Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Ānandakanda

Mahābhārata
MBh, 1, 134, 18.20 athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ /
MBh, 2, 33, 28.1 eṣa hyeṣāṃ sametānāṃ tejobalaparākramaiḥ /
MBh, 3, 23, 22.2 sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan //
MBh, 3, 180, 29.2 tavātmajānāṃ ca tathābhimanyoḥ parākramais tuṣyati raukmiṇeyaḥ //
MBh, 7, 33, 7.1 śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ /
MBh, 7, 87, 50.1 śakaiścāpi sameṣyāmi śakratulyaparākramaiḥ /
MBh, 8, 51, 49.2 āsurīva purā senā śakrasyeva parākramaiḥ //
MBh, 13, 14, 118.2 vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ //
MBh, 13, 141, 11.2 parākramaiste 'pi tadā vyatyaghnann atrirakṣitāḥ //
MBh, 14, 51, 19.2 duryodhanasya saṃgrāme tava buddhiparākramaiḥ //
Rāmāyaṇa
Rām, Bā, 7, 14.1 gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ /
Rām, Bā, 74, 19.1 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ /
Rām, Ki, 53, 3.1 āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ /
Rām, Yu, 7, 14.1 kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ /
Rām, Yu, 31, 44.2 vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ //
Rām, Utt, 29, 38.1 atibalasadṛśaiḥ parākramaistair mama kulamānavivardhanaṃ kṛtam /
Daśakumāracarita
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Matsyapurāṇa
MPur, 133, 6.1 bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ /
Bhāratamañjarī
BhāMañj, 1, 1086.1 mṛṇālakomalabhujaiḥ sukumāraparākramaiḥ /
Garuḍapurāṇa
GarPur, 1, 109, 12.2 nīcaṃ svalpapradānena samaṃ tulyaparākramaiḥ //
Hitopadeśa
Hitop, 1, 187.1 upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ /
Ānandakanda
ĀK, 1, 14, 3.2 daityairanyatra vipulairmahābalaparākramaiḥ //