Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Toḍalatantra
Dhanurveda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
Atharvaveda (Śaunaka)
AVŚ, 3, 19, 4.1 tīkṣṇīyāṃsaḥ paraśor agnes tīkṣṇatarā uta /
AVŚ, 7, 28, 1.1 vedaḥ svastir drughaṇaḥ svastiḥ paraśur vediḥ paraśur naḥ svasti /
AVŚ, 7, 28, 1.1 vedaḥ svastir drughaṇaḥ svastiḥ paraśur vediḥ paraśur naḥ svasti /
AVŚ, 8, 4, 21.2 abhīd u śakraḥ paraśur yathā vanaṃ pātreva bhindant sata etu rakṣasaḥ //
AVŚ, 11, 9, 1.2 asīn paraśūn āyudhaṃ cittākūtaṃ ca yaddhṛdi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 5.2 aśmā bhava paraśurbhava hiraṇyamastṛtaṃ bhava /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 6.0 hvayanti takṣāṇaṃ saparaśum //
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 6.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
BhārGS, 2, 31, 1.2 ārāt te agnir jvalatv ārāt paraśur astu te /
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 14.0 svadhite mainaṃ hiṃsīr iti paraśunā hanti //
Chāndogyopaniṣad
ChU, 6, 16, 1.2 apahārṣīt steyam akārṣīt paraśum asmai tapateti /
ChU, 6, 16, 1.4 so 'nṛtābhisaṃdho 'nṛtenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti /
ChU, 6, 16, 2.3 sa satyābhisaṃdhaḥ satyenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 2.1 jāte 'śmani paraśuṃ nidhāyopariṣṭāddhiraṇyaṃ teṣūttarādhareṣūpariṣṭāt kumāraṃ dhārayati /
HirGS, 2, 3, 2.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
Kauśikasūtra
KauśS, 4, 2, 25.0 yad agnir iti paraśuṃ japaṃstāpayati kvāthayatyavasiñcati //
KauśS, 4, 6, 14.0 pañca ca yā iti pañca pañcāśataṃ paraśuparṇān kāṣṭhair ādīpayati //
KauśS, 6, 1, 25.0 dyāvāpṛthivī urviti paraśupalāśena dakṣiṇā dhāvataḥ padaṃ vṛścati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 12.0 oṣadha iti kuśataruṇaṃ tiraskṛtya svadhita iti paraśunā praharati //
Kāṭhakasaṃhitā
KS, 12, 10, 11.0 tasya takṣopādrutya paraśunā śīrṣāṇy achinat //
KS, 19, 10, 52.0 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 1, 11.0 tasya takṣopaskandya paraśunā śīrṣāṇy achinat //
Mānavagṛhyasūtra
MānGS, 1, 17, 5.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
Pāraskaragṛhyasūtra
PārGS, 1, 16, 18.1 athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava /
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
Taittirīyasaṃhitā
TS, 5, 1, 10, 1.1 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
TS, 5, 1, 10, 4.1 aparaśuvṛkṇam evāsmai svadayati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
Vārāhagṛhyasūtra
VārGS, 2, 5.2 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ vā devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 6, 1, 10.0 svadhite mainaṃ hiṃsīr iti paraśunā praharati //
VārŚS, 2, 1, 2, 25.1 yad agne yāni kāni ceti pañcabhiḥ pañcaudumbarīr aparaśuvṛkṇāḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 15.0 tasya dvaṃdvaṃ dravyāṇām eka upadiśanti pākārthabhojanārthavāsiparaśudātrakājānām //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 3.1 aṃsāv abhimṛśaty aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 6, 6, 3, 5.1 athāparaśuvṛkṇam ādadhāti /
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 21.0 na ha vā etasyai devatāyai digdhena nāsinā na paraśunā na kenacanāvatardo 'sti //
ŚāṅkhĀ, 4, 11, 2.1 aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
Ṛgveda
ṚV, 1, 127, 3.1 sa hi purū cid ojasā virukmatā dīdyāno bhavati druhantaraḥ paraśur na druhantaraḥ /
ṚV, 1, 130, 4.3 taṣṭeva vṛkṣaṃ vanino ni vṛścasi paraśveva ni vṛścasi //
ṚV, 3, 53, 22.1 paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati /
ṚV, 4, 6, 8.2 uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam //
ṚV, 5, 48, 4.1 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ /
ṚV, 6, 3, 4.2 vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat //
ṚV, 7, 104, 21.2 abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ //
ṚV, 9, 67, 30.1 alāyyasya paraśur nanāśa tam ā pavasva deva soma /
ṚV, 10, 28, 8.1 devāsa āyan paraśūṃr abibhran vanā vṛścanto abhi viḍbhir āyan /
ṚV, 10, 43, 9.1 uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat /
ṚV, 10, 53, 9.2 śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇaspatiḥ //
Arthaśāstra
ArthaŚ, 2, 18, 14.1 paraśukuṭhārapaṭṭasakhanitrakuddālakrakacakāṇḍacchedanāḥ kṣurakalpāḥ //
Mahābhārata
MBh, 1, 1, 176.2 ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ //
MBh, 1, 67, 14.20 punaḥ prarohate devi vanaṃ paraśunā hatam /
MBh, 1, 74, 12.12 saṃrohati śanair viddhaṃ vanaṃ paraśunā hatam /
MBh, 1, 98, 1.3 rājā paraśuhastena /
MBh, 1, 116, 30.71 udakumbhaṃ saparaśuṃ samanīya tapasvibhiḥ /
MBh, 2, 47, 24.2 aparāntasamudbhūtāṃstathaiva paraśūñ śitān //
MBh, 3, 116, 14.2 tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat //
MBh, 3, 134, 34.2 śitena te paraśunā svayam evāntako nṛpa /
MBh, 3, 166, 9.2 tathā śūlāsiparaśugadāmusalapāṇayaḥ //
MBh, 3, 264, 43.2 prāsāsiśūlaparaśumudgarālātadhāriṇīḥ //
MBh, 3, 280, 18.3 skandhe paraśum ādāya satyavān prasthito vanam //
MBh, 3, 281, 102.2 yogakṣemārtham etat te neṣyāmi paraśuṃ tvaham //
MBh, 3, 281, 103.2 gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat //
MBh, 5, 9, 26.2 mahāskandho bhṛśaṃ hyeṣa paraśur na tariṣyati /
MBh, 5, 19, 3.2 śaktyṛṣṭiparaśuprāsaiḥ karavālaiśca nirmalaiḥ //
MBh, 5, 34, 75.1 saṃrohati śarair viddhaṃ vanaṃ paraśunā hatam /
MBh, 5, 47, 17.2 chindan vanaṃ paraśuneva śūras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 122, 38.1 ātmānaṃ takṣati hyeṣa vanaṃ paraśunā yathā /
MBh, 7, 162, 40.2 kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ //
MBh, 8, 12, 39.2 chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ //
MBh, 8, 21, 3.1 śaraparaśuvarāsipaṭṭiśair iṣubhir anekavidhaiś ca sāditāḥ /
MBh, 9, 40, 14.1 chidyamānaṃ yathānantaṃ vanaṃ paraśunā vibho /
MBh, 12, 32, 13.1 yathā hi puruṣaśchindyād vṛkṣaṃ paraśunā vane /
MBh, 12, 32, 13.2 chettur eva bhavet pāpaṃ paraśor na kathaṃcana //
MBh, 12, 95, 8.1 takṣatyātmānam evaiṣa vanaṃ paraśunā yathā /
MBh, 12, 121, 16.2 musalaṃ paraśuścakraṃ prāso daṇḍarṣṭitomarāḥ //
MBh, 12, 195, 12.1 yathā ca kaścit paraśuṃ gṛhītvā dhūmaṃ na paśyejjvalanaṃ ca kāṣṭhe /
MBh, 12, 330, 48.2 mantraiśca saṃyuyojāśu so 'bhavat paraśur mahān //
MBh, 12, 330, 49.2 tato 'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt //
MBh, 13, 14, 137.1 paraśustīkṣṇadhāraśca datto rāmasya yaḥ purā /
MBh, 13, 18, 11.2 paraśuṃ ca dadau devo divyānyastrāṇi caiva me //
MBh, 13, 107, 58.1 rohate sāyakair viddhaṃ vanaṃ paraśunā hatam /
MBh, 14, 29, 11.1 tataḥ paraśum ādāya sa taṃ bāhusahasriṇam /
Nyāyasūtra
NyāSū, 3, 2, 36.0 paraśvādiṣu ārambhanivṛttidarśanāt //
Rāmāyaṇa
Rām, Bā, 73, 18.1 skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam /
Rām, Ay, 18, 29.2 kṛttā paraśunāraṇye pitur vacanakāriṇā //
Rām, Ay, 95, 9.3 vane paraśunā kṛttas tathā bhuvi papāta ha //
Rām, Yu, 73, 22.1 ghoraiḥ paraśubhiścaiva bhiṇḍipālaiśca rākṣasāḥ /
Rām, Yu, 77, 19.1 śaraiḥ paraśubhistīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ /
Agnipurāṇa
AgniPur, 4, 17.1 yuddhe paraśunā rājā dhenuḥ svāśramamāyayau /
Amarakośa
AKośa, 2, 558.2 dvayoḥ kuṭhāraḥ svadhitiḥ paraśuśca paraśvadhaḥ //
Divyāvadāna
Divyāv, 13, 374.1 uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ //
Kirātārjunīya
Kir, 12, 43.2 śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame //
Liṅgapurāṇa
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 2, 23, 10.1 śūlaṃ paraśukhaḍgaṃ ca vajraṃ śaktiṃ ca dakṣiṇe /
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
Matsyapurāṇa
MPur, 47, 16.2 paraśuṃ cāruguptaṃ ca cārubhadraṃ sucārukam /
MPur, 47, 144.2 kartre paraśave caiva śūline divyacakṣuṣe //
MPur, 150, 67.2 jagrāha paraśuṃ daityo mardanaṃ daityavidviṣām //
MPur, 153, 31.1 parānparaśunā jaghne daityendro raudravikramaḥ /
Viṣṇupurāṇa
ViPur, 3, 1, 15.2 ajaḥ paraśudivyādyāstathottamamanoḥ sutāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 8.1 yogāṅgānuṣṭhānam aśuddher viyogakāraṇam yathā paraśuśchedyasya //
Bhāratamañjarī
BhāMañj, 5, 10.2 ko hi hastāvaceyeṣu padmeṣu paraśuṃ kṣipet //
BhāMañj, 13, 359.2 janāpavādaparaśuṃ sahate śrīlatā katham //
Garuḍapurāṇa
GarPur, 1, 38, 4.2 dhanurdhvajaṃ ḍamarukaṃ paraśuṃ pāśameva ca //
GarPur, 1, 38, 13.2 anyau paraśucakrāḍhyau ḍamarudarpaṇānvitau //
GarPur, 1, 87, 9.1 auttamasya manoḥ putrā ājaśca paraśustathā /
Skandapurāṇa
SkPur, 4, 9.2 dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Dhanurveda
DhanV, 1, 189.1 nārācaṃ paraśuṃ kuntaṃ paṭṭiśādīni saṃnyaset /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 33.2 etais tu gāvo na nibandhanīyā baddhvāpi tiṣṭhet paraśuṃ gṛhītvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 34.1 tasyāpi paraśunā bāhūn kārtavīryasya durmateḥ /