Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 54, 2.1 janayāmāsa yaṃ kālī śakteḥ putrāt parāśarāt /
MBh, 1, 57, 71.1 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt /
MBh, 12, 337, 3.3 parāśarād gandhavatī maharṣiṃ tasmai namo 'jñānatamonudāya //
Liṅgapurāṇa
LiPur, 1, 63, 84.2 kālī parāśarājjajñe kṛṣṇadvaipāyanaṃ prabhum //
Matsyapurāṇa
MPur, 47, 245.1 aṣṭame dvāpare viṣṇuraṣṭāviṃśe parāśarāt /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 21.2 tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt //
BhāgPur, 1, 4, 14.3 jātaḥ parāśarādyogī vāsavyāṃ kalayā hareḥ //
Bhāratamañjarī
BhāMañj, 1, 468.2 kānīnastanayo me 'sti munirjātaḥ parāśarāt //
Garuḍapurāṇa
GarPur, 1, 1, 29.1 tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 74.2 dvīpāyano dvīpajanmā pārāśaryaḥ parāśarāt //