Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Aitareya-Āraṇyaka
AĀ, 2, 2, 4, 5.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya parastāt prajñāmayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
Aitareyabrāhmaṇa
AB, 1, 25, 6.0 paro varīyāṃso vā ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 4, 1, 3.0 vajro vai ṣoᄆaśī paśava ukthāni tam parastād ukthānām paryasya śaṃsati //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 16, 4.1 uta yo dyām atisarpāt parastān na sa mucyātai varuṇasya rājñaḥ /
AVŚ, 4, 16, 5.1 sarvaṃ tad rājā varuṇo vi caṣṭe yad antarā rodasī yat parastāt /
AVŚ, 6, 73, 3.1 ihaiva sta māpa yātādhy asmat pūṣā parastād apatham vaḥ kṛṇotu /
AVŚ, 6, 122, 1.2 asmābhir dattaṃ jarasaḥ parastād achinnaṃ tantum anu saṃ tarema //
AVŚ, 6, 122, 4.2 upahūtā agne jarasaḥ parastāt tṛtīye nāke sadhamādaṃ madema //
AVŚ, 7, 9, 4.1 pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam /
AVŚ, 8, 1, 10.2 tama etat puruṣa mā pra patthā bhayaṃ parastād abhayaṃ te arvāk //
AVŚ, 10, 7, 43.1 tayor ahaṃ parinṛtyantyor iva na vi jānāmi yatarā parastāt /
AVŚ, 10, 8, 39.2 yatrātiṣṭhann ekapatnīḥ parastāt kvevāsīn mātariśvā tadānīm //
AVŚ, 13, 2, 8.2 amoci śukro rajasaḥ parastād vidhūya devas tamo divam āruhat //
AVŚ, 13, 2, 31.1 arvāṅ parastāt prayato vyadhva āśur vipaścit patayan pataṅgaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 4.6 tam etāvataḥ kālasya parastād asṛjata /
BĀU, 1, 2, 7.6 taṃ saṃvatsarasya parastād ātmana ālabhata /
Chāndogyopaniṣad
ChU, 2, 24, 6.1 atra yajamānaḥ parastād āyuṣaḥ svāhā /
ChU, 2, 24, 10.1 atra yajamānaḥ parastād āyuṣaḥ svāhā /
ChU, 2, 24, 14.2 etāsmy atra yajamānaḥ parastād āyuṣaḥ svāhā /
Gopathabrāhmaṇa
GB, 2, 1, 12, 8.0 atha yat parastāt paurṇamāsa ārabhyate tad yathā pūrvaṃ kriyate //
GB, 2, 1, 20, 23.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 25, 30.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
GB, 2, 4, 10, 23.0 ahar evādhastāt kṛṇute rātrīṃ parastāt //
GB, 2, 4, 10, 26.0 rātrim evādhastāt kṛṇute 'haḥ parastāt //
Jaiminīyabrāhmaṇa
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 125, 3.0 tad yad evāvastād brahmākriyata tat parastād akriyata //
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
JB, 1, 231, 5.0 sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti //
JB, 1, 242, 19.0 svayam eva parastāj jagatī //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
JB, 2, 41, 15.0 tasmād vayaṃ parastād viṣuvato 'rvācaḥ ṣaḍahān upaimaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 6.0 atha yat parastāt sāmidhenīnāṃ japati //
KauṣB, 5, 2, 29.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 5, 25.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 9, 31.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 7, 9, 10.0 tad yat parastāt pathyāṃ svastiṃ yajati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 6, 17.0 pracaraṇīśeṣeṇa śrīṇāty enam ahaṃ parastād iti //
Kāṭhakasaṃhitā
KS, 11, 6, 65.0 yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āhareyuḥ //
KS, 13, 5, 45.0 tān dyāvāpṛthivībhyām evāvastān nibādhyādityena parastād rātryā anudanta //
KS, 13, 5, 50.0 dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate //
KS, 20, 3, 5.0 tasmāt sapta puruṣān abhy agnicid annam atti trīn parastāt trīn avastād ātmā saptamaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 26, 6.1 ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā /
MS, 2, 7, 11, 3.2 yāḥ parastād rocanāḥ sūryasya yāś cāvastād upatiṣṭhantā āpaḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 6.2 om ityevaṃ dhyāyatha ātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 9.0 sāmnetaḥ pragāthān dugdhe pragāthena parastāt sāmāni dugdhe salomatvāya //
PB, 4, 5, 8.0 trayaḥ purastāt trayaḥ parastād bhavanti //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
Taittirīyabrāhmaṇa
TB, 1, 2, 4, 1.6 daśa parastāt /
Taittirīyasaṃhitā
TS, 1, 5, 7, 28.1 saṃvatsarasya parastād āgnipāvamānībhir upatiṣṭhate //
TS, 2, 1, 4, 2.10 saṃvatsarasya parastāt prājāpatyaṃ kadrum //
TS, 2, 2, 6, 3.1 parastād abhidruhyati nainaṃ varuṇo gṛhṇāti /
TS, 2, 2, 9, 2.1 prati vai parastād abhicarantam abhicaranti /
TS, 6, 1, 7, 67.0 tam evāsyai parastād dadhāty āvṛttyai //
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 2, 10, 14.0 parastād arvācīm prokṣati //
TS, 6, 2, 10, 15.0 tasmāt parastād arvācīm manuṣyā ūrjam upajīvanti //
TS, 7, 1, 6, 5.13 anyata enī syāt sahasram parastād etam iti /
Taittirīyāraṇyaka
TĀ, 5, 7, 12.12 ādityam eva tad amuṣmin loke 'hnā parastād dādhāra /
Vasiṣṭhadharmasūtra
VasDhS, 20, 11.1 vīrahaṇaṃ parastād vakṣyāmaḥ //
VasDhS, 23, 17.1 cāndrāyaṇaṃ parastād vakṣyāmaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 9.2 ahaṃ parastād aham avastād yad antarikṣaṃ tad u me pitābhūt /
VSM, 12, 49.2 yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 19, 20, 7.1 yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āharet //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 4.1 parastād arvāk pravṛṇīte /
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 10.1 parastādarvākpravṛṇīte /
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 4, 6, 9, 6.1 tasya parastād evāgre 'lpaśa iva prāśnāti /
ŚBM, 10, 2, 6, 4.3 amṛtam evāsya tat parastāt /
ŚBM, 10, 6, 5, 4.6 tam etāvataḥ kālasya parastād asṛjata /
ŚBM, 10, 6, 5, 8.2 taṃ saṃvatsarasya parastād ātmana ālabhata /
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 2, 2.0 tasya vā etasya prāṇasya brahmaṇo vāk parastāc cakṣur ārundhate //
ŚāṅkhĀ, 4, 2, 3.0 cakṣuḥ parastācchrotraṃ ārundhate //
ŚāṅkhĀ, 4, 2, 4.0 śrotraṃ parastān mana ārundhate //
ŚāṅkhĀ, 4, 2, 5.0 manaḥ parastāt prāṇa ārundhate //
ŚāṅkhĀ, 5, 5, 2.0 tasyai nāma parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 5, 4.0 tasya gandhaḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 5, 6.0 tasya rūpaṃ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 5, 8.0 tasya śabdaḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 5, 10.0 tasyā annarasaḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 5, 12.0 tayoḥ karma parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 5, 14.0 tasya sukhaduḥkhe parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 5, 16.0 tasyānando ratiḥ prajātiḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 5, 18.0 tayor ityāḥ parastāt prativihitā bhūtamātrā //
ŚāṅkhĀ, 5, 5, 20.0 tasya dhīḥ kāmāḥ parastāt prativihitā bhūtamātrā //
Ṛgveda
ṚV, 3, 22, 3.2 yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
ṚV, 3, 55, 6.1 śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ /
ṚV, 6, 54, 10.1 pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam /
ṚV, 10, 88, 14.2 yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt //
ṚV, 10, 129, 5.2 retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt //
Ṛgvedakhilāni
ṚVKh, 4, 11, 9.1 vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt /
Mahābhārata
MBh, 5, 44, 22.1 apāraṇīyaṃ tamasaḥ parastāt tad antako 'pyeti vināśakāle /
MBh, 6, BhaGī 8, 9.2 sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt //
Manusmṛti
ManuS, 2, 74.2 sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati //
ManuS, 3, 261.1 piṇḍanirvapaṇaṃ kecit parastād eva kurvate /
Śvetāśvataropaniṣad
ŚvetU, 3, 8.1 vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt /
ŚvetU, 6, 7.2 patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam //
Harṣacarita
Harṣacarita, 1, 36.1 nihantyeṣa parastāt //
Kūrmapurāṇa
KūPur, 1, 11, 237.2 anādimadhyāntam anantam ādyaṃ namāmi satyaṃ tamasaḥ parastāt //
KūPur, 1, 11, 240.1 ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt /
KūPur, 1, 15, 191.1 tvāmekamāhuḥ puruṣaṃ purāṇam ādityavarṇaṃ tamasaḥ parastāt /
KūPur, 1, 15, 196.1 namaḥ parastāt tamasaḥ parasmai parātmane pañcapadāntarāya /
KūPur, 1, 31, 36.2 kapardinaṃ tvāṃ parataḥ parastād goptāramekaṃ puruṣaṃ purāṇam /
KūPur, 1, 31, 38.1 sahasrapādākṣiśiro'bhiyuktaṃ sahasrabāhuṃ namasaḥ parastāt /
KūPur, 2, 5, 37.1 tvāmekamāhuḥ puruṣaṃ purāṇamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 8, 15.2 tasyā ekaḥ parameṣṭhī parastānmaheśvaraḥ puruṣaḥ satyarūpaḥ //
KūPur, 2, 9, 13.1 vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 29, 11.2 ātmānaṃ sarvabhūtānāṃ parastāt tamasaḥ sthitam //
KūPur, 2, 37, 160.1 asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ /
KūPur, 2, 44, 35.1 ādyaḥ parastād bhagavān paramātmā sanātanaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 107.2 advayaṃ tamasaścaiva parastātsaṃsthitaṃ param //
Saṃvitsiddhi
SaṃSi, 1, 131.2 muktir bhūtocyate tadvat parastād ātmavidyayā //
Viṣṇupurāṇa
ViPur, 5, 1, 43.3 pumāṃstvamekaḥ prakṛteḥ parastāt //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 21.1 meḍhyāṃ gocakravat sthāsnu parastāt kalpavāsinām /
BhāgPur, 4, 12, 35.2 parastādyaddhruvagatirviṣṇoḥ padamathābhyagāt //
Bhāratamañjarī
BhāMañj, 6, 112.2 parastāttamaso nityaṃ ye smaranti raviprabham //