabhāṃ gatvā niveśitaḥ /