Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyaśrautasūtra
Vaitānasūtra
Arthaśāstra
Kātyāyanasmṛti
Nāradasmṛti
Vaikhānasadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 8.3 tasya prāṇo gārhapatyo 'pāno 'nvāhāryapacano vyāna āhavanīya udānasamānau sabhyāvasathyau /
Gautamadharmasūtra
GautDhS, 2, 4, 11.1 sākṣisabhyarājakartṛṣu doṣo dharmatantrapīḍāyām //
Jaiminīyaśrautasūtra
JaimŚS, 23, 14.0 sabhyāvasathyau sabhapauṣkalābhyām //
Vaitānasūtra
VaitS, 2, 2, 5.1 sabhyāvasathyayor āhavanīyād vihāraḥ /
Arthaśāstra
ArthaŚ, 2, 16, 13.1 anabhiyogaś cārtheṣvāgantūnām anyatra sabhyopakāribhyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 81.1 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
Nāradasmṛti
NāSmṛ, 1, 2, 40.1 sākṣisabhyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ /
NāSmṛ, 1, 2, 41.2 kriyāvasanno 'py arheta paraṃ sabhyāvadhāraṇam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //