Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Matsyapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Haṃsadūta

Jaiminīyabrāhmaṇa
JB, 1, 100, 6.0 parokṣam iva vai retaḥ //
JB, 1, 139, 15.0 tat parokṣam iva geyam //
Pañcaviṃśabrāhmaṇa
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 12, 2, 5.0 rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 8, 4.0 bṛhad etat parokṣaṃ yad vairūpaṃ bārhatam eva tad rūpaṃ nirdyotayati //
PB, 13, 2, 8.0 rathantaram etat parokṣaṃ yacchakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 2, 2, 1, 9.4 parokṣam iva vā etad yad adas tad idam itīva //
ŚBM, 2, 2, 3, 8.1 athaitad eva parokṣaṃ rūpam /
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
Arthaśāstra
ArthaŚ, 1, 9, 6.1 paropadiṣṭaṃ parokṣam //
Mahābhārata
MBh, 1, 68, 80.1 sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi /
MBh, 5, 43, 28.3 jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ //
MBh, 5, 129, 25.2 pratyakṣaṃ te na te kiṃcit parokṣaṃ śatrukarśana //
MBh, 6, 2, 9.3 etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati //
MBh, 7, 83, 23.2 parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatastvayā //
MBh, 8, 64, 30.2 vṛkodaras taddhṛdaye mama sthitaṃ na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ //
MBh, 12, 90, 5.2 pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam //
MBh, 12, 187, 49.2 pratyakṣeṇa parokṣaṃ tad anumānena sidhyati //
Matsyapurāṇa
MPur, 70, 7.3 matparokṣaṃ yataḥ kāmalaulyādīdṛgvidhaṃ kṛtam //
MPur, 109, 8.2 pratyakṣaṃ ca parokṣaṃ ca yathānyastaṃ bhaviṣyati //
Sāṃkhyakārikā
SāṃKār, 1, 6.2 tasmād api cāsiddham parokṣam āptāgamāt siddham //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.6 tasmād api cāsiddhaṃ parokṣam āptāgamāt siddham /
SKBh zu SāṃKār, 6.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa iti parokṣam āptavacanāt siddham /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 19, 1.0 laiṅgikaṃ parokṣamucyate bhaviṣyati ityādi kāryāṇāṃ yenāvagamyate tadanumānaṃ pramāṇaṃ vyākhyātam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
Bhāgavatapurāṇa
BhāgPur, 11, 21, 35.2 parokṣavādā ṛṣayaḥ parokṣaṃ mama ca priyam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 3.0 na ca kiṃcidbhagavataḥ parokṣamataḥ sarvaviṣayaṃ tasya jñānaṃ prakāśate //
Haṃsadūta
Haṃsadūta, 1, 74.1 aye kuñjadronīkuharagṛhamedhin kimadhunā parokṣaṃ vakṣyante paśuparamaṇīdurniyatayaḥ /