Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 8, 10, 5.2 yanty asya sabhāṃ sabhyo bhavati ya evaṃ veda //
AVŚ, 19, 55, 5.3 sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ //
AVŚ, 19, 55, 5.3 sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 8.3 tasya prāṇo gārhapatyo 'pāno 'nvāhāryapacano vyāna āhavanīya udānasamānau sabhyāvasathyau /
Gautamadharmasūtra
GautDhS, 2, 4, 11.1 sākṣisabhyarājakartṛṣu doṣo dharmatantrapīḍāyām //
Jaiminīyaśrautasūtra
JaimŚS, 23, 14.0 sabhyāvasathyau sabhapauṣkalābhyām //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 25.0 trir vā idaṃ virāḍ vyakramata gārhapatyam āhavanīyaṃ sabhyam //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 26.4 ye ca sabhyāḥ sabhāsadaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 6.0 prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 3, 2, 8.0 ajasraṃ tvāṃ sabhāpālā ity adhvaryuḥ sabhyam anvādadhati //
Vaitānasūtra
VaitS, 2, 2, 5.1 sabhyāvasathyayor āhavanīyād vihāraḥ /
VaitS, 2, 2, 5.2 sabhyād vāvasathyasya /
VaitS, 2, 2, 5.3 sabhyaḥ sabhāyai /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 32.1 purastāt sabhāyā āhavanīyāt sabhyam agnim ādadhāti //
VārŚS, 1, 4, 3, 34.1 sabhyāt pūrvam āvasathyam //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.4 prajāṃ me naryājugupa iti gārhapatyam annaṃ me budhyājugupa iti dakṣiṇāgniṃ saprathaḥ sabhāṃ me 'jugupas tāṃ me punar dehīti sabhyam ahirbudhnya mantraṃ me 'jugupas taṃ me punar dehīty āvasathyam //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
Arthaśāstra
ArthaŚ, 2, 16, 13.1 anabhiyogaś cārtheṣvāgantūnām anyatra sabhyopakāribhyaḥ //
Mahābhārata
MBh, 2, 58, 38.3 dhig dhig ityeva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ //
MBh, 2, 58, 42.2 itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpatajjalam //
MBh, 2, 60, 12.1 sabhyāstvamī rājaputryāhvayanti manye prāptaḥ saṃkṣayaḥ kauravāṇām /
MBh, 2, 60, 17.2 vihāya mānaṃ punar eva sabhyān uvāca kṛṣṇāṃ kim ahaṃ bravīmi //
MBh, 2, 60, 39.1 sabhyāstu ye tatra babhūvur anye tābhyām ṛte dhārtarāṣṭreṇa caiva /
MBh, 2, 61, 25.1 etacchrutvā mahānnādaḥ sabhyānām udatiṣṭhata /
MBh, 2, 61, 52.3 na ca vibrūta taṃ praśnaṃ sabhyā dharmo 'tra pīḍyate //
MBh, 2, 61, 53.2 taṃ vai satyena dharmeṇa sabhyāḥ praśamayantyuta //
MBh, 2, 61, 54.1 dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ /
MBh, 2, 62, 28.1 tataḥ sabhyāḥ kururājasya tatra vākyaṃ sarve praśaśaṃsustadoccaiḥ /
MBh, 4, 12, 3.1 yudhiṣṭhiraḥ sabhāstāraḥ sabhyānām abhavat priyaḥ /
MBh, 4, 15, 28.2 tatastu sabhyā vijñāya kṛṣṇāṃ bhūyo 'bhyapūjayan /
MBh, 4, 15, 29.1 sabhyā ūcuḥ /
MBh, 8, 63, 26.1 ta eva sabhyās tatrāsan prekṣakāś cābhavan sma te /
MBh, 15, 10, 13.2 paurogavāśca sabhyāśca kuryur ye vyavahāriṇaḥ //
Manusmṛti
ManuS, 8, 10.1 so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ /
Amarakośa
AKośa, 2, 422.1 sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 117.1 athojjhitāsanaḥ sabhyān uvācotpalahastakaḥ /
Daśakumāracarita
DKCar, 2, 2, 103.1 tadardhaṃ sabhikāya sabhyebhyaśca dattvārdhaṃ svīkṛtyodatiṣṭham //
Kirātārjunīya
Kir, 11, 51.1 tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām /
Kumārasaṃbhava
KumSaṃ, 7, 29.2 sabhyaḥ sabhāyāṃ suhṛdāsthitāyāṃ tasthau vṛṣāṅkāgamanapratīkṣaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 12.1 mantriṇo yatra sabhyāś ca vaidyāś ca priyavādinaḥ /
KātySmṛ, 1, 56.2 sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ //
KātySmṛ, 1, 57.1 saha sabhyaiḥ sthirair yuktaiḥ prājñair maulair dvijottamaiḥ /
KātySmṛ, 1, 70.2 prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ //
KātySmṛ, 1, 71.2 sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ //
KātySmṛ, 1, 72.1 nyāyaśāstram atikramya sabhyair yatra viniścitam /
KātySmṛ, 1, 76.2 vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilbiṣī bhavet //
KātySmṛ, 1, 77.1 sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ /
KātySmṛ, 1, 77.2 śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ //
KātySmṛ, 1, 78.2 vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet //
KātySmṛ, 1, 79.2 tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ //
KātySmṛ, 1, 80.1 kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet /
KātySmṛ, 1, 81.1 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
KātySmṛ, 1, 81.1 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
KātySmṛ, 1, 87.2 evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ //
KātySmṛ, 1, 198.1 sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ /
KātySmṛ, 1, 221.2 sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām //
KātySmṛ, 1, 261.1 sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param /
KātySmṛ, 1, 275.2 gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstrapradarśanāt //
KātySmṛ, 1, 340.2 sākṣibhir bhāṣitaṃ vākyaṃ sabhyaiḥ saha parīkṣayet //
KātySmṛ, 1, 355.1 lekhakaḥ prāḍvivākaś ca sabhyāś caivānupūrvaśaḥ /
KātySmṛ, 1, 495.1 asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
Nāradasmṛti
NāSmṛ, 1, 1, 13.1 kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca /
NāSmṛ, 1, 1, 15.1 rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau /
NāSmṛ, 1, 1, 57.1 durdṛṣṭe vyavahāre tu sabhyās taṃ daṇḍam āpnuyuḥ /
NāSmṛ, 1, 1, 58.2 sabhyo 'sabhyaḥ sa vijñeyas taṃ rājā vinayed bhṛśam //
NāSmṛ, 1, 2, 40.1 sākṣisabhyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ /
NāSmṛ, 1, 2, 41.2 kriyāvasanno 'py arheta paraṃ sabhyāvadhāraṇam //
NāSmṛ, 1, 2, 42.1 pakṣān utsārya kāryas tu sabhyaiḥ kāryaviniścayaḥ /
NāSmṛ, 1, 3, 2.1 yuktarūpaṃ bruvan sabhyo nāpnuyād dveṣakilbiṣe /
NāSmṛ, 1, 3, 2.2 bruvāṇas tv anyathā sabhyas tad evobhayam āpnuyāt //
NāSmṛ, 1, 3, 3.1 rājā tu dhārmikān sabhyān niyuñjyāt suparīkṣitān /
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
NāSmṛ, 1, 3, 14.1 tasmāt sabhyaḥ sabhāṃ prāpya rāgadveṣavivarjitaḥ /
NāSmṛ, 2, 1, 224.2 sabhyāś cātra na tuṣyanti tīvro daṇḍaś ca pātyate //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇusmṛti
ViSmṛ, 5, 180.1 utkocopajīvināṃ sabhyānāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 361.2 vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham //
YāSmṛ, 2, 3.2 sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit //
YāSmṛ, 2, 4.2 sabhyāḥ pṛthak pṛthag daṇḍyā vivādād dviguṇaṃ damam //
YāSmṛ, 2, 305.2 sabhyāḥ sajayino daṇḍyā vivādād dviguṇaṃ damam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 10.1 prāyeṇālpāyuṣaḥ sabhya kalāv asmin yuge janāḥ /
BhāgPur, 4, 6, 2.1 saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ /
BhāgPur, 4, 15, 23.2 satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ //
BhāgPur, 4, 21, 21.2 sabhyāḥ śṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ /
BhāgPur, 4, 22, 4.1 gauravādyantritaḥ sabhyaḥ praśrayānatakandharaḥ /
BhāgPur, 11, 14, 12.1 mayy arpitātmanaḥ sabhya nirapekṣasya sarvataḥ /
Bhāratamañjarī
BhāMañj, 5, 368.2 manasā pūjitāṃ sabhyaiḥ śrutvābhāṣata bhārgavaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /