Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Tantrāloka
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 25, 49.4 evameṣāmāsavānāṃ caturaśītiḥ paraspareṇāsaṃsṛṣṭānām āsavadravyāṇām upanirdiṣṭā bhavati /
Ca, Sū., 26, 9.3 taccaiva kāraṇamapekṣamāṇāḥ ṣaṇṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ lakṣaṇapṛthaktvam upadekṣyāmaḥ //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 1, 7.2 etadvyavasthāhetoḥ ṣaṭtvam upadiśyate rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ tritvaṃ ca doṣāṇām //
Ca, Vim., 1, 10.2 na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇa copahatānāmanyaiśca vikalpanair vikalpitānām avayavaprabhāvānumānenaiva samudāyaprabhāvatattvam adhyavasātuṃ śakyam //
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Mahābhārata
MBh, 1, 1, 158.1 dvaipāyanaḥ keśavo droṇaputraṃ paraspareṇābhiśāpaiḥ śaśāpa /
MBh, 1, 3, 92.4 tena prītiḥ paraspareṇa nau saṃvṛddhā /
MBh, 1, 194, 6.1 paraspareṇa bhedaśca nādhātuṃ teṣu śakyate /
MBh, 2, 42, 59.1 kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau /
MBh, 6, 13, 3.1 paraspareṇa dviguṇāḥ sarve dvīpā narādhipa /
MBh, 8, 60, 28.2 paraspareṇābhihatāś ca caskhalur vinedur ārtā vyasavo 'patanta ca //
MBh, 8, 60, 30.2 paraspareṇābhiniviṣṭaroṣayor udagrayoḥ śambaraśakrayor yathā //
MBh, 8, 64, 23.1 tvayā ca pārthaiś ca paraspareṇa prajāḥ śivaṃ prāpnuyur icchati tvayi /
MBh, 8, 68, 4.2 pare tvadīyāś ca paraspareṇa yathā yathaiṣāṃ prakṛtis tathābhavan //
MBh, 12, 293, 47.1 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam /
Rāmāyaṇa
Rām, Ki, 49, 5.1 paraspareṇa rahitā anyonyasyāvidūrataḥ /
Rām, Su, 32, 7.2 paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ //
Bodhicaryāvatāra
BoCA, 10, 9.2 tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham //
Kumārasaṃbhava
KumSaṃ, 7, 66.1 paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat /
Kāmasūtra
KāSū, 6, 6, 13.1 paraspareṇa ca yuktyā saṃkired ityanubandhāḥ //
KāSū, 6, 6, 16.4 saṃkirecca paraspareṇeti saṃkīrṇasaṃśayāḥ //
KāSū, 6, 6, 21.2 saṃkirecca paraspareṇa vyatiṣañjayec cetyubhayatoyogāḥ //
Liṅgapurāṇa
LiPur, 1, 70, 79.2 paraspareṇa vartante dhārayanti parasparam //
Matsyapurāṇa
MPur, 121, 64.1 paraspareṇa dviguṇā dharmataḥ kāmato'rthataḥ /
MPur, 138, 18.1 paraspareṇa kalahaṃ kurvāṇā bhīmamūrtayaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 13.1, 1.0 janiṣyamāṇe'pi kārye tantvādīnāṃ paraspareṇa saṃyogādasya paṭaṃ prati teṣu kāraṇabuddhirutpadyate //
Viṣṇupurāṇa
ViPur, 6, 7, 41.1 paraspareṇābhibhavaṃ prāṇāpānau yadānilau /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 34.1 rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante sāmānyāni tv atiśayaiḥ saha pravartante //
Tantrāloka
TĀ, 8, 164.2 lokānāmāvaraṇairviṣṭabhya paraspareṇa gandhādyaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 7.2, 8.0 paraspareṇāsaṃsṛṣṭānāmiti padaṃ doṣāṇāmityanenāpi yojyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 12.0 paraspareṇa copahatānāmiti anyonyam upaghātitaguṇānām //