Occurrences

Aṣṭādhyāyī
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Tantrāloka
Āyurvedadīpikā

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 119.0 aparokṣe ca //
Abhidhānacintāmaṇi
AbhCint, 2, 182.1 pṛṣṭhamāṃsādanaṃ tadyatparokṣe doṣakīrtanam /
Bhāgavatapurāṇa
BhāgPur, 4, 15, 23.1 tasmātparokṣe 'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ /
Garuḍapurāṇa
GarPur, 1, 114, 5.2 dyūtam arthaprayogaṃ ca parokṣe dāradarśanam //
Hitopadeśa
Hitop, 2, 59.6 parokṣe'pi guṇaślāghā smaraṇaṃ priyavastuṣu //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
Tantrāloka
TĀ, 16, 52.1 parokṣe 'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 3.0 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //