Occurrences

Gautamadharmasūtra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Śukasaptati
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
Avadānaśataka
AvŚat, 17, 4.10 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 18, 3.11 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
Buddhacarita
BCar, 4, 22.2 iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī //
BCar, 4, 65.1 so 'haṃ maitrīṃ pratijñāya puruṣārthātparāṅmukhaḥ /
BCar, 4, 69.1 tadarhasi viśālākṣa hṛdaye 'pi parāṅmukhe /
BCar, 6, 8.2 yasya te mayi bhāvo 'yaṃ phalebhyo 'pi parāṅmukhaḥ //
BCar, 7, 28.2 ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅmukhārthāḥ //
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 134, 18.16 madhyastha eva gāṅgeyo rājyabhogaparāṅmukhaḥ /
MBh, 1, 151, 7.2 rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ //
MBh, 1, 219, 10.2 nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ //
MBh, 2, 18, 10.2 na hi tvam agratasteṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī /
MBh, 3, 8, 13.3 nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ //
MBh, 3, 19, 5.1 saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ /
MBh, 3, 44, 4.2 sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ //
MBh, 3, 51, 16.1 śastreṇa nidhanaṃ kāle ye gacchantyaparāṅmukhāḥ /
MBh, 3, 57, 8.1 niśamya satataṃ cākṣān puṇyaślokaparāṅmukhān /
MBh, 3, 221, 47.2 trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham //
MBh, 3, 230, 11.1 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 3, 230, 11.2 vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ //
MBh, 3, 231, 2.1 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 3, 231, 2.2 duryodhano mahārāja nāsīt tatra parāṅmukhaḥ //
MBh, 4, 31, 10.2 na śekur abhisaṃrabdhāḥ śūrān kartuṃ parāṅmukhān //
MBh, 4, 42, 8.2 yadi bībhatsur āyātasteṣāṃ kaḥ syāt parāṅmukhaḥ //
MBh, 5, 2, 11.1 sa dīvyamānaḥ pratidevanena akṣeṣu nityaṃ suparāṅmukheṣu /
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 6, 42, 20.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 6, 79, 53.1 dṛṣṭvā madreśvararathaṃ dhārtarāṣṭrāḥ parāṅmukham /
MBh, 6, 80, 18.2 duryodhanabalaṃ rājan sarvam āsīt parāṅmukham //
MBh, 6, 98, 38.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 7, 14, 34.1 tato madrādhipaṃ dṛṣṭvā tava putrāḥ parāṅmukham /
MBh, 7, 16, 35.2 tena cābhyarditāstrāsād bhavema hi parāṅmukhāḥ //
MBh, 7, 31, 48.1 teṣām utpatatāṃ kāṃścit patitāṃśca parāṅmukhān /
MBh, 7, 31, 49.1 te viśīrṇarathāśvebhāḥ prāyaśaśca parāṅmukhāḥ /
MBh, 7, 36, 14.2 abhimanyoḥ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 7, 48, 34.1 svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ /
MBh, 7, 100, 25.2 eko bahūn samāsādya kaccinnāsīt parāṅmukhaḥ //
MBh, 7, 131, 3.1 parāṅmukhāya dīnāya nyastaśastrāya yācate /
MBh, 7, 131, 133.1 tathā parāṅmukharathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa /
MBh, 7, 154, 32.2 te tvāryabhāvāt puruṣapravīrāḥ parāṅmukhā na babhūvustadānīm //
MBh, 7, 161, 37.2 droṇo yasyādya mucyeta yo vā droṇāt parāṅmukhaḥ //
MBh, 8, 5, 89.1 parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān /
MBh, 8, 12, 56.2 cicheda pārtho dviṣatāṃ pramuktair bāṇaiḥ sthitānām aparāṅmukhānām //
MBh, 8, 21, 30.2 viśastrakṣatadehaṃ ca prāya āsīt parāṅmukham //
MBh, 8, 33, 42.1 tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham /
MBh, 8, 33, 68.2 putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham //
MBh, 8, 34, 3.1 karṇo 'pi dṛṣṭvā dravato dhārtarāṣṭrān parāṅmukhān /
MBh, 8, 40, 42.1 na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaścit parāṅmukhaḥ /
MBh, 8, 44, 4.1 tāvakaṃ ca balaṃ dṛṣṭvā bhīmasenāt parāṅmukham /
MBh, 8, 49, 22.2 parāṅmukhasya dravataḥ śaraṇaṃ vābhigacchataḥ /
MBh, 8, 51, 95.1 na tv eva bhītāḥ pāñcālāḥ kathaṃcit syuḥ parāṅmukhāḥ /
MBh, 8, 51, 96.2 taṃ samāsādya pāñcālā bhīṣmaṃ nāsan parāṅmukhāḥ //
MBh, 8, 51, 98.2 na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ //
MBh, 8, 55, 67.1 rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ /
MBh, 8, 55, 69.1 parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata /
MBh, 8, 55, 70.1 tān dṛṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 8, 55, 71.1 te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ /
MBh, 8, 56, 45.1 dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm /
MBh, 8, 58, 19.2 balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham //
MBh, 8, 58, 25.2 tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune //
MBh, 8, 59, 28.1 hataṃ parāṅmukhaprāyaṃ nirutsāhaṃ paraṃ balam /
MBh, 9, 11, 42.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 16, 76.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 16, 77.2 balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham //
MBh, 9, 17, 38.3 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 18, 53.1 te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān /
MBh, 9, 20, 30.2 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham //
MBh, 9, 22, 4.2 pareṣāṃ tava sainye ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 22, 27.2 duryodhanabalaṃ dṛṣṭvā punar āsīt parāṅmukham //
MBh, 9, 61, 28.2 mahāraṇagataḥ pārtho yacca nāsīt parāṅmukhaḥ //
MBh, 10, 8, 110.2 samāsādyākarod drauṇiḥ kāṃściccāpi parāṅmukhān //
MBh, 11, 10, 8.1 na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ /
MBh, 11, 26, 14.1 ye tu saṃgrāmabhūmiṣṭhā yācamānāḥ parāṅmukhāḥ /
MBh, 12, 101, 34.1 manuṣyāpasadā hyete ye bhavanti parāṅmukhāḥ /
MBh, 12, 104, 45.3 parair vā kīrtyamāneṣu tūṣṇīm āste parāṅmukhaḥ //
MBh, 12, 286, 4.1 śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ parāṅmukhaṃ paribarhaiśca hīnam /
MBh, 12, 295, 33.2 yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ //
MBh, 12, 308, 88.1 na gurvakṣarasambaddhaṃ parāṅmukhamukhaṃ na ca /
MBh, 14, 2, 7.2 na hi kaścana śūrāṇāṃ nihato 'tra parāṅmukhaḥ //
MBh, 15, 3, 17.2 anvavartata kauravyo hṛdayena parāṅmukhaḥ //
Manusmṛti
ManuS, 2, 195.2 nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ //
ManuS, 2, 197.1 parāṅmukhasyābhimukho dūrasthasyaitya cāntikam /
ManuS, 10, 119.1 svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ /
Rāmāyaṇa
Rām, Ki, 17, 13.1 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ /
Rām, Yu, 20, 12.3 hatāveva kṛtaghnau tau mayi snehaparāṅmukhau //
Rām, Utt, 7, 35.2 raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ //
Rām, Utt, 7, 36.1 parāṅmukhe kṛte deve mālinā garuḍena vai /
Rām, Utt, 7, 37.2 parāṅmukho 'pyutsasarja cakraṃ mālijighāṃsayā //
Rām, Utt, 8, 4.1 parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara /
Rām, Utt, 34, 19.2 parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ //
Rām, Utt, 35, 41.2 dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ //
Saundarānanda
SaundĀ, 5, 13.1 parāṅmukhas tvanyamanaskam ārād vijñāya nandaḥ sugataṃ gatāstham /
SaundĀ, 8, 13.1 vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me /
SaundĀ, 11, 8.1 taṃ vyavasthitamājñāya bhāryārāgāt parāṅmukham /
SaundĀ, 12, 26.2 rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ //
SaundĀ, 14, 40.1 anartheṣu prasaktāśca svārthebhyaśca parāṅmukhāḥ /
SaundĀ, 16, 80.1 evaṃ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ /
Amaruśataka
AmaruŚ, 1, 4.1 alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ /
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
AmaruŚ, 1, 17.1 caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte /
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 83.1 ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi /
AmaruŚ, 1, 90.1 cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 39.2 dūram utkṣipya nikṣiptas tato yātaḥ parāṅmukhaḥ //
BKŚS, 10, 63.2 tādṛśān eva puruṣān sevamānāḥ parāṅmukhān //
BKŚS, 10, 165.1 karadvayāvṛtamukhī stambhe lagnā parāṅmukhī /
BKŚS, 10, 239.1 sā tu nirvartitasvārthā suhṛdarthaparāṅmukhī /
BKŚS, 11, 30.2 āyāty abhimukhī yaiva saiva yāti parāṅmukhī //
BKŚS, 11, 45.1 prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ /
BKŚS, 15, 29.2 śayanaṃ ca navoḍheva sevate sma parāṅmukhī //
BKŚS, 18, 296.1 asau cālīkapāṇḍityāl lokavṛttaparāṅmukhaḥ /
BKŚS, 18, 619.2 gaṅgadattā mayā dṛṣṭā śliṣṭabhittiḥ parāṅmukhī //
BKŚS, 18, 675.1 tāṃ cārūḍhām apṛcchāma parastrīti parāṅmukhau /
BKŚS, 20, 47.2 ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī //
BKŚS, 20, 51.2 patyuḥ kaṇṭhaṃ parityajya sthitā bhūyaḥ parāṅmukhī //
Daśakumāracarita
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 8, 90.0 vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ //
Divyāv, 13, 303.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 19, 447.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Kirātārjunīya
Kir, 15, 3.1 khaṇḍitāśaṃsayā teṣāṃ parāṅmukhatayā tayā /
Kir, 17, 41.2 parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 28.2 prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ //
KumSaṃ, 8, 2.2 sevate sma śayanaṃ parāṅmukhī sā tathāpi rataye pinākinaḥ //
Kāmasūtra
KāSū, 2, 6, 31.1 pṛṣṭhaṃ pariṣvajamānāyāḥ parāṅmukheṇa parāvṛttakam ābhyāsikam //
Kūrmapurāṇa
KūPur, 1, 14, 32.2 bhaviṣyati hṛṣīkeśaḥ svāśrito 'pi parāṅmukhaḥ //
KūPur, 1, 15, 137.2 parāṅmukho raṇāt tasmāt palāyata mahājavaḥ //
KūPur, 2, 14, 3.2 nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ //
Matsyapurāṇa
MPur, 93, 98.2 sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ //
MPur, 136, 66.2 parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ //
MPur, 152, 25.1 tasminparāṅmukhe daitye mahiṣe śumbhadānavaḥ /
MPur, 152, 36.2 parāṅmukho raṇāttasmāt palāyata mahājavaḥ //
MPur, 153, 69.2 gajaṃ taṃ nihataṃ dṛṣṭvā nimiṃ cāpi parāṅmukham //
MPur, 153, 154.1 tasminvinihate jambhe dānavendrāḥ parāṅmukhāḥ /
MPur, 160, 18.1 kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ /
MPur, 160, 22.1 dṛṣṭvā parāṅmukhāndevānmuktaraktaṃ svavāhanam /
Viṣṇupurāṇa
ViPur, 1, 9, 105.1 udvegaṃ paramaṃ jagmur daityā viṣṇuparāṅmukhāḥ /
ViPur, 1, 9, 129.2 parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe //
ViPur, 1, 9, 136.2 māṃ stoṣyati na tasyāhaṃ bhaviṣyāmi parāṅmukhī //
ViPur, 1, 13, 76.2 tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm /
ViPur, 2, 6, 36.2 pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ //
ViPur, 4, 9, 20.1 te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ //
Viṣṇusmṛti
ViSmṛ, 28, 18.1 tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt //
ViSmṛ, 28, 20.1 parāṅmukhasyābhimukhaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 83.1 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī /
Śatakatraya
ŚTr, 2, 2.1 smitena bhāvena ca lajjayā bhiyā parāṅmukhair ardhakaṭākṣavīkṣaṇaiḥ /
ŚTr, 3, 53.2 itthaṃ mānadhanātidūram ubhayor apy āvayor antaraṃ yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 2.1 sa cāpi bhagavaddharmāt kāmamūḍhaḥ parāṅmukhaḥ /
BhāgPur, 4, 17, 22.2 vasudhe tvāṃ vadhiṣyāmi macchāsanaparāṅmukhīm /
BhāgPur, 11, 5, 18.2 tamo viśanty anicchanto vāsudevaparāṅmukhāḥ //
Bhāratamañjarī
BhāMañj, 5, 472.1 ajñātaparamārthānāṃ vyavahāraparāṅmukham /
BhāMañj, 7, 189.2 dauḥśāsaniṃ tataḥ kṛtvā pṛṣatkena parāṅmukham //
BhāMañj, 7, 402.1 yudhyasva tūrṇamathavā śātravair aparāṅmukhaḥ /
BhāMañj, 7, 408.1 vṛścikairiva tairvyāpto dhṛṣṭadyumnaḥ parāṅmukhaḥ /
BhāMañj, 7, 548.2 droṇaṃ kṛpaṃ ca vidadhe śarairjiṣṇuḥ parāṅmukham //
BhāMañj, 8, 107.2 karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ //
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 12, 82.1 bhayātparāṅmukhā ye ca te yakṣatvamupāgatāḥ /
BhāMañj, 13, 683.2 madhyadeśyo 'sitatanuḥ śīlācāraparāṅmukhaḥ //
BhāMañj, 13, 1591.2 prāṇapīḍāpaṇenāpi pratigrahaparāṅmukhāḥ //
BhāMañj, 15, 12.1 tatastasyātinirvedād bhāvabhramaparāṅmukham /
Garuḍapurāṇa
GarPur, 1, 95, 28.2 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī //
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
Kathāsaritsāgara
KSS, 1, 6, 120.1 tataścintāparo muhyannāhārādiparāṅmukhaḥ /
KSS, 2, 5, 1.2 gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 14.1 tvagindriyamayuktārthagrāhi yuktaparāṅmukham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
Narmamālā
KṣNarm, 2, 19.2 itthaṃ kā nāma na mayā kṛtā śīlaparāṅmukhī //
Rasaratnasamuccaya
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
Śukasaptati
Śusa, 1, 3.15 uttamādhamamadhyeṣu vikāreṣu parāṅmukhaḥ //
Śusa, 4, 1.4 kṛtāvajñaḥ purā devi vṛddhavākyaparāṅmukhaḥ /
Śusa, 14, 2.9 nirastāśeṣasaṃskārā svadehe 'pi parāṅmukhī //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 37.1 kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 37.2 ācārabhraṣṭadehānāṃ bhaved dharmaḥ parāṅmukhaḥ //
ParDhSmṛti, 4, 21.2 sa bhavet karmacāṇḍālo yas tu dharmaparāṅmukhaḥ //
Rasasaṃketakalikā
RSK, 4, 86.1 adhomukhaṃ dvitīyaṃ tu sthāpyaṃ culleḥ parāṅmukhe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 46.1 tāṃ dṛṣṭvā vismayāpannā devā yānti parāṅmukhāḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 36.2 tadvad ekena te devā jitāḥ sarve parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 5.2 śrautasmārtakriyāyuktān paradāraparāṅmukhān //
SkPur (Rkh), Revākhaṇḍa, 103, 27.2 sanmukhe manmukhāḥ putrāḥ vilome tu parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 14.2 niṣedhakā ye dānānāṃ pātradānaparāṅmukhāḥ //