Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Toḍalatantra
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 5, 6, 1.0 saṃvatsarasya samatā veditavyeti ha smāha vāsyuḥ //
GB, 1, 5, 6, 7.0 saiṣā saṃvatsarasya samatā //
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 127, 20.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 166, 26.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
Carakasaṃhitā
Ca, Śār., 1, 93.1 na samā yānti vaiṣamyaṃ viṣamāḥ samatāṃ na ca /
Mahābhārata
MBh, 1, 1, 30.1 adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam /
MBh, 1, 103, 16.5 sā dṛṣṭivinivṛttāpi bhartuśca samatāṃ yayau /
MBh, 3, 5, 18.2 svaṃ vai dehaṃ parahetos tyajeti ko nu brūyāt samatām anvavekṣan //
MBh, 3, 6, 12.3 evaṃ gate samatām abhyupetya pathyaṃ teṣāṃ mama caiva bravīhi //
MBh, 3, 143, 20.1 tasminn uparate varṣe vāte ca samatāṃ gate /
MBh, 3, 298, 8.1 ahiṃsā samatā śāntis tapaḥ śaucam amatsaraḥ /
MBh, 5, 29, 12.2 satyaṃ dharmaṃ pālayann apramatto damaṃ titikṣāṃ samatāṃ priyaṃ ca /
MBh, 5, 39, 70.2 samatā yadi te rājan sveṣu pāṇḍusuteṣu ca //
MBh, 12, 296, 16.2 kevalena balenaiva samatāṃ yātyasaṃśayam //
MBh, 12, 296, 19.1 budhyamāno 'prabuddhena samatāṃ yāti maithila /
MBh, 13, 129, 42.1 te suraiḥ samatāṃ yānti surakāryārthasiddhaye /
Manusmṛti
ManuS, 8, 178.2 sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet //
ManuS, 9, 214.2 paścād dṛśyeta yat kiṃcit tat sarvaṃ samatāṃ nayet //
Rāmāyaṇa
Rām, Su, 54, 26.2 dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 24.1 svasthānasthasya samatā vikārāsaṃbhavaḥ śamaḥ /
AHS, Sū., 12, 77.1 ekaikavṛddhisamatākṣayaiḥ ṣaṭ te punaś ca ṣaṭ /
AHS, Sū., 12, 78.2 saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ /
Bodhicaryāvatāra
BoCA, 7, 16.2 parātmasamatā caiva parātmaparivartanam //
BoCA, 8, 90.1 parātmasamatāmādau bhāvayedevamādarāt /
Kāvyādarśa
KāvĀ, 1, 41.1 śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā /
Kāvyālaṃkāra
KāvyAl, 2, 21.2 guṇānāṃ samatāṃ dṛṣṭvā rūpakaṃ nāma tadviduḥ //
Laṅkāvatārasūtra
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
Liṅgapurāṇa
LiPur, 1, 17, 8.1 vinādhipatyaṃ samatāṃ gate 'nte brahmaṇo mama /
LiPur, 2, 21, 72.1 ekatra samatāṃ yāti nānyathā tu pṛthakpṛthak /
Matsyapurāṇa
MPur, 42, 20.1 dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam /
MPur, 143, 33.1 dravyamantrātmako yajñastapaśca samatātmakam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 5, 1.0 atra maitra iti samatāyāṃ bhavati //
Suśrutasaṃhitā
Su, Sū., 35, 43.3 doṣāṇāṃ samatā jantostasmāt sādhāraṇo mataḥ //
Su, Nid., 1, 10.1 doṣadhātvagnisamatāṃ saṃprāptiṃ viṣayeṣu ca /
Viṣṇupurāṇa
ViPur, 1, 17, 90.2 sarvatra daityāḥ samatām upeta samatvam ārādhanam acyutasya //
ViPur, 2, 15, 31.2 tanmanaḥ samatālambi kāryaṃ sāmyaṃ hi muktaye //
Hitopadeśa
Hitop, 0, 41.3 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
Hitop, 1, 118.5 paśyainaṃ mūṣikaṃ pāpaṃ svajātisamatāṃ gatam //
Rasārṇava
RArṇ, 15, 76.2 hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //
Rājanighaṇṭu
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, Miśrakādivarga, 14.1 vātapittakaphā yatra samatāṃ yānti nityaśaḥ /
Skandapurāṇa
SkPur, 7, 30.2 sa guhyagaṇadevānāṃ samatāṃ samavāpsyati //
SkPur, 20, 3.2 rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.5 sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet /
Tantrasāra
TantraS, 4, 24.0 sarvatra sarvadā nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāder api avalokanaṃ vratam //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 19.2 evaṃ krameṇa deveśi samatā yadi vā bhavet //
Abhinavacintāmaṇi
ACint, 1, 46.2 bhāge 'py anukte samatā vidhānam 'ṅge 'py anukte vihitaṃ tu mūlam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.1 paṇḍitaṃ dvividhaṃ kṛṣṇaṃ śuklaṃ ca samatārdrakam /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 96.4 sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 64.3 cintayansamatāṃ gaccha samataiva hi muktaye //
SkPur (Rkh), Revākhaṇḍa, 193, 64.3 cintayansamatāṃ gaccha samataiva hi muktaye //