Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
Aitareyopaniṣad
AU, 1, 3, 14.3 tam idandraṃ santam indra ity ācakṣate parokṣeṇa /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 2.2 taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva /
Gopathabrāhmaṇa
GB, 1, 1, 1, 13.0 taṃ vā etaṃ suvedaṃ santaṃ sveda ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 6.0 taṃ vā etaṃ varaṇaṃ santaṃ varuṇa ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 10.0 taṃ vā etaṃ mucyuṃ santaṃ mṛtyur ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 15.0 taṃ vā etaṃ aṅgarasaṃ santam aṅgirā ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 11.0 taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 47.0 taṃ vā etam āglāhataṃ santam āglāgṛdha ity ācakṣate parokṣeṇa //
GB, 1, 3, 19, 4.0 taṃ vā etaṃ dhīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa //
GB, 1, 4, 23, 6.0 taṃ vā etaṃ spṛśyaṃ santaṃ pṛṣṭhya ity ācakṣate parokṣeṇa //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 40, 3.4 parokṣeṇaiva tu kṛtam bhavati //
JUB, 3, 12, 6.4 bhā iti haitat parokṣeṇeva /
Jaiminīyabrāhmaṇa
JB, 1, 49, 17.0 taṃ dhūma iti parokṣam ācakṣate parokṣeṇaiva //
JB, 1, 103, 14.0 sa ya enā nāśaṃseta vigātuṃ parokṣeṇaivaināḥ sa rūpeṇa gāyet //
JB, 1, 104, 4.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 8.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 12.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 15.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 17.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 2, 419, 25.0 te hocur anu na idam aśiṣaḥ parokṣeṇeva //
Taittirīyabrāhmaṇa
TB, 2, 3, 11, 1.9 daśahotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 2.6 saptahotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 3.3 ṣaḍḍhotety ācakṣate parokṣeṇa /
TB, 2, 3, 11, 3.10 pañcahotety ācakṣate parokṣeṇa //
TB, 2, 3, 11, 4.7 caturhotety ācakṣate parokṣeṇa /