Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Mṛgendraṭīkā
Tantrāloka
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 14, 12, 1.3 parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate //
Amarakośa
AKośa, 2, 568.1 ahamahamikā tu sā syāt parasparaṃ yo bhavatyahaṅkāraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 24, 57.2 parasparam asaṃkīrṇaṃ vistareṇa prakāśitam //
Divyāvadāna
Divyāv, 3, 174.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 3, 180.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Matsyapurāṇa
MPur, 113, 27.2 sapta tāni nadībhedairagamyāni parasparam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 8.0 paryaṅkasya na hi kiṃcid api gātrotpalādyavayavānāṃ parasparaṃ kṛtyam asti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 2.0 tathaitad ghaṭatvam aghaṭatvaṃ ca parasparam abhinnam //
Tantrāloka
TĀ, 3, 92.2 itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam //
TĀ, 3, 103.2 svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam //
Mugdhāvabodhinī
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 54.1 astramastreṇa śamyeta na bādhyeta parasparam /