Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Bodhicaryāvatāra
Matsyapurāṇa
Nāradasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda

Aitareyabrāhmaṇa
AB, 1, 25, 6.0 paro varīyāṃso vā ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
Atharvaprāyaścittāni
AVPr, 5, 3, 7.0 śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena //
Atharvaveda (Paippalāda)
AVP, 1, 59, 5.2 adharācīm itaḥ paraḥ //
AVP, 1, 59, 6.2 adharācīm itaḥ paraḥ //
AVP, 4, 34, 6.1 apeto vāyo savitā ca duṣkṛtam apa yakṣmaṃ śimidāṃ sedhataṃ paraḥ /
AVP, 5, 6, 4.1 dyauḥ sacate 'parāñ janāsaḥ pañcānye paro diva ā kṣiyanti /
AVP, 5, 9, 3.1 sahaḥ sahasvaty asītaḥ kaṇvāḥ paro 'nudaḥ /
AVP, 5, 20, 1.1 paro 'pehi paraś cara paras tarda parastaram /
AVP, 5, 20, 1.1 paro 'pehi paraś cara paras tarda parastaram /
AVP, 5, 20, 1.1 paro 'pehi paraś cara paras tarda parastaram /
AVP, 5, 20, 3.2 sa tvaṃ tarda paraś carānyat tarddhi tṛṇaṃ yavāt //
AVP, 5, 22, 1.1 yau hemantaṃ svāpayatho balenārvāg devebhya uta yau paro divaḥ /
AVP, 12, 2, 6.1 para smaiva tvaṃ cara paramasyāṃ parāvati /
Atharvaveda (Śaunaka)
AVŚ, 3, 8, 4.1 ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat /
AVŚ, 4, 30, 8.2 paro divā para enā pṛthivyaitāvatī mahimnā saṃ babhūva //
AVŚ, 4, 30, 8.2 paro divā para enā pṛthivyaitāvatī mahimnā saṃ babhūva //
AVŚ, 5, 7, 7.1 paro 'pehy asamṛddhe vi te hetiṃ nayāmasi /
AVŚ, 5, 11, 5.2 kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura //
AVŚ, 5, 11, 6.1 ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk /
AVŚ, 5, 11, 6.1 ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk /
AVŚ, 6, 45, 1.1 paro 'pehi manaspāpa kim aśastāni śaṃsasi /
AVŚ, 8, 2, 12.1 ārād arātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān /
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
AVŚ, 9, 4, 21.2 ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ //
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 9, 9, 18.1 avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa /
AVŚ, 9, 10, 25.1 śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa /
AVŚ, 10, 7, 25.2 ekaṃ tad aṅgaṃ skambhasyāsad āhuḥ paro janāḥ //
AVŚ, 11, 1, 29.1 agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṁ apa mṛḍḍhi dūram /
AVŚ, 11, 2, 11.2 sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ //
AVŚ, 11, 2, 11.2 sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ //
AVŚ, 11, 5, 10.1 arvāg anyaḥ paro anyo divas pṛṣṭhād guhā nidhī nihitau brāhmaṇasya /
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 14, 1, 32.1 ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha /
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 32.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 6.1 spṛśāmi te 'ham aṅgāni vāyur āpaś ca mā paraḥ /
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 19.4 virajaḥ para ākāśād aja ātmā mahān dhruvaḥ //
Chāndogyopaniṣad
ChU, 1, 6, 5.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma /
ChU, 1, 6, 6.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ /
ChU, 1, 7, 4.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma /
ChU, 1, 7, 4.6 atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ /
ChU, 1, 9, 2.1 sa eṣa parovarīyān udgīthaḥ /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 2, 7, 1.1 prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta /
ChU, 2, 7, 1.7 parovarīyāṃsi vā etāni //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 9.0 yatrainānadhvaryur āsajet tatropatiṣṭherann eṣa te rudra bhāgas tenāvasena paro mūjavato 'tīhi kṛttivāsāḥ pinākahasto 'vatatadhanvom iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 5.1 atha parṇapuṭaṃ kṛtvā tasminnupastīrṇābhighāritamodanapiṇḍam avadāya paro gavyūtiṃ gatvā vṛkṣa āsajati /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 84.0 paraḥ svadhitipāṇir gāṃ dṛṣṭvāha gaur gaur iti tām abhimantrayate gaur dhenur iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
JUB, 1, 43, 10.3 eṣa paro divo dīpyate /
JUB, 3, 28, 3.1 eṣo 'nto 'taḥ paraḥ pravāho nāsti /
JUB, 4, 24, 13.2 eṣa paro divo dīpyate /
Jaiminīyabrāhmaṇa
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
Kauśikasūtra
KauśS, 5, 10, 9.0 paro 'pehi yo na jīva iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi //
KauśS, 8, 4, 7.0 paraḥ kambūkān iti savyena pādena phalīkaraṇān apohati //
KauśS, 13, 5, 8.6 paraḥ sedhāmaiṣāṃ yat tamaḥ prāṇaṃ jyotiś ca dadhmahe /
Kauṣītakibrāhmaṇa
KauṣB, 8, 11, 21.0 tāḥ parovarīyasīr abhyupeyāt trīn agre stanān atha dvāvathaikam //
KauṣB, 8, 11, 22.0 paraspara eva tallokān varīyasaḥ kurute //
KauṣB, 8, 11, 22.0 paraspara eva tallokān varīyasaḥ kurute //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 2.0 vetasakaṭenādho 'śvaṃ plāvayati paro marta iti //
Kāṭhakasaṃhitā
KS, 10, 6, 13.0 tāḥ paraḥ pacamānaś careti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 4.0 gṛhe tu tasya tataḥ paro nāśnīyāt //
MS, 1, 10, 4, 9.0 rudraiṣa te bhāgas tenāvasena paro mūjavato 'tīhi //
MS, 1, 10, 13, 47.0 parogoṣṭhaṃ mārjayante //
MS, 1, 10, 13, 48.0 parogoṣṭham eva varuṇaṃ niravadayante //
MS, 1, 10, 20, 53.0 tenāvasena paro mūjavato 'tīhi pinākahastaḥ kṛttivāsā avatatadhanveti //
MS, 1, 10, 20, 58.0 parogoṣṭhaṃ mārjayante //
MS, 1, 10, 20, 59.0 parogoṣṭham eva rudraṃ niravadayante //
MS, 2, 10, 3, 2.2 teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ /
MS, 2, 10, 3, 4.1 paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti /
MS, 2, 10, 3, 4.1 paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti /
MS, 2, 10, 3, 4.1 paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti /
Mānavagṛhyasūtra
MānGS, 2, 1, 11.0 dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante //
MānGS, 2, 17, 5.1 dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 7.4 samāpyānavekṣamāṇaḥ paro vrajet /
Taittirīyasaṃhitā
TS, 1, 3, 5, 2.0 arvāk tvā parair avidam paro varaiḥ //
TS, 1, 8, 6, 19.1 tenāvasena paro mūjavato 'tīhi //
Vaitānasūtra
VaitS, 3, 2, 10.1 paro 'pehīty aśastaśaṃsane //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 61.1 etat te rudrāvasaṃ tena paro mūjavato 'tīhi /
VSM, 5, 42.1 aty anyāṁ agāṃ nānyāṁ upāgām arvāk tvā parebhyo 'vidaṃ paro 'varebhyaḥ /
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 13.1 tam aśvasyādhaspadam upāsyati paro martaḥ para śveti //
ĀpŚS, 20, 3, 13.1 tam aśvasyādhaspadam upāsyati paro martaḥ para śveti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 9, 4.0 viṣṇor nu kam iti sūkte paro mātrayety acchāvākaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
Ṛgveda
ṚV, 1, 8, 5.1 mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ṚV, 1, 164, 17.1 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt /
ṚV, 1, 164, 18.1 avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa /
ṚV, 1, 164, 43.1 śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa /
ṚV, 2, 13, 10.2 ṣaḍ astabhnā viṣṭiraḥ pañca saṃdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ //
ṚV, 2, 23, 16.2 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ṚV, 2, 28, 9.1 para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
ṚV, 2, 35, 6.2 āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni //
ṚV, 2, 41, 8.1 na yat paro nāntara ādadharṣad vṛṣaṇvasū /
ṚV, 5, 17, 2.2 taṃ nākaṃ citraśociṣam mandram paro manīṣayā //
ṚV, 5, 30, 5.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat /
ṚV, 5, 44, 2.2 sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te //
ṚV, 6, 9, 3.2 ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan //
ṚV, 7, 99, 1.1 paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti /
ṚV, 7, 104, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
ṚV, 8, 2, 41.2 aṣṭā paraḥ sahasrā //
ṚV, 8, 6, 30.2 paro yad idhyate divā //
ṚV, 8, 8, 23.1 trīṇi padāny aśvinor āviḥ sānti guhā paraḥ /
ṚV, 8, 22, 14.2 mā no martāya ripave vājinīvasū paro rudrāv ati khyatam //
ṚV, 8, 27, 18.2 eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu //
ṚV, 8, 28, 1.1 ye triṃśati trayas paro devāso barhir āsadan /
ṚV, 8, 69, 14.2 bhinat kanīna odanam pacyamānam paro girā //
ṚV, 8, 72, 3.1 antar icchanti taṃ jane rudram paro manīṣayā /
ṚV, 9, 68, 5.1 saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ /
ṚV, 9, 107, 20.2 ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima //
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 27, 21.2 śrava id enā paro anyad asti tad avyathī jarimāṇas taranti //
ṚV, 10, 31, 8.1 naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti /
ṚV, 10, 56, 1.1 idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
ṚV, 10, 67, 4.1 avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau /
ṚV, 10, 71, 9.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
ṚV, 10, 82, 2.2 teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ //
ṚV, 10, 82, 5.1 paro divā para enā pṛthivyā paro devebhir asurair yad asti /
ṚV, 10, 82, 5.1 paro divā para enā pṛthivyā paro devebhir asurair yad asti /
ṚV, 10, 82, 5.1 paro divā para enā pṛthivyā paro devebhir asurair yad asti /
ṚV, 10, 125, 8.2 paro divā para enā pṛthivyaitāvatī mahinā sam babhūva //
ṚV, 10, 125, 8.2 paro divā para enā pṛthivyaitāvatī mahinā sam babhūva //
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 2.2 ānīd avātaṃ svadhayā tad ekaṃ tasmāddhānyan na paraḥ kiṃ canāsa //
ṚV, 10, 164, 1.1 apehi manasas pate 'pa krāma paraś cara /
ṚV, 10, 164, 1.2 paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ //
Arthaśāstra
ArthaŚ, 1, 16, 6.1 śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet //
Mahābhārata
MBh, 1, 14, 20.2 viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ //
MBh, 1, 16, 36.10 atinirmathanād eva kālakūṭastataḥ paraḥ /
MBh, 1, 30, 6.4 paraḥ sahasrān parvatān vaheyaṃ kāmayetha cet //
MBh, 1, 103, 17.10 adadād dhṛtarāṣṭrāya rājaputrīḥ paraḥ śatam //
Bodhicaryāvatāra
BoCA, 8, 139.1 tena sattvaparo bhūtvā kāye'sminyadyadīkṣase /
Matsyapurāṇa
MPur, 11, 36.1 nāsāpuṭābhyāmutsṛṣṭaṃ paro 'yamiti śaṅkayā /
Nāradasmṛti
NāSmṛ, 2, 1, 128.2 śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat //
Abhidhānacintāmaṇi
AbhCint, 2, 192.1 saṃvitsaṃdhāsthābhyupāyaḥ saṃpratyāṅbhyaḥ paraḥ śravaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 44.2 nanv anyathā ko 'rhati dehayogaṃ paro guṇānām uta karmatantram //
Garuḍapurāṇa
GarPur, 1, 36, 16.2 parorajasi sāvadoṃ turīyapadamīritam //
Ānandakanda
ĀK, 1, 11, 36.1 upāsate siddhakanyāḥ paraḥ śatasahasrakam /