Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 148.0 tau parasparaṃ saṃjalpaṃ kurutaḥ sarvathā vinaṣṭā vayam gṛhaṃ bhājayāmeti //
Divyāv, 2, 472.0 te ca bhrātaraḥ parasparaṃ sarve kṣamitā uktāśca buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata //
Divyāv, 3, 174.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 3, 180.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 8, 36.0 dṛṣṭvā ca punaḥ parasparaṃ kathayanti gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 57.0 dṛṣṭvā ca punaḥ parasparaṃ saṃlapanti bhagavān gacchatu bhikṣusaṃghaṃ muṣiṣyāmaḥ //
Divyāv, 8, 148.0 tataste vaṇijaḥ parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ nivedayanti iyanti śatāni sahasrāṇi ceti //
Divyāv, 9, 34.0 śrutvā ca punarvyathitāste parasparaṃ kathayanti pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ //
Divyāv, 9, 107.0 tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ //
Divyāv, 13, 83.1 te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ //
Divyāv, 17, 435.1 teṣāmevaṃ devāsurāṇāṃ parasparataḥ saṃbhrama utpannaḥ //
Divyāv, 18, 38.1 tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ //