Occurrences

Atharvaveda (Śaunaka)
Taittirīyabrāhmaṇa
Mahābhārata
Amarakośa
Kirātārjunīya
Kātyāyanasmṛti
Nāradasmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 19, 55, 5.3 sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 26.4 ye ca sabhyāḥ sabhāsadaḥ /
Mahābhārata
MBh, 2, 60, 12.1 sabhyāstvamī rājaputryāhvayanti manye prāptaḥ saṃkṣayaḥ kauravāṇām /
MBh, 2, 60, 39.1 sabhyāstu ye tatra babhūvur anye tābhyām ṛte dhārtarāṣṭreṇa caiva /
MBh, 2, 61, 53.2 taṃ vai satyena dharmeṇa sabhyāḥ praśamayantyuta //
MBh, 2, 62, 28.1 tataḥ sabhyāḥ kururājasya tatra vākyaṃ sarve praśaśaṃsustadoccaiḥ /
MBh, 4, 15, 28.2 tatastu sabhyā vijñāya kṛṣṇāṃ bhūyo 'bhyapūjayan /
MBh, 4, 15, 29.1 sabhyā ūcuḥ /
MBh, 8, 63, 26.1 ta eva sabhyās tatrāsan prekṣakāś cābhavan sma te /
MBh, 15, 10, 13.2 paurogavāśca sabhyāśca kuryur ye vyavahāriṇaḥ //
Amarakośa
AKośa, 2, 422.1 sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te /
Kirātārjunīya
Kir, 11, 51.1 tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām /
Kātyāyanasmṛti
KātySmṛ, 1, 12.1 mantriṇo yatra sabhyāś ca vaidyāś ca priyavādinaḥ /
KātySmṛ, 1, 70.2 prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ //
KātySmṛ, 1, 71.2 sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ //
KātySmṛ, 1, 198.1 sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ /
KātySmṛ, 1, 355.1 lekhakaḥ prāḍvivākaś ca sabhyāś caivānupūrvaśaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 15.1 rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau /
NāSmṛ, 1, 1, 57.1 durdṛṣṭe vyavahāre tu sabhyās taṃ daṇḍam āpnuyuḥ /
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
NāSmṛ, 2, 1, 224.2 sabhyāś cātra na tuṣyanti tīvro daṇḍaś ca pātyate //
Yājñavalkyasmṛti
YāSmṛ, 2, 4.2 sabhyāḥ pṛthak pṛthag daṇḍyā vivādād dviguṇaṃ damam //
YāSmṛ, 2, 305.2 sabhyāḥ sajayino daṇḍyā vivādād dviguṇaṃ damam //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 2.1 saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ /
BhāgPur, 4, 15, 23.2 satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ //