Occurrences

Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Bhramarāṣṭaka
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
Carakasaṃhitā
Ca, Indr., 12, 18.2 dūtaṃ dṛṣṭvā bhiṣagvidyādāturasya parābhavam //
Mahābhārata
MBh, 1, 2, 226.2 dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam //
MBh, 1, 46, 25.1 śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam /
MBh, 1, 115, 2.2 na tāpo yauvanasthāyī parābhavaṃ kathaṃ ca naḥ /
MBh, 1, 116, 30.51 tādṛśā na vinaśyanti naiva yānti parābhavam /
MBh, 1, 151, 25.78 tādṛśā na vinaśyanti naiva yānti parābhavam /
MBh, 1, 170, 9.2 bhārgavastu munir mene sarvalokaparābhavam //
MBh, 1, 170, 20.2 niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt //
MBh, 1, 171, 20.2 na caiva sāmarā lokā gamiṣyanti parābhavam //
MBh, 1, 172, 1.3 nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt //
MBh, 1, 180, 22.8 sa vāñchati sma prayatāma vīra parābhavaṃ pāṇḍusutā na yānti //
MBh, 2, 55, 16.2 mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 2, 72, 8.2 yasmai devāḥ prayacchanti puruṣāya parābhavam /
MBh, 3, 119, 5.1 na kṛṣṇa dharmaś carito bhavāya jantor adharmaś ca parābhavāya /
MBh, 3, 141, 20.2 mā te glānir mahābāho mā ca te 'stu parābhavaḥ //
MBh, 3, 192, 18.2 parābhavaṃ ca daityendrās tvayi kruddhe mahādyute //
MBh, 3, 199, 17.2 kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt /
MBh, 3, 231, 19.2 ye śīlam anuvartante te paśyanti parābhavam //
MBh, 3, 236, 6.2 śokopahatayā buddhyā cintayānaḥ parābhavam //
MBh, 3, 259, 25.3 sarpakiṃnarabhūtebhyo na me bhūyāt parābhavaḥ //
MBh, 3, 261, 51.2 kharadūṣaṇasaṃyuktaṃ rākṣasānāṃ parābhavam //
MBh, 4, 23, 9.2 bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt //
MBh, 4, 23, 26.1 rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt /
MBh, 4, 24, 21.1 priyam etad upaśrutya śatrūṇāṃ tu parābhavam /
MBh, 4, 26, 1.3 na tādṛśā vinaśyanti nāpi yānti parābhavam //
MBh, 4, 47, 9.1 yaccānṛta iti khyāyed yacca gacchet parābhavam /
MBh, 5, 34, 4.3 apṛṣṭastasya tad brūyād yasya necchet parābhavam //
MBh, 5, 34, 78.1 yasmai devāḥ prayacchanti puruṣāya parābhavam /
MBh, 5, 71, 16.1 kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ /
MBh, 5, 122, 39.1 na tasya hi matiṃ chindyād yasya necchet parābhavam /
MBh, 5, 127, 33.2 īpsann arthaṃ ca dharmaṃ ca dviṣatāṃ ca parābhavam //
MBh, 5, 137, 22.2 mā gamaḥ sasutāmātyaḥ sabalaśca parābhavam //
MBh, 5, 141, 14.2 parābhavasya tal liṅgam iti prāhur manīṣiṇaḥ //
MBh, 5, 141, 16.2 vācaścāpyaśarīriṇyastat parābhavalakṣaṇam //
MBh, 5, 141, 20.2 dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam //
MBh, 5, 141, 22.3 ekā sṛg vāśate ghoraṃ tat parābhavalakṣaṇam //
MBh, 5, 141, 23.2 saṃdhyām abhimukhā yānti tat parābhavalakṣaṇam //
MBh, 5, 141, 24.2 bhṛtyān bhaktimataścāpi tat parābhavalakṣaṇam //
MBh, 5, 142, 11.2 vartsyate suhṛdāṃ hyeṣāṃ yuddhe 'smin vai parābhavaḥ //
MBh, 5, 142, 13.1 paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam /
MBh, 6, 61, 2.1 putrāṇāṃ ca parābhavaṃ śrutvā saṃjaya sarvaśaḥ /
MBh, 7, 13, 80.1 teṣāṃ ca priyam anvicchan sūtasya ca parābhavāt /
MBh, 7, 172, 46.1 adharottaram etad vā lokānāṃ vā parābhavaḥ /
MBh, 8, 27, 82.1 śūdrasaṃskārako vipro yathā yāti parābhavam /
MBh, 8, 27, 82.2 tathā brahmadviṣo nityaṃ gacchantīha parābhavam //
MBh, 8, 52, 31.2 svabāhuvīryād gamaye parābhavaṃ matpauruṣaṃ viddhi paraḥ parebhyaḥ //
MBh, 8, 64, 5.1 tathā pravṛtte 'strabhṛtāṃ parābhave dhanaṃjayaś cādhirathiś ca sāyakaiḥ /
MBh, 9, 2, 49.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam //
MBh, 9, 3, 45.2 śreyaḥ syānna tu mauḍhyena rājan gantuṃ parābhavam //
MBh, 9, 4, 45.1 so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam /
MBh, 10, 4, 32.1 vārttikaiḥ kathyamānastu mitrāṇāṃ me parābhavaḥ /
MBh, 11, 20, 20.1 na rājyalābho vipulaḥ śatrūṇāṃ vā parābhavaḥ /
MBh, 11, 23, 24.2 sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam //
MBh, 12, 102, 20.1 adhārmikā bhinnavṛttāḥ sādhvevaiṣāṃ parābhavaḥ /
MBh, 12, 108, 29.2 anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam //
MBh, 12, 114, 11.2 oṣadhyaḥ pādapā gulmā na te yānti parābhavam //
MBh, 12, 114, 13.2 jānan vicarati prājño na sa yāti parābhavam //
MBh, 12, 128, 23.1 tasya kośabalajyānyā sarvalokaparābhavaḥ /
MBh, 12, 133, 17.1 yasya hyete saṃpraruṣṭā mantrayanti parābhavam /
MBh, 12, 133, 18.2 sūryodaya ivāvaśyaṃ dhruvaṃ tasya parābhavaḥ //
MBh, 12, 137, 105.2 anarthair vipralupyante sa gacchati parābhavam //
MBh, 12, 220, 24.2 ekaḥ prāpnoti vijayam ekaścaiva parābhavam //
MBh, 13, 34, 13.1 ye cainam anuvartante te na yānti parābhavam /
MBh, 13, 34, 13.2 na te pretya vinaśyanti gacchanti na parābhavam //
MBh, 13, 34, 14.2 kṛtātmāno mahātmānaste na yānti parābhavam //
MBh, 13, 80, 38.1 parābhavārthaṃ daityānāṃ devaiḥ śaucam idaṃ kṛtam /
Rāmāyaṇa
Rām, Ay, 42, 13.1 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ /
Rām, Ār, 54, 10.2 rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam //
Rām, Ki, 29, 16.1 kim ārya kāmasya vaśaṃgatena kim ātmapauruṣyaparābhavena /
Rām, Su, 17, 20.2 bhāvena raghumukhyasya daśagrīvaparābhavam //
Rām, Su, 19, 8.2 nayanti nikṛtiprajñāṃ paradārāḥ parābhavam //
Rām, Yu, 105, 28.3 ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ //
Rām, Utt, 1, 19.1 saṃkhye tasya na kiṃcit tu rāvaṇasya parābhavaḥ /
Saundarānanda
SaundĀ, 9, 33.1 smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vākchruticakṣuṣāṃ grahaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 46.1 na suyāmunadantāyāḥ śakyaḥ kartuṃ parābhavaḥ /
Kirātārjunīya
Kir, 1, 7.1 viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ /
Kir, 1, 30.1 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Kir, 1, 41.2 parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām //
Kir, 3, 19.1 yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi /
Kir, 12, 31.2 trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ //
Kir, 13, 19.2 ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ //
Kir, 16, 61.2 tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //
Kumārasaṃbhava
KumSaṃ, 2, 22.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
Kāmasūtra
KāSū, 2, 4, 28.1 cirotsṛṣṭeṣu rāgeṣu prītir gacchet parābhavam /
Kūrmapurāṇa
KūPur, 2, 33, 111.2 nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit //
Matsyapurāṇa
MPur, 47, 81.3 parābhavāya devānāmasurāṇāṃ jayāya ca //
MPur, 47, 202.1 tasmātpranaṣṭasaṃjñā vai parābhavamavāpsyatha /
MPur, 47, 208.2 tatastenāvamānena gatā yūyaṃ parābhavam //
MPur, 140, 78.1 yasya yasya tu deśasya bhaviṣyati parābhavaḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 31.2 saṃkṣobhaṃ paramaṃ jagmus tatparābhavaśaṅkitāḥ //
ViPur, 5, 38, 42.3 prokto yathāvad ācaṣṭe vyāsāyātmaparābhavam //
ViPur, 5, 38, 63.1 tasmātpārtha na saṃtāpastvayā kāryaḥ parābhavāt /
ViPur, 5, 38, 65.1 viṣṇostasyānubhāvena yathā teṣāṃ parābhavaḥ /
ViPur, 5, 38, 68.2 ābhīrebhyaśca bhavataḥ kaḥ śraddadhyātparābhavam //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 25.2 saṃbhāvitasya svajanāt parābhavo yadā sa sadyo maraṇāya kalpate //
Bhāratamañjarī
BhāMañj, 1, 705.1 sa karṇasaubalasakhastatparābhavadīkṣitaḥ /
BhāMañj, 1, 1218.2 parābhavasya ca padaṃ sevetāśaṅkito 'tha tāḥ //
BhāMañj, 5, 242.2 atha kasmādanālocya śaṅkase na parābhavam //
BhāMañj, 5, 291.1 ajñātasamayottīrṇā manye śatruparābhavam /
BhāMañj, 6, 393.2 karṇam ānāyya pārthānāṃ parābhavamacintayat //
BhāMañj, 11, 20.2 parābhavamimaṃ tāvanna sahe marmadāraṇam //
BhāMañj, 13, 333.2 satyaśīlāḥ svadharmasthā labhante na parābhavam //
BhāMañj, 13, 434.2 na santi tiṣṭhantyuccairvā na te yānti parābhavam //
BhāMañj, 16, 67.2 ātmanaścāttacāpasya gopaiḥ pathi parābhavam //
Garuḍapurāṇa
GarPur, 1, 66, 12.1 śubhakṛcchobhanaḥ krodhī viśvāvasuparābhavau /
Gītagovinda
GītGov, 12, 2.2 tava padapallavavairiparābhavam idam anubhavatu suveśam //
Hitopadeśa
Hitop, 2, 140.2 apṛṣṭas tasya na brūyād yaś ca necchet parābhavam /
Hitop, 2, 150.10 parābhavaṃ paricchettuṃ yogyāyogyaṃ ca vetti yaḥ /
Kathāsaritsāgara
KSS, 2, 4, 118.1 rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam /
KSS, 6, 2, 49.2 tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam //
Narmamālā
KṣNarm, 2, 125.2 praviśya gehaṃ niryāti śaṅkamānaḥ parābhavam //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 7.1, 1.0 moho māyā nijākhyātis tajjayāt tatparābhavāt //
Śukasaptati
Śusa, 1, 8.9 yadi nāsti tadā parābhavapadaṃ bhaviṣyasi /
Śusa, 4, 8.2 sa parābhavamāpnoti govindo brāhmaṇo yathā //
Śusa, 6, 10.5 yasmai devāḥ prayacchanti puruṣāya parābhavam /
Śusa, 21, 5.3 avicāritagītārthāṃ mṛgā yānti parābhavam //
Śusa, 21, 6.2 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.2 baddhastatra niśākareṇa vidhinā krandatyasau mūḍhadhīḥ saṃtoṣeṇa vinā parābhavapadaṃ prāpnoti mūḍho janaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
Haribhaktivilāsa
HBhVil, 3, 61.2 lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 16.1 parābhavaḥ kṛto yena so 'dya yātu yamālayam /
SkPur (Rkh), Revākhaṇḍa, 48, 66.1 parābhavaḥ kṛto madyaṃ kathaṃ tena durātmanā /
SkPur (Rkh), Revākhaṇḍa, 90, 15.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /