Occurrences

Baudhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Śivapurāṇa
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 22.1 yāś cānyā evaṃyuktāḥ striyo 'śaktāḥ parākrame //
Arthaśāstra
ArthaŚ, 1, 16, 34.1 bandhuratnāpaharaṇaṃ cārajñānaṃ parākramaḥ /
Avadānaśataka
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
Buddhacarita
BCar, 3, 36.1 evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca /
BCar, 12, 90.1 atha nairañjanātīre śucau śuciparākramaḥ /
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
BCar, 14, 7.1 dvitīye tvāgate yāme so 'dvitīyaparākramaḥ /
Carakasaṃhitā
Ca, Sū., 5, 100.2 balyaṃ parākramasukhaṃ vṛṣyaṃ pādatradhāraṇam //
Ca, Sū., 11, 3.1 iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Nid., 7, 13.1 tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś conmādakālaḥ //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 184.1 draupadīvacanād yatra bhīmo bhīmaparākramaḥ /
MBh, 1, 53, 13.3 prītastasmai narapatir aprameyaparākramaḥ /
MBh, 1, 55, 19.2 bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ //
MBh, 1, 61, 14.2 aśoko nāma rājāsīn mahāvīryaparākramaḥ //
MBh, 1, 61, 48.2 niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ //
MBh, 1, 61, 88.36 yasmin kāle japann āste dhīmān satyaparākramaḥ /
MBh, 1, 63, 8.1 ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ /
MBh, 1, 70, 24.1 āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ /
MBh, 1, 70, 29.1 yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ /
MBh, 1, 89, 4.5 dharmanityaḥ sthito rājye śakravīryaparākramaḥ /
MBh, 1, 96, 23.3 akṣataḥ kṣapayitvānyān asaṃkhyeyaparākramaḥ /
MBh, 1, 96, 56.1 sa cāśvirūpasadṛśo devasattvaparākramaḥ /
MBh, 1, 97, 20.1 jānāmi te sthitiṃ satye parāṃ satyaparākrama /
MBh, 1, 98, 22.1 jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ /
MBh, 1, 109, 3.1 te hi sarve mahātmāno devarājaparākramāḥ /
MBh, 1, 114, 9.11 tasmājjajñe mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 1, 114, 10.7 tathā manyuparītāṅgo bhīmo bhīmaparākramaḥ //
MBh, 1, 114, 13.5 dadarśa giriśṛṅgasthaṃ vyāghraṃ vyāghraparākramaḥ /
MBh, 1, 114, 29.1 kārtavīryasamaḥ kunti śibitulyaparākramaḥ /
MBh, 1, 114, 34.1 jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ /
MBh, 1, 115, 21.6 mahāsattvā mahāvīryā mahābalaparākramāḥ /
MBh, 1, 117, 23.1 puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ /
MBh, 1, 117, 23.4 matprasādād ayaṃ jātaḥ kuntyāṃ satyaparākramaḥ /
MBh, 1, 119, 38.13 paśyati sma mahābāhuṃ bhīmaṃ bhīmaparākramam /
MBh, 1, 119, 38.94 bhrātṝṇāṃ bhīmasenaśca mahābalaparākramaḥ /
MBh, 1, 119, 43.78 paśyati sma mahānāgo bhīmaṃ bhīmaparākramam /
MBh, 1, 126, 4.1 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ /
MBh, 1, 128, 4.18 eṣāṃ parākramasyānte vayaṃ kuryāma sāhasam /
MBh, 1, 134, 18.20 athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ /
MBh, 1, 136, 17.1 bhīmasenastu rājendra bhīmavegaparākramaḥ /
MBh, 1, 139, 31.1 na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam /
MBh, 1, 141, 18.1 tasyābhipatatastūrṇaṃ bhīmo bhīmaparākramaḥ /
MBh, 1, 142, 32.1 abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam /
MBh, 1, 150, 3.1 kiṃ cikīrṣatyayaṃ karma bhīmo bhīmaparākramaḥ /
MBh, 1, 151, 18.20 taṃ tu vāmena pādena kruddho bhīmaparākramaḥ /
MBh, 1, 151, 18.27 roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ /
MBh, 1, 152, 19.6 mahat puṇyam avāpnoti śrutvā bhīmaparākramam /
MBh, 1, 152, 19.8 vismayād abhyagacchanta bhīmaṃ bhīmaparākramam /
MBh, 1, 176, 24.1 tatropaviṣṭān dadṛśur mahāsattvaparākramān /
MBh, 1, 192, 7.184 tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ /
MBh, 1, 197, 8.2 na mantrayetāṃ tvacchreyaḥ kathaṃ satyaparākramau //
MBh, 1, 197, 17.6 sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ /
MBh, 1, 197, 19.1 yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ /
MBh, 1, 201, 3.1 tasya putrau mahāvīryau jātau bhīmaparākramau /
MBh, 1, 206, 34.3 irāvantaṃ mahābhāgaṃ mahābalaparākramam /
MBh, 1, 213, 12.19 gamanāya matiṃ cakre pārthaḥ satyaparākramaḥ /
MBh, 1, 219, 15.2 bhavān apyabhijānāti yadvīryau yatparākramau //
MBh, 2, 15, 11.1 dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame /
MBh, 2, 16, 11.2 śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ /
MBh, 2, 20, 33.1 satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam /
MBh, 2, 21, 7.1 uvāca matimān rājā bhīmaṃ bhīmaparākramam /
MBh, 2, 26, 7.1 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ /
MBh, 2, 27, 6.2 vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 2, 27, 21.1 ubhau balavṛtau vīrāvubhau tīvraparākramau /
MBh, 2, 27, 28.1 indraprastham athāgamya bhīmo bhīmaparākramaḥ /
MBh, 2, 33, 28.1 eṣa hyeṣāṃ sametānāṃ tejobalaparākramaiḥ /
MBh, 2, 36, 2.1 keśavaṃ keśihantāram aprameyaparākramam /
MBh, 2, 39, 18.2 bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam //
MBh, 2, 45, 36.3 tasyāḥ prāptāvupāyaṃ me śṛṇu satyaparākrama //
MBh, 2, 50, 24.1 alpo 'pi hyarir atyantaṃ vardhamānaparākramaḥ /
MBh, 2, 53, 2.2 nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ /
MBh, 2, 63, 5.1 prayojanaṃ cātmani kiṃ nu manyate parākramaṃ pauruṣaṃ ceha pārthaḥ /
MBh, 2, 65, 14.1 tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ /
MBh, 3, 13, 66.1 kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ /
MBh, 3, 13, 81.1 tatra bhīmo mahābāhur vāyuvegaparākramaḥ /
MBh, 3, 16, 22.2 nānugrahabhṛtaḥ kaścin na cādṛṣṭaparākramaḥ //
MBh, 3, 23, 22.2 sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan //
MBh, 3, 33, 51.1 apramattena tat kāryam upadeṣṭā parākramaḥ /
MBh, 3, 33, 51.2 bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ //
MBh, 3, 41, 5.1 prītimān asmi vai pārtha tava satyaparākrama /
MBh, 3, 41, 8.1 yat tad brahmaśiro nāma raudraṃ bhīmaparākramam /
MBh, 3, 42, 18.3 tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ //
MBh, 3, 48, 8.1 teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ /
MBh, 3, 50, 5.1 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ /
MBh, 3, 50, 9.2 upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān //
MBh, 3, 61, 46.1 tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ /
MBh, 3, 66, 1.2 vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ /
MBh, 3, 71, 19.2 upatasthe mahārāja bhīmaṃ bhīmaparākramam //
MBh, 3, 71, 22.1 ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ /
MBh, 3, 78, 2.2 prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ //
MBh, 3, 78, 15.1 vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama /
MBh, 3, 84, 2.1 mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ /
MBh, 3, 126, 19.2 putrārthaṃ tava rājarṣe mahābalaparākrama //
MBh, 3, 145, 2.1 tava bhīma balenāham atibhīmaparākrama /
MBh, 3, 145, 9.2 niyogād rākṣasendrasya jagmur bhīmaparākramāḥ //
MBh, 3, 146, 13.2 priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ //
MBh, 3, 146, 72.1 athopasṛtya tarasā bhīmo bhīmaparākramaḥ /
MBh, 3, 147, 13.2 bale parākrame yuddhe śakto 'haṃ tava nigrahe //
MBh, 3, 149, 41.1 rājñām upāyāś catvāro buddhimantraḥ parākramaḥ /
MBh, 3, 151, 11.2 rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam //
MBh, 3, 152, 17.2 satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ //
MBh, 3, 153, 7.2 yathārūpāṇi paśyāmi svabhyagro naḥ parākramaḥ //
MBh, 3, 154, 25.1 kṣatradharmasya samprāptaḥ kālaḥ satyaparākrama /
MBh, 3, 157, 1.2 pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ /
MBh, 3, 157, 3.1 vistareṇa ca me śaṃsa bhīmasenaparākramam /
MBh, 3, 157, 63.1 so 'tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ /
MBh, 3, 159, 1.2 yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ /
MBh, 3, 159, 2.2 parākramavidhānajñā narāḥ kṛtayuge 'bhavan //
MBh, 3, 159, 5.1 deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam /
MBh, 3, 170, 17.2 abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ //
MBh, 3, 176, 38.1 nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau /
MBh, 3, 180, 29.2 tavātmajānāṃ ca tathābhimanyoḥ parākramais tuṣyati raukmiṇeyaḥ //
MBh, 3, 186, 32.1 alpāyuṣaḥ svalpabalā alpatejaḥparākramāḥ /
MBh, 3, 188, 89.2 utpatsyate mahāvīryo mahābuddhiparākramaḥ //
MBh, 3, 193, 16.1 tatra raudro dānavendro mahāvīryaparākramaḥ /
MBh, 3, 193, 26.2 taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam //
MBh, 3, 194, 12.2 svaprabhāvād durādharṣo mahābalaparākramaḥ //
MBh, 3, 194, 22.1 vadhyatvam upagacchetāṃ mama satyaparākramau /
MBh, 3, 195, 1.3 sa tapo 'tapyata mahan mahāvīryaparākramaḥ //
MBh, 3, 195, 5.1 sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ /
MBh, 3, 195, 8.2 madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ //
MBh, 3, 195, 28.1 brahmāstreṇa tadā rājā daityaṃ krūraparākramam /
MBh, 3, 232, 16.2 parākrameṇa mṛdunā mokṣayethāḥ suyodhanam //
MBh, 3, 240, 38.1 atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam /
MBh, 3, 259, 10.2 mahotsāho mahāvīryo mahāsattvaparākramaḥ //
MBh, 3, 275, 47.2 apanītaṃ tvayā duḥkham idaṃ satyaparākrama //
MBh, 3, 276, 6.1 ayaṃ ca balināṃ śreṣṭho bhīmo bhīmaparākramaḥ /
MBh, 3, 298, 6.2 ahaṃ te janakas tāta dharmo mṛduparākrama /
MBh, 4, 12, 20.1 tāvubhau sumahotsāhāvubhau tīvraparākramau /
MBh, 4, 21, 47.2 ityuktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ /
MBh, 4, 22, 8.1 parākramaṃ tu sūtānāṃ matvā rājānvamodata /
MBh, 4, 32, 15.2 ekāntam āśrito rājan paśya me 'dya parākramam //
MBh, 4, 52, 1.2 etasminn antare tatra mahāvīryaparākramaḥ /
MBh, 4, 53, 44.1 darśayann aindrir ātmānam ugram ugraparākramaḥ /
MBh, 4, 55, 8.2 iti gṛhṇāmi tat pārtha tava dṛṣṭvā parākramam //
MBh, 4, 57, 14.1 darśayitvā tathātmānaṃ raudraṃ rudraparākramaḥ /
MBh, 4, 57, 15.1 tasya tad dahataḥ sainyaṃ dṛṣṭvā caiva parākramam /
MBh, 4, 66, 3.3 eṣa bhīmo mahābāhur bhīmavegaparākramaḥ //
MBh, 5, 22, 29.1 parākramaṃ me yad avedayanta teṣām arthe saṃjaya keśavasya /
MBh, 5, 28, 12.2 manasvinaḥ satyaparākramāśca mahābalā yādavā bhogavantaḥ //
MBh, 5, 35, 44.2 parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca //
MBh, 5, 39, 32.1 avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ /
MBh, 5, 48, 8.2 ūrjitau svena tapasā mahāsattvaparākramau //
MBh, 5, 50, 12.2 sa eva hetur bhedasya bhīmo bhīmaparākramaḥ //
MBh, 5, 50, 23.1 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ /
MBh, 5, 50, 43.1 aviṣahyam anāvāryaṃ tīvravegaparākramam /
MBh, 5, 52, 10.2 anṛśaṃso vadānyaśca hrīmān satyaparākramaḥ //
MBh, 5, 72, 4.1 adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ /
MBh, 5, 72, 8.2 yacchīlo yatsvabhāvaśca yadbalo yatparākramaḥ //
MBh, 5, 72, 19.2 kāmānubandhabahulaṃ nogram ugraparākramam //
MBh, 5, 74, 2.2 praṇītabhāvam atyantaṃ yudhi satyaparākramam //
MBh, 5, 76, 3.1 aphalaṃ manyase cāpi puruṣasya parākramam /
MBh, 5, 86, 23.3 utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ //
MBh, 5, 88, 25.1 parākrame śakrasamo vāyuvegasamo jave /
MBh, 5, 102, 25.1 puraṃdaro 'tha saṃcintya vainateyaparākramam /
MBh, 5, 134, 21.2 tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam //
MBh, 5, 139, 32.1 anuyātaśca pitaram adhiko vā parākrame /
MBh, 5, 162, 4.2 kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ //
MBh, 5, 163, 2.2 parākramaṃ yathendrasya drakṣyanti kuravo yudhi //
MBh, 5, 163, 6.2 kṛtinau samare tāta dṛḍhavīryaparākramau //
MBh, 5, 163, 18.2 ratho mama matastāta dṛḍhavegaparākramaḥ //
MBh, 5, 179, 25.1 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ /
MBh, 6, 15, 16.2 prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam //
MBh, 6, 15, 20.2 ajitaṃ jāmadagnyena śakratulyaparākramam //
MBh, 6, 15, 62.2 parākramaḥ paraṃ śaktyā tacca tasmin pratiṣṭhitam //
MBh, 6, 43, 70.1 tatrādbhutam apaśyāma āvantyānāṃ parākramam /
MBh, 6, 46, 4.1 kṛṣṇa paśya maheṣvāsaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 6, 46, 22.2 kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākramaḥ //
MBh, 6, 48, 7.2 abhipatya mahābāhur bhīṣmo bhīmaparākramaḥ //
MBh, 6, 48, 59.1 tayor nṛvarayo rājan dṛśya tādṛkparākramam /
MBh, 6, 48, 62.2 anyonyaṃ pratyabhāṣanta tayor dṛṣṭvā parākramam //
MBh, 6, 48, 68.2 anyonyaṃ samare jaghnustayostatra parākrame //
MBh, 6, 51, 16.2 na sma vivyathate rājan kṛṣṇatulyaparākramaḥ //
MBh, 6, 53, 26.1 ete samaradurdharṣāḥ siṃhatulyaparākramāḥ /
MBh, 6, 54, 14.1 tatrādbhutam apaśyāma haiḍimbasya parākramam /
MBh, 6, 55, 63.1 tataḥ kṛṣṇastu samare dṛṣṭvā bhīṣmaparākramam /
MBh, 6, 57, 3.1 nābhilakṣyatayā kaścinna śaurye na parākrame /
MBh, 6, 58, 9.1 tatrādbhutam apaśyāma pārṣatasya parākramam /
MBh, 6, 60, 33.1 putrāstu tava taṃ dṛṣṭvā bhīmasenaparākramam /
MBh, 6, 60, 52.2 tejovīryabalopetā mahābalaparākramāḥ //
MBh, 6, 61, 28.2 pāṇḍavānāṃ samastāśca na tiṣṭhanti parākrame //
MBh, 6, 61, 57.1 na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam /
MBh, 6, 65, 19.2 kimu pāṇḍusutān yuddhe hīnavīryaparākramān //
MBh, 6, 70, 21.1 tatrādbhutam apaśyāma saumadatteḥ parākramam /
MBh, 6, 77, 40.2 tatrādbhutam apaśyāma vijayasya parākramam //
MBh, 6, 78, 38.1 tatrādbhutam apaśyāma śaineyasya parākramam /
MBh, 6, 86, 80.1 tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam /
MBh, 6, 86, 80.2 atyadbhutam apaśyāma śakrasyeva parākramam //
MBh, 6, 93, 41.2 novāca vacanaṃ kiṃcid bhīṣmaṃ bhīmaparākramam //
MBh, 6, 96, 32.2 vyadrāvayad raṇe rakṣo darśayad vai parākramam //
MBh, 6, 97, 6.2 nakulaḥ sahadevaśca raṇe cakruḥ parākramam //
MBh, 6, 97, 31.1 sa teṣāṃ rathināṃ vīraḥ pitustulyaparākramaḥ /
MBh, 6, 103, 13.1 paśya kṛṣṇa mahātmānaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 6, 104, 50.2 abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam //
MBh, 6, 105, 22.1 ṛte tvāṃ puruṣavyāghra devatulyaparākrama /
MBh, 6, 107, 20.1 tad yuddham āsīt sumahat tayostatra parākrame /
MBh, 6, 107, 52.2 tad yuddham āsīt sumahat tayostatra parākrame //
MBh, 6, 111, 33.1 tasminn atimahābhīme senayor vai parākrame /
MBh, 6, 116, 24.2 bhīṣmaṃ kurūṇām ṛṣabhaṃ divyakarmaparākramaḥ //
MBh, 7, 1, 1.2 tam apratimasattvaujobalavīryaparākramam /
MBh, 7, 1, 9.2 saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 7, 1, 14.1 nihate tu tadā bhīṣme rājan satyaparākrame /
MBh, 7, 1, 40.2 jaghāna samare yodhān asaṃkhyeyaparākramaḥ //
MBh, 7, 1, 47.1 api tanna mṛṣākārṣīd yudhi satyaparākramaḥ /
MBh, 7, 2, 4.2 yasmin dhṛtir buddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve /
MBh, 7, 6, 12.2 kimu pāṇḍusutān yuddhe hīnavīryaparākramān //
MBh, 7, 9, 25.2 medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ //
MBh, 7, 9, 68.1 sadyo vṛkodarājjāto mahābalaparākramaḥ /
MBh, 7, 10, 23.1 tacca marṣitavāñ śakro jānaṃstasya parākramam /
MBh, 7, 17, 12.2 anāgatānyeva śaraiścichedāśuparākramaḥ //
MBh, 7, 33, 7.1 śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ /
MBh, 7, 35, 10.2 droṇam abhyadravan rājanmahāvegaparākramāḥ //
MBh, 7, 41, 15.1 pāṇḍaveyān ahaṃ saṃkhye bhīmavīryaparākramān /
MBh, 7, 47, 26.2 abhedyam asya kavacaṃ yuvā cāśuparākramaḥ //
MBh, 7, 50, 76.1 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ /
MBh, 7, 54, 14.1 diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ /
MBh, 7, 55, 2.2 nidhanaṃ prāptavāṃstāta pitṛtulyaparākramaḥ //
MBh, 7, 65, 6.2 jāmbūnadaśirastrāṇaḥ śūrastīvraparākramaḥ //
MBh, 7, 67, 1.2 saṃniruddhastu taiḥ pārtho mahābalaparākramaḥ /
MBh, 7, 71, 24.2 nābhyajānata kartavyaṃ yudhi kiṃcit parākramam //
MBh, 7, 83, 22.2 tiṣṭhedānīṃ raṇe pārtha paśya me 'dya parākramam //
MBh, 7, 85, 44.2 tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ //
MBh, 7, 85, 55.1 laghvastraścitrayodhī ca tathā laghuparākramaḥ /
MBh, 7, 85, 100.1 etad vacanam ājñāya mama satyaparākrama /
MBh, 7, 86, 32.1 yatra vīrau maheṣvāsau kṛṣṇau satyaparākramau /
MBh, 7, 87, 50.1 śakaiścāpi sameṣyāmi śakratulyaparākramaiḥ /
MBh, 7, 90, 9.1 tatrādbhutam amanyanta hārdikyasya parākramam /
MBh, 7, 109, 14.1 tatrādbhutam apaśyāma rādheyasya parākramam /
MBh, 7, 114, 32.1 tatra bhārata bhīmasya balavīryaparākramam /
MBh, 7, 115, 3.1 tābhyām ūrjitavīryābhyām āpyāyitaparākramaḥ /
MBh, 7, 116, 14.1 eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ /
MBh, 7, 123, 25.2 nedṛśaṃ śaknuyāt kaścid raṇe kartuṃ parākramam /
MBh, 7, 128, 7.2 anyonyam ārdayan rājan nityayattāḥ parākrame //
MBh, 7, 135, 12.1 adya dharmasuto rājā dṛṣṭvā mama parākramam /
MBh, 7, 148, 35.2 sa hi bhīmena balinā jātaḥ suraparākramaḥ //
MBh, 7, 150, 64.1 ityuktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam /
MBh, 7, 152, 27.1 sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ /
MBh, 7, 153, 9.1 tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ /
MBh, 7, 157, 33.1 karṇa karṇa maheṣvāsa raṇe 'mitaparākrama /
MBh, 7, 159, 32.1 tvayi vedāstathāstrāṇi tvayi buddhiparākramau /
MBh, 7, 160, 12.1 nihatya sarvapāñcālān yuddhe kṛtvā parākramam /
MBh, 7, 163, 24.3 parākramaṃ tayor yodhā dadṛśustaṃ suvismitāḥ //
MBh, 7, 164, 134.2 nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ //
MBh, 7, 166, 11.2 yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ //
MBh, 7, 166, 32.1 dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam /
MBh, 7, 168, 6.1 parākramaste kaunteya śakrasyeva śacīpateḥ /
MBh, 8, 8, 18.2 pattayaḥ sātyaker andhrā ghorarūpaparākramāḥ //
MBh, 8, 11, 29.1 aho jñānena saṃyuktāv ubhau cograparākramau /
MBh, 8, 19, 22.1 abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ /
MBh, 8, 26, 48.1 na nūnam astrāṇi balaṃ parākramaḥ kriyā sunītaṃ paramāyudhāni vā /
MBh, 8, 26, 49.1 hutāśanādityasamānatejasaṃ parākrame viṣṇupuraṃdaropamam /
MBh, 8, 35, 12.2 abhyadravanta samare bhīmaṃ bhīmaparākramam //
MBh, 8, 35, 13.2 jahāra samare prāṇān bhīmo bhīmaparākramaḥ //
MBh, 8, 37, 34.2 hanyamānam apaśyaṃś ca niśceṣṭāḥ sma parākrame //
MBh, 8, 39, 7.2 na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam //
MBh, 8, 39, 9.2 tathetarāṇi sainyāni na sma cakruḥ parākramam //
MBh, 8, 39, 29.1 dṛṣṭvā te ca mahārāja droṇaputraparākramam /
MBh, 8, 40, 19.1 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ /
MBh, 8, 40, 82.2 jānīte hi bhavān karṇaṃ vīryavantaṃ parākrame //
MBh, 8, 40, 116.1 na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ /
MBh, 8, 41, 4.2 antakapratimo vege śakratulyaparākramaḥ //
MBh, 8, 44, 52.1 uttamaujās tu hārdikyaṃ śarair bhīmaparākramam /
MBh, 8, 45, 17.2 tatrādbhutam apaśyāma drauṇer āśu parākramam //
MBh, 8, 46, 25.1 śakravīryasamo yuddhe yamatulyaparākramaḥ /
MBh, 8, 49, 10.1 tad ukto 'ham adīnātman rājñāmitaparākrama /
MBh, 8, 50, 50.1 dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ /
MBh, 8, 51, 12.2 bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau //
MBh, 8, 51, 49.2 āsurīva purā senā śakrasyeva parākramaiḥ //
MBh, 8, 52, 30.1 dhanurvede matsamo nāsti loke parākrame vā mama ko 'sti tulyaḥ /
MBh, 8, 55, 47.1 sa samāsādya saṃgrāme bhīmaṃ bhīmaparākramam /
MBh, 8, 56, 54.1 tatrādbhutam apaśyāma pāñcālānāṃ parākramam /
MBh, 8, 62, 54.2 parākramajñās tu dhanaṃjayasya te huto 'yam agnāv iti taṃ tu menire //
MBh, 9, 11, 35.1 bhāradvājasya hantāraṃ bhūrivīryaparākramam /
MBh, 9, 12, 3.1 bhīmaseno raṇe śalyaṃ śalyabhūtaṃ parākrame /
MBh, 9, 13, 20.1 drauṇistu samare dṛṣṭvā pāṇḍavasya parākramam /
MBh, 9, 13, 44.1 tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam /
MBh, 9, 14, 10.1 tathobhau ca yamau yuddhe yamatulyaparākramau /
MBh, 9, 18, 5.1 na saṃdhātum anīkāni na ca rājan parākrame /
MBh, 9, 18, 21.1 jānītām adya jyeṣṭhasya pāṇḍavasya parākramam /
MBh, 9, 18, 48.1 hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ /
MBh, 9, 29, 16.2 asmāsu ca parā bhaktir na tu kālaḥ parākrame //
MBh, 9, 44, 44.2 mahātmane 'gniputrāya mahābalaparākramau //
MBh, 9, 54, 23.1 tāvubhāvabhisaṃkruddhāvubhau bhīmaparākramau /
MBh, 9, 56, 42.2 duryodhanāya vyasṛjad bhīmo bhīmaparākramaḥ //
MBh, 9, 56, 57.1 sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ /
MBh, 9, 61, 25.2 bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ /
MBh, 10, 12, 13.1 yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ /
MBh, 11, 2, 17.1 aśocan pratikurvīta yadi paśyet parākramam /
MBh, 12, 1, 20.1 āśrayo dhārtarāṣṭrāṇāṃ mānī tīkṣṇaparākramaḥ /
MBh, 12, 8, 1.3 abhinītataraṃ vākyaṃ dṛḍhavādaparākramaḥ //
MBh, 12, 8, 2.1 darśayann aindrir ātmānam ugram ugraparākramaḥ /
MBh, 12, 12, 36.1 kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya /
MBh, 12, 14, 31.1 hatvā rājasahasrāṇi bahūnyāśuparākramaḥ /
MBh, 12, 38, 34.1 jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ /
MBh, 12, 44, 2.1 tato yudhiṣṭhiro rājā bhīmaṃ bhīmaparākramam /
MBh, 12, 46, 21.1 tad yudhiṣṭhira gāṅgeyaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 12, 60, 14.2 nityodyukto dasyuvadhe raṇe kuryāt parākramam //
MBh, 12, 61, 1.2 āśramāṇāṃ mahābāho śṛṇu satyaparākrama /
MBh, 12, 124, 55.1 uṣitāsmi sukhaṃ vīra tvayi satyaparākrame /
MBh, 12, 137, 80.1 tasmāt saṃśayite 'pyarthe kārya eva parākramaḥ /
MBh, 12, 149, 62.2 jīvito dharmam āsādya rāmāt satyaparākramāt //
MBh, 12, 160, 49.2 cacāra vividhānmārgānmahābalaparākramaḥ /
MBh, 12, 202, 1.2 pitāmaha mahāprājña yudhi satyaparākrama /
MBh, 12, 216, 14.2 śriyā vihīnaṃ mitraiśca bhraṣṭavīryaparākramam //
MBh, 12, 218, 12.3 parākrame ca dharme ca parācīnastato baliḥ //
MBh, 12, 220, 90.2 bruvanna vyathase sa tvaṃ vākyaṃ satyaparākrama //
MBh, 12, 283, 16.1 teṣām adhipatistvāsīd bhīmo bhīmaparākramaḥ /
MBh, 12, 312, 5.1 sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam /
MBh, 13, 14, 118.2 vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ //
MBh, 13, 14, 134.1 mahābalo mahāvīryaḥ śakratulyaparākramaḥ /
MBh, 13, 22, 4.2 avyutthānena te lokā jitāḥ satyaparākrama //
MBh, 13, 27, 1.3 parākrame śakrasamam ādityasamatejasam //
MBh, 13, 33, 7.2 niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ //
MBh, 13, 43, 22.1 etā hi manujavyāghra tīkṣṇāstīkṣṇaparākramāḥ /
MBh, 13, 52, 3.1 katham eṣa samutpanno rāmaḥ satyaparākramaḥ /
MBh, 13, 53, 62.2 naitaccitraṃ tu bhagavaṃstvayi satyaparākrama //
MBh, 13, 66, 3.3 gadatastanmamādyeha śṛṇu satyaparākrama /
MBh, 13, 83, 55.2 sādhyāśca sarve saṃtrastā daiteyasya parākramāt //
MBh, 13, 84, 36.2 devā bhṛgukulaśreṣṭha prītāḥ satyaparākramāḥ //
MBh, 13, 135, 36.1 gurur gurutamo dhāma satyaḥ satyaparākramaḥ /
MBh, 13, 135, 44.2 auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ //
MBh, 13, 141, 11.2 parākramaiste 'pi tadā vyatyaghnann atrirakṣitāḥ //
MBh, 13, 145, 17.1 tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ /
MBh, 14, 13, 15.1 yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ /
MBh, 14, 38, 3.2 akrodhaścānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ //
MBh, 14, 46, 48.2 vedā yajñāśca lokāśca na tapo na parākramaḥ /
MBh, 14, 51, 19.2 duryodhanasya saṃgrāme tava buddhiparākramaiḥ //
MBh, 14, 70, 20.2 parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī //
MBh, 14, 78, 29.1 hayāṃścāsya mahākāyān mahāvegaparākramān /
MBh, 14, 86, 6.2 āmantrya vadatāṃ śreṣṭho bhīmaṃ bhīmaparākramam //
MBh, 14, 95, 34.1 asamāptau ca yajñasya tasyāmitaparākramaḥ /
MBh, 15, 23, 4.1 yūyam indrasamāḥ sarve devatulyaparākramāḥ /
MBh, 15, 46, 8.1 dhig rājyam idam asmākaṃ dhig balaṃ dhik parākramam /
MBh, 16, 7, 19.1 evam uktvā hṛṣīkeśo mām acintyaparākramaḥ /
Manusmṛti
ManuS, 1, 51.1 evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ /
ManuS, 7, 11.1 yasya prasāde padmā śrīr vijayaś ca parākrame /
ManuS, 7, 106.1 bakavac cintayed arthān siṃhavac ca parākrame /
Rāmāyaṇa
Rām, Bā, 1, 18.2 tam evaṃguṇasampannaṃ rāmaṃ satyaparākramam //
Rām, Bā, 7, 14.1 gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ /
Rām, Bā, 16, 3.2 nayajñān buddhisampannān viṣṇutulyaparākramān //
Rām, Bā, 16, 6.2 sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān //
Rām, Bā, 16, 11.1 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ /
Rām, Bā, 17, 8.1 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ /
Rām, Bā, 17, 15.1 teṣām api mahātejā rāmaḥ satyaparākramaḥ /
Rām, Bā, 18, 8.1 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam /
Rām, Bā, 18, 14.1 ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Bā, 23, 25.2 mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ //
Rām, Bā, 24, 13.2 gobrāhmaṇahitārthāya jahi duṣṭaparākramām //
Rām, Bā, 25, 18.1 prajāpater bhṛśāśvasya putrān satyaparākramān /
Rām, Bā, 47, 2.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 49, 17.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 71, 7.2 lokapālopamāḥ sarve devatulyaparākramāḥ //
Rām, Bā, 74, 17.1 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam /
Rām, Bā, 74, 19.1 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ /
Rām, Bā, 75, 3.2 avajānāmi me tejaḥ paśya me 'dya parākramam //
Rām, Bā, 75, 4.2 śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ //
Rām, Bā, 76, 13.1 teṣām atiyaśā loke rāmaḥ satyaparākramaḥ /
Rām, Ay, 1, 27.1 tam evaṃvṛttasampannam apradhṛṣyaparākramam /
Rām, Ay, 2, 19.1 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ /
Rām, Ay, 18, 40.1 prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān /
Rām, Ay, 19, 7.1 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ /
Rām, Ay, 22, 9.1 āgamās te śivāḥ santu sidhyantu ca parākramāḥ /
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 40, 1.1 anuraktā mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Ay, 58, 50.2 na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam //
Rām, Ay, 81, 15.1 tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ /
Rām, Ay, 86, 23.2 ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau //
Rām, Ay, 101, 30.1 satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca /
Rām, Ay, 103, 7.2 ātmānaṃ nātivartes tvaṃ satyadharmaparākrama //
Rām, Ay, 110, 44.1 lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ /
Rām, Ār, 3, 4.1 tam uvāca virādhas tu rāmaṃ satyaparākramam /
Rām, Ār, 13, 1.2 āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam //
Rām, Ār, 19, 12.2 paruṣāmadhurābhāṣaṃ hṛṣṭā dṛṣṭaparākramam //
Rām, Ār, 23, 1.1 āśramaṃ pratiyāte tu khare kharaparākrame /
Rām, Ār, 32, 2.1 kaś ca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ /
Rām, Ār, 34, 22.1 sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ /
Rām, Ār, 35, 13.1 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ /
Rām, Ār, 37, 13.1 parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā /
Rām, Ār, 47, 2.2 nonmattayā śrutau manye mama vīryaparākramau //
Rām, Ār, 62, 19.1 divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam /
Rām, Ār, 67, 1.1 purā rāma mahābāho mahābalaparākrama /
Rām, Ki, 11, 21.1 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ /
Rām, Ki, 17, 4.2 na śrīr jahāti na prāṇā na tejo na parākramaḥ //
Rām, Ki, 17, 25.1 sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau /
Rām, Ki, 22, 11.1 eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ /
Rām, Ki, 24, 7.1 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ /
Rām, Ki, 29, 43.1 kāmam evaṃ gate 'py asya parijñāte parākrame /
Rām, Ki, 31, 11.2 tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ //
Rām, Ki, 38, 25.2 yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ //
Rām, Ki, 38, 26.1 tatas tārādyutis tāro harir bhīmaparākramaḥ /
Rām, Ki, 39, 4.2 parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ //
Rām, Ki, 40, 47.1 amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ /
Rām, Ki, 43, 6.1 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ /
Rām, Ki, 53, 3.1 āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ /
Rām, Ki, 58, 7.2 cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ //
Rām, Ki, 58, 23.2 tacchrutvāpi hi me buddhir nāsīt kācit parākrame //
Rām, Ki, 60, 3.2 ākāśaṃ patitau vīrau jighāsantau parākramam //
Rām, Ki, 61, 5.2 tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ //
Rām, Ki, 62, 11.1 yauvane vartamānasya mamāsīd yaḥ parākramaḥ /
Rām, Ki, 64, 11.1 pūrvam asmākam apyāsīt kaścid gatiparākramaḥ /
Rām, Ki, 64, 14.2 na khalvetāvad evāsīd gamane me parākramaḥ //
Rām, Ki, 65, 32.1 sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ /
Rām, Su, 1, 133.1 balam icchāmahe jñātuṃ bhūyaścāsya parākramam /
Rām, Su, 1, 169.1 samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ /
Rām, Su, 3, 17.1 samīkṣya tu mahābāho rāghavasya parākramam /
Rām, Su, 24, 17.1 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ /
Rām, Su, 29, 3.1 ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ /
Rām, Su, 31, 21.2 api jīvitahetor hi rāmaḥ satyaparākramaḥ //
Rām, Su, 32, 38.2 tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam //
Rām, Su, 34, 10.2 parākramam avijñāya matsakāśaṃ viśeṣataḥ //
Rām, Su, 35, 65.1 śrutā hi dṛṣṭāśca mayā parākramā mahātmanastasya raṇāvamardinaḥ /
Rām, Su, 37, 11.2 parākramavidhiṃ vīro vidhivat saṃvidhāsyati //
Rām, Su, 39, 3.2 na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate //
Rām, Su, 39, 4.1 na cāsya kāryasya parākramād ṛte viniścayaḥ kaścid ihopapadyate /
Rām, Su, 40, 36.2 samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam //
Rām, Su, 43, 16.1 sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ /
Rām, Su, 44, 9.1 nāvamanyo bhavadbhiśca hariḥ krūraparākramaḥ /
Rām, Su, 44, 11.1 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ /
Rām, Su, 45, 9.1 sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ /
Rām, Su, 45, 12.1 sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśuparākramaḥ kapim /
Rām, Su, 45, 25.2 mahābhujaḥ karmaviśeṣatattvavid vicintayāmāsa raṇe parākramam //
Rām, Su, 45, 28.1 parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ /
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 45, 29.1 na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate /
Rām, Su, 46, 6.1 mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge /
Rām, Su, 46, 9.1 idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca /
Rām, Su, 50, 15.1 parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena /
Rām, Su, 58, 19.1 na hi vaḥ plavane kaścin nāpi kaścit parākrame /
Rām, Yu, 4, 1.2 tato 'bravīnmahātejā rāmaḥ satyaparākramaḥ //
Rām, Yu, 7, 14.1 kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ /
Rām, Yu, 17, 17.1 ete duṣprasahā ghorāścaṇḍāścaṇḍaparākramāḥ /
Rām, Yu, 18, 6.2 asitāñjanasaṃkāśān yuddhe satyaparākramān //
Rām, Yu, 18, 11.2 bhrātrā samāno rūpeṇa viśiṣṭastu parākrame //
Rām, Yu, 18, 20.3 yasya vikramamāṇasya śakrasyeva parākramaḥ //
Rām, Yu, 19, 3.2 daityadānavasaṃkāśā yuddhe devaparākramāḥ //
Rām, Yu, 19, 20.2 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ //
Rām, Yu, 23, 12.1 ādiṣṭaṃ dīrgham āyuste yair acintyaparākrama /
Rām, Yu, 24, 28.1 avajitya jitakrodhastam acintyaparākramaḥ /
Rām, Yu, 26, 4.3 bhavataścāpyahaṃ vedmi yuddhe satyaparākramān //
Rām, Yu, 27, 20.1 rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam /
Rām, Yu, 28, 21.1 parākrameṇa vīryeṇa tejasā sattvagauravāt /
Rām, Yu, 31, 44.2 vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ //
Rām, Yu, 40, 50.1 sabhāgyaścāsi dharmajña rāma satyaparākrama /
Rām, Yu, 42, 26.1 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ /
Rām, Yu, 46, 1.1 tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam /
Rām, Yu, 47, 46.1 tam abravīnmahātejā rāmaḥ satyaparākramaḥ /
Rām, Yu, 47, 47.1 rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ /
Rām, Yu, 47, 93.1 jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca /
Rām, Yu, 48, 43.1 mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ /
Rām, Yu, 48, 43.2 tad rakṣo bodhayiṣyantaścakrur anye parākramam //
Rām, Yu, 48, 73.1 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam /
Rām, Yu, 49, 28.2 tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ //
Rām, Yu, 55, 127.2 sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāmaparākrameṇa //
Rām, Yu, 57, 10.2 rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ //
Rām, Yu, 57, 75.2 kumāram aṅgadaṃ vīraṃ śakratulyaparākramam //
Rām, Yu, 58, 42.1 tasmin hate devaripau triśīrṣe hanūmatā śakraparākrameṇa /
Rām, Yu, 59, 1.2 bhrātṝṃśca nihatān dṛṣṭvā śakratulyaparākramān //
Rām, Yu, 59, 59.2 śarair vā yadi vāpyastrair darśayasva parākramam //
Rām, Yu, 61, 27.2 tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kaṃcana //
Rām, Yu, 63, 53.1 tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 68, 18.1 nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama /
Rām, Yu, 70, 26.1 balasya yadi ced dharmo guṇabhūtaḥ parākrame /
Rām, Yu, 71, 15.2 vighnam anvicchatā tāta vānarāṇāṃ parākrame /
Rām, Yu, 72, 15.2 jānāmi tasya raudrasya māyāṃ satyaparākrama //
Rām, Yu, 72, 22.2 jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ //
Rām, Yu, 75, 4.2 tāṃśca vānaraśārdūlān paśyadhvaṃ me parākramam //
Rām, Yu, 76, 9.1 kiṃ na smarasi tad yuddhe prathame matparākramam /
Rām, Yu, 76, 12.1 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ /
Rām, Yu, 78, 14.2 lakṣmaṇo 'pyādade bāṇam anyaṃ bhīmaparākramaḥ //
Rām, Yu, 83, 22.2 codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ //
Rām, Yu, 85, 5.1 jahi śatrucamūṃ vīra darśayādya parākramam /
Rām, Yu, 86, 20.2 saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ //
Rām, Yu, 88, 44.1 parākramasya kālo 'yaṃ samprāpto me cirepsitaḥ /
Rām, Yu, 89, 30.1 tāṃ pratijñāṃ pratijñāya purā satyaparākrama /
Rām, Yu, 100, 2.1 rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam /
Rām, Yu, 105, 11.2 abravīcchṛṇu me rāma satyaṃ satyaparākrama //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 113, 21.1 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ /
Rām, Yu, 114, 14.1 śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ /
Rām, Yu, 114, 28.1 tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ /
Rām, Yu, 116, 1.2 babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam //
Rām, Yu, 116, 20.2 āruroha mahābāhū rāmaḥ satyaparākramaḥ //
Rām, Utt, 1, 26.1 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ /
Rām, Utt, 14, 25.1 tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam /
Rām, Utt, 24, 21.2 kālakeyā iti khyātā mahābalaparākramāḥ //
Rām, Utt, 27, 7.1 viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama /
Rām, Utt, 29, 38.1 atibalasadṛśaiḥ parākramaistair mama kulamānavivardhanaṃ kṛtam /
Rām, Utt, 36, 41.1 parākramotsāhamatipratāpaiḥ sauśīlyamādhuryanayānayaiśca /
Rām, Utt, 63, 5.2 uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam //
Rām, Utt, 63, 16.1 āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Utt, 74, 15.2 praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ //
Saundarānanda
SaundĀ, 14, 2.2 kṛto hyatyarthamāhāro vihanti ca parākramam //
SaundĀ, 16, 32.1 satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 2, 569.1 śaktiḥ parākramaḥ prāṇo vikramastvatiśaktitā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 263.2 prajñāparākramaprāṇaṃ lakṣmīr iva narādhipam //
BKŚS, 14, 8.1 sarvavidyādharotkṛṣṭavidyādharaparākramaḥ /
BKŚS, 17, 160.2 yakṣīkāmuka devas tvam amānuṣaparākramaḥ //
BKŚS, 20, 62.1 adhunā vāmapādasya śṛṇu caṇḍi parākramam /
BKŚS, 20, 225.1 sthalakacchapakalpāya vainateyaparākramaḥ /
Daśakumāracarita
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 3, 12.1 tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa /
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 9, 23.0 pitarau ca kumārāṇāṃ nijaparākramāvabodhakānyatidurghaṭāni caritānyākarṇya paramānandamāpnutām //
Divyāvadāna
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Harivaṃśa
HV, 3, 65.1 abhavan danuputrās tu śataṃ tīvraparākramāḥ /
HV, 3, 76.1 daityadānavasaṃyogāj jātās tīvraparākramāḥ /
HV, 7, 13.3 kīrtitāḥ pṛthivīpāla mahāvīryaparākramāḥ //
HV, 21, 35.2 brahmadviṣaś ca saṃvṛttā hatavīryaparākramāḥ //
HV, 23, 34.1 putro divirathasyāsīc chakratulyaparākramaḥ /
HV, 24, 23.3 loke 'pratiratho vīraḥ śakratulyaparākramaḥ //
HV, 28, 5.1 tasya putrā babhūvur hi sarve bhīmaparākramāḥ /
Kirātārjunīya
Kir, 2, 15.2 nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ //
Kir, 2, 32.2 praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ //
Kir, 13, 1.1 vapuṣāṃ parameṇa bhūdharāṇām atha saṃbhāvyaparākramaṃ vibhede /
Kir, 13, 58.2 santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ //
Kir, 17, 13.1 saṃprīyamāṇo 'nubabhūva tīvraṃ parākramaṃ tasya patir gaṇānām /
Kir, 17, 15.1 pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti /
Kir, 17, 32.1 tasyātiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena /
Kūrmapurāṇa
KūPur, 1, 9, 21.1 śrutvā vācaṃ sa bhagavān viṣṇuḥ satyaparākramaḥ /
KūPur, 1, 15, 19.1 hiraṇyakaśipurdaityo mahābalaparākramaḥ /
KūPur, 1, 15, 64.1 ayaṃ sarvātmanā vadhyo nṛsiṃho 'lpaparākramaḥ /
KūPur, 1, 16, 63.1 uktvaivaṃ daityasiṃhaṃ taṃ viṣṇuḥ satyaparākramaḥ /
KūPur, 1, 16, 69.1 eṣa vaḥ kathito viprā vāmanasya parākramaḥ /
KūPur, 1, 17, 1.1 baleḥ putraśataṃ tvāsīnmahābalaparākramam /
KūPur, 1, 21, 6.1 teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ /
KūPur, 1, 21, 65.1 śrutvājagāma bhagavān jayadhvajaparākramam /
KūPur, 1, 21, 68.1 tvadvākyācchinnasaṃdeho viṣṇuṃ satyaparākramam /
KūPur, 1, 21, 78.1 ya imaṃ śṛṇuyānnityaṃ jayadhvajaparākramam /
KūPur, 1, 22, 28.2 devalokaṃ mahāmeruṃ yayau devaparākramaḥ //
KūPur, 1, 23, 81.1 rukmiṇyāṃ vāsudevasya mahābalaparākramāḥ /
KūPur, 1, 25, 22.1 sa tān suparṇo balavān kṛṣṇatulyaparākramaḥ /
KūPur, 1, 38, 8.1 jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ /
KūPur, 2, 40, 11.1 vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
Liṅgapurāṇa
LiPur, 1, 23, 20.1 vijñāto 'haṃ tvayā brahmanghoro ghoraparākramaḥ /
LiPur, 1, 43, 27.2 mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ //
LiPur, 1, 66, 63.2 teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ //
LiPur, 1, 71, 9.2 tapastepurmahātmāno mahābalaparākramāḥ //
LiPur, 1, 72, 44.2 tato vināyakaḥ sākṣādbālo 'bālaparākramaḥ //
LiPur, 1, 72, 70.2 prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālābālaparākramā bhagavatī daityānprahartuṃ yayau //
LiPur, 1, 98, 87.1 viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ /
LiPur, 1, 98, 102.2 lokacūḍāmaṇirvīraḥ caṇḍasatyaparākramaḥ //
Matsyapurāṇa
MPur, 20, 20.1 krīḍantaṃ vividhair bhāvair mahābalaparākramam /
MPur, 21, 14.1 putraṃ me dehi deveśa mahābalaparākramam /
MPur, 24, 55.1 yayātirnāhuṣaścāsīdrājā satyaparākramaḥ /
MPur, 44, 81.1 hṛdīkasyābhavanputrā daśa bhīmaparākramāḥ /
MPur, 46, 9.2 indrāddhanaṃjayaś caiva śakratulyaparākramaḥ //
MPur, 50, 50.1 indrāddhanaṃjayaścaiva indratulyaparākramaḥ /
MPur, 50, 79.2 bhaviṣyāṣṭau sutāstasya mahābalaparākramāḥ //
MPur, 133, 4.1 vidviṣṭā vo mama dviṣṭāḥ kaṣṭāḥ kaṣṭaparākramāḥ /
MPur, 133, 6.1 bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ /
MPur, 148, 44.1 daityendrā girivarṣmāṇaḥ santi caṇḍaparākramāḥ /
MPur, 150, 10.2 grasanaṃ patitaṃ dṛṣṭvā jambho bhīmaparākramaḥ //
MPur, 153, 85.2 jambhaṃ śaraṇamāgacchadaprameyaparākramam //
MPur, 153, 156.1 sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam /
MPur, 153, 168.1 astrāṇi tejāṃsi dhanāni dhairyaṃ senābalaṃ vīryaparākramau ca /
MPur, 153, 189.1 dṛṣṭvā tadyuddhamamarairakṛtrimaparākramam /
MPur, 163, 32.2 parāvahaḥ saṃvahaśca mahābalaparākramāḥ //
Nāṭyaśāstra
NāṭŚ, 6, 67.2 sa cāsaṃmohādhyavasāyanavinayabalaparākramaśaktipratāpaprabhāvādibhir vibhāvair utpadyate /
NāṭŚ, 6, 68.1 sthitidhairyavīryagarvair utsāhaparākramaprabhāvaiśca /
Suśrutasaṃhitā
Su, Sū., 5, 29.1 vaiśvānaraḥ śiraḥ pātu viṣṇustava parākramam /
Viṣṇupurāṇa
ViPur, 1, 2, 61.2 sattvabhṛd bhagavān viṣṇur aprameyaparākramaḥ //
ViPur, 1, 13, 72.1 tatas taṃ prāha vasudhā pṛthuṃ pṛthuparākramam /
ViPur, 1, 15, 68.1 putraṃ ca sumahātmānam ativīryaparākramam /
ViPur, 4, 1, 19.1 karūṣātkārūṣāḥ kṣatriyā mahābalaparākramā babhūvuḥ //
ViPur, 4, 1, 24.1 tataś ca khanitrastasmāccakṣuṣaḥ cakṣuṣāccātibalaparākramo viṃśo 'bhavat //
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 4, 99.1 śatrughnenāpy amitabalaparākramo madhuputro lavaṇo nāma rākṣaso nihato mathurā ca niveśitā //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 9, 1.2 rajes tu pañca putraśatānyatulabalaparākramasārāṇyāsan //
ViPur, 4, 10, 1.2 yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ //
ViPur, 4, 11, 18.1 evaṃ ca pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot //
ViPur, 4, 14, 48.1 punar api akṣayavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokeśvaraprabhāvo daśānano nāmābhūt //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 4, 23, 2.1 atra hi vaṃśe mahābalaparākramā jarāsaṃdhapradhānā babhūvuḥ //
ViPur, 5, 28, 7.1 tasyāmasyābhavatputro mahābalaparākramaḥ /
ViPur, 5, 35, 1.3 śrotuṃ parākramaṃ brahman tanmamākhyātumarhasi //
ViPur, 5, 38, 43.2 yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ /
ViPur, 5, 38, 63.2 bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ //
Viṣṇusmṛti
ViSmṛ, 1, 50.2 padmanābha hṛṣīkeśa mahābalaparākrama //
Bhāgavatapurāṇa
BhāgPur, 4, 16, 26.2 śroṣyatyātmāśritā gāthāḥ pṛthuḥ pṛthuparākramaḥ //
BhāgPur, 4, 19, 26.1 tadabhijñāya bhagavānpṛthuḥ pṛthuparākramaḥ /
Bhāratamañjarī
BhāMañj, 1, 556.1 bhīmasenābhidhāno 'yaṃ jāto bhīmaparākramaḥ /
BhāMañj, 1, 562.1 arjuno 'yaṃ surapateḥ sūnustulyaparākramaḥ /
BhāMañj, 1, 840.1 tanniśamya vacaḥ kuntī jñātvā bhīmaparākramam /
BhāMañj, 1, 1003.2 cakṣūṃṣi tadgirā prāpya yayurbhagnaparākramāḥ //
BhāMañj, 1, 1086.1 mṛṇālakomalabhujaiḥ sukumāraparākramaiḥ /
BhāMañj, 1, 1167.2 nirapāyo jayastūlameka eva parākramaḥ //
BhāMañj, 1, 1311.2 ajījanatpṛthuguṇānpṛthutulyaparākramān //
BhāMañj, 1, 1396.1 parākrameṇa tajjiṣṇoḥ prabhāvāccāsuradviṣaḥ /
BhāMañj, 5, 107.1 citraṃ necchasi sauhārdamapi dṛṣṭaḥ parākramaḥ /
BhāMañj, 5, 189.1 tataḥ praviviśurbandigīyamānaparākramāḥ /
BhāMañj, 5, 288.1 vikāraṃ ko hi vismṛtya parākramadharo naraḥ /
BhāMañj, 5, 366.2 yatparākramasārāṇāṃ pramāṇaṃ tripurāntakaḥ //
BhāMañj, 5, 538.1 patīnsaptasu senāsu saptaśakraparākramān /
BhāMañj, 5, 658.2 sarvāstraśastrakuśalo yakṣatulyaparākramaḥ //
BhāMañj, 6, 217.2 ko mucyeta raṇe prāpya bhīṣmaṃ bhīṣmaparākramam //
BhāMañj, 6, 220.1 ukte janārdaneneti tīvraṃ bhīṣmaparākramam /
BhāMañj, 6, 268.2 sādhu putreti saṃhṛṣṭaḥ parākramamapūjayat //
BhāMañj, 7, 45.2 goptā droṇābhisaraṇe śakratulyaparākramaḥ //
BhāMañj, 7, 122.1 avaruhya rathāttūrṇaṃ nīlaścitraparākramaḥ /
BhāMañj, 7, 134.2 karṇayan bhṛśasaṃtaptaḥ pāṇḍavānāṃ parākramam //
BhāMañj, 7, 147.1 kṛṣṇo 'rjuno raukmiṇeyastvaṃ vā vajriparākramaḥ /
BhāMañj, 7, 551.2 mithaḥ śaśaṃsuḥ pramadādabhinandya parākramam //
BhāMañj, 7, 684.1 hate ghaṭotkace vīre daśakaṇṭhaparākrame /
BhāMañj, 8, 138.1 apayāto 'si karṇasya satyaṃ dṛṣṭvā parākramam /
BhāMañj, 8, 171.2 na sehire raṇe dīptaṃ karṇasūnoḥ parākramam //
BhāMañj, 9, 17.2 jaghāna nakulo vīrānkarṇatulyaparākramān //
BhāMañj, 10, 4.1 iti śrutvā kurupatiḥ praśaṃsaṃstatparākramam /
BhāMañj, 10, 76.2 upadeśe gadāyuddhe kiṃtu yuddhaparākrame //
BhāMañj, 12, 56.1 eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ /
BhāMañj, 13, 84.1 praṇayairmānayaiteṣāmabhinandya parākramam /
BhāMañj, 13, 240.2 yudhiṣṭhirāyākathayaddharmyaṃ rāmaparākramam //
BhāMañj, 13, 326.2 tyaktvā parākrameṇaiva sa jagrāha balotkaṭaḥ //
BhāMañj, 13, 1797.1 na hi śāntanavaṃ bhīṣmaṃ tripurāriparākramam /
BhāMañj, 14, 155.2 ānandanirbharastasya praśaśaṃsa parākramam //
Garuḍapurāṇa
GarPur, 1, 6, 2.2 dhruvasya tanayaḥ śliṣṭirmahābalaparākramaḥ //
GarPur, 1, 15, 18.2 śubhakṛcchobhanaḥ saumyaḥ satyaḥ satyaparākramaḥ //
GarPur, 1, 15, 130.1 parākramo durviṣahaḥ sarvaśāstraviśāradaḥ /
GarPur, 1, 68, 52.2 parākramākrāntaparapratāpaḥ samastasāmantabhuvaṃ bhunakti //
GarPur, 1, 87, 6.1 bṛhadguṇo nabhaścaiva mahābalaparākramaḥ /
GarPur, 1, 89, 68.1 tasyāpi bahavaḥ putrā mahābalaparākramāḥ /
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 109, 12.2 nīcaṃ svalpapradānena samaṃ tulyaparākramaiḥ //
GarPur, 1, 111, 32.1 udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ /
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 143, 3.2 tasya putrāstu catvāro mahābalaparākramāḥ //
GarPur, 1, 145, 9.2 sahadevaśca pañcaite mahābalaparākramāḥ //
Hitopadeśa
Hitop, 1, 187.1 upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ /
Hitop, 2, 81.9 yasya prasāde padmāste vijayaś ca parākrame /
Hitop, 3, 7.12 parākramaḥ paribhave vaiyātyaṃ surateṣv iva //
Kathāsaritsāgara
KSS, 3, 6, 93.1 saputraṃ ca tam ākrāntaśatakratuparākramam /
KSS, 4, 2, 189.1 tataḥ parākramaprīto devastatra svayaṃ hariḥ /
Mukundamālā
MukMā, 1, 24.2 haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 48.2 divyakāyo naraḥ siddho bhaved viṣṇuparākramaḥ //
RRĀ, Ras.kh., 2, 100.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 3, 131.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 3, 213.2 divyatejā mahākāyo mahābalaparākramaḥ //
RRĀ, Ras.kh., 4, 53.2 māsaṣaṭke svayaṃ kartā śivatulyaparākramaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 63.1 koṭikandarparūpāḍhyaṃ śakratulyaparākramam /
RCūM, 16, 69.2 rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //
RCūM, 16, 88.2 tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //
Rasārṇava
RArṇ, 12, 321.2 sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ //
RArṇ, 13, 14.3 krīḍate saptalokeṣu śivatulyaparākramaḥ //
RArṇ, 13, 27.3 labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ //
RArṇ, 14, 61.2 valīpalitanirmukto mahābalaparākramaḥ //
Skandapurāṇa
SkPur, 12, 40.2 visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama //
SkPur, 22, 6.1 mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ /
SkPur, 25, 18.2 mahāyogī maheṣvāso mahābalaparākramaḥ //
Ānandakanda
ĀK, 1, 11, 26.1 yathodito bhānubimbo mahābuddhiparākramaḥ /
ĀK, 1, 12, 168.1 jīvetkalpāyutaṃ siddho mahābalaparākramaḥ /
ĀK, 1, 14, 3.2 daityairanyatra vipulairmahābalaparākramaiḥ //
ĀK, 1, 20, 196.2 kiṃ punaḥ kathyate devi mama tulyaparākramaḥ //
ĀK, 1, 23, 522.1 sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ /
ĀK, 1, 23, 596.1 krīḍate saptalokeṣu śivatulyaparākramaḥ /
ĀK, 1, 23, 652.1 valīpalitanirmukto mahābalaparākramaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.2 pūrvaṃ dvijā mandaraśailasaṃsthā kaparddinaścaṇḍaparākramasya //
ŚivaPur, Dharmasaṃhitā, 4, 27.1 tatastu puttraṃ giriśād avāpya rasātalaṃ caṇḍaparākramastu /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 13.0 parākramahaṭhākrāntaṣaṭtriṃśattattvasampadām //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 16.3 na matto 'nyo 'dhiko loke bhavitavyaḥ parākrame //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 53.2 sidhyaty eva mahākāyo mahābalaparākramaḥ //
Rasārṇavakalpa
RAK, 1, 145.2 bhakṣito rasayogena śivatulyaparākramaḥ //
RAK, 1, 422.1 pradyumnasadṛśo loke nāgāyutaparākramaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 108.1 anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 3.1 kāśīrājo mahāvīryo mahābalaparākramaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 36.2 śatabāhurbabhūvāsya putro bhīmaparākramaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 78.3 śubhe dadāmi putrāṃste devatulyaparākramān /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 79.1 nistriṃśapāṇivīreśo 'parimeyaparākramaḥ /