Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 21, 14.0 marutaḥ pariveṣṭāro maruttasyāvasan gṛhe āvikṣitasya kāmaprer viśve devāḥ sabhāsada iti //
Atharvaveda (Śaunaka)
AVŚ, 3, 29, 1.1 yad rājāno vibhajanta iṣṭāpūrtasya ṣoḍaśam yamasyāmī sabhāsadaḥ /
AVŚ, 7, 12, 2.2 ye te ke ca sabhāsadas te me santu savācasaḥ //
AVŚ, 19, 55, 5.3 sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 8.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
BaudhDhS, 1, 19, 9.1 rājā bhavaty anenāś ca mucyante ca sabhāsadaḥ /
Kāṭhakasaṃhitā
KS, 8, 7, 12.0 tāṃ sabhāsadbhya upaharanti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 41.0 tāṃ sabhāsadbhyā upaharet //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 26.4 ye ca sabhyāḥ sabhāsadaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 16.1 tāṃ sabhāsadbhya upaharet //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
Mahābhārata
MBh, 1, 55, 3.18 tadā sabhāsado viprāḥ procuśca janamejayam /
MBh, 2, 12, 4.1 yudhiṣṭhirastataḥ sarvān arcayitvā sabhāsadaḥ /
MBh, 2, 61, 17.1 evaṃ sa bahuśaḥ sarvān uktavāṃstān sabhāsadaḥ /
MBh, 2, 61, 51.1 tato bāhū samucchritya nivārya ca sabhāsadaḥ /
MBh, 2, 61, 69.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ //
MBh, 2, 61, 70.2 pādaścaiva sabhāsatsu ye na nindanti ninditam //
MBh, 2, 61, 71.1 anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ /
MBh, 2, 61, 80.2 evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ /
MBh, 2, 67, 14.1 sabhāsada ūcuḥ /
MBh, 2, 69, 3.1 yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhāsadaḥ /
MBh, 4, 1, 22.9 kaṅko nāmnā parivrāṭ ca virāṭasya sabhāsadaḥ /
MBh, 4, 17, 20.1 sahasram ṛṣayo yasya nityam āsan sabhāsadaḥ /
MBh, 4, 25, 1.3 ciram antarmanā bhūtvā pratyuvāca sabhāsadaḥ //
MBh, 5, 11, 14.1 sa tāṃ saṃdṛśya duṣṭātmā prāha sarvān sabhāsadaḥ /
MBh, 5, 71, 19.2 sarve duryodhanaṃ tatra nindanti sma sabhāsadaḥ //
MBh, 5, 72, 22.1 vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ /
MBh, 5, 81, 68.1 sabhāsadaśca rājānastvāṃ ca satyaṃ janārdana /
MBh, 5, 93, 48.2 hanyate prekṣamāṇānāṃ hatāstatra sabhāsadaḥ //
MBh, 5, 93, 49.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ /
MBh, 5, 94, 1.3 stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ //
MBh, 5, 146, 28.1 ye pārthivā rājasabhāṃ praviṣṭā brahmarṣayo ye ca sabhāsado 'nye /
MBh, 12, 29, 19.1 āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ /
MBh, 12, 38, 15.1 yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ /
MBh, 12, 84, 1.3 śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ //
MBh, 12, 221, 50.1 sabhāsadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ /
MBh, 13, 112, 7.2 pūjām anupamāṃ cakre sarve te ca sabhāsadaḥ //
Manusmṛti
ManuS, 8, 12.2 śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ //
ManuS, 8, 14.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
ManuS, 8, 18.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
ManuS, 8, 19.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
Amarakośa
AKośa, 2, 422.1 sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 91.2 sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyair adhiṣṭhitām //
BKŚS, 17, 154.2 kañcukī cetanāprāptān abhāṣata sabhāsadaḥ //
BKŚS, 20, 194.2 vāyumuktākṣadarśanāś ca samāyātāḥ sabhāsadaḥ //
BKŚS, 20, 199.1 athoktaṃ vāyumuktena saṃbhāṣitasabhāsadā /
BKŚS, 20, 202.2 utpatya nabhasā gacchann uccair āha sabhāsadaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 73.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
KātySmṛ, 1, 74.1 adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ /
KātySmṛ, 1, 75.1 anyāyenāpi taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ /
KātySmṛ, 1, 263.1 sabhāsadaś ca ye tatra smṛtiśāstravidaḥ sthitāḥ /
KātySmṛ, 1, 704.2 karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ //
Nāradasmṛti
NāSmṛ, 1, 3, 4.2 samāḥ śatrau ca mitre ca nṛpateḥ syuḥ sabhāsadaḥ //
NāSmṛ, 1, 3, 6.1 śuddheṣu vyavahāreṣu śuddhiṃ yānti sabhāsadaḥ /
NāSmṛ, 1, 3, 7.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
NāSmṛ, 1, 3, 8.2 na ced viśalyaḥ kriyate viddhās tatra sabhāsadaḥ //
NāSmṛ, 1, 3, 11.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
NāSmṛ, 1, 3, 12.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 2.2 rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ //
Bhāratamañjarī
BhāMañj, 13, 1375.1 iti kṛṣṇena kathitaṃ śrutvā bhīṣmasabhāsadaḥ /
Kathāsaritsāgara
KSS, 1, 4, 83.2 iti cābhinanandustāmupakośāṃ sabhāsadaḥ //
KSS, 5, 1, 197.2 iti tatra sabhāsadbhiḥ sāntarhāsam udīrite //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 16.2 āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsadaḥ /
ŚāṅkhŚS, 16, 9, 17.0 tato hāsya taddevatāḥ sabhāsado babhūvuḥ //