Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Rasamañjarī
Śyainikaśāstra

Carakasaṃhitā
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 3, 6.2 tasya ceducchvāso 'tidīrgho 'tihrasvo vā syāt parāsuriti vidyāt /
Ca, Indr., 3, 6.3 tasya cenmanye parimṛśyamāne na spandeyātāṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.4 tasya ceddantāḥ parikīrṇāḥ śvetā jātaśarkarāḥ syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.5 tasya cet pakṣmāṇi jaṭābaddhāni syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.9 tasya cennakhā vītamāṃsaśoṇitāḥ pakvajāmbavavarṇāḥ syuḥ parāsuriti vidyāt /
Ca, Indr., 3, 6.10 athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt //
Mahābhārata
MBh, 1, 137, 16.21 parāsutvaṃ na paśyāmi pṛthāyāḥ saha pāṇḍavaiḥ /
MBh, 1, 169, 3.1 parāsuśca yatastena vasiṣṭhaḥ sthāpitastadā /
MBh, 2, 22, 10.2 rātrau parāsum utsṛjya niścakramur ariṃdamāḥ //
MBh, 3, 22, 20.1 hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ /
MBh, 3, 60, 37.2 tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ //
MBh, 3, 98, 21.2 tataḥ surās te jagṛhuḥ parāsor asthīni tasyātha yathopadeśam //
MBh, 3, 138, 18.1 parāsuś ca suto dṛṣṭaḥ śaptaś ceṣṭaḥ sakhā mayā /
MBh, 3, 158, 19.2 śerate nihatā deva gatasattvāḥ parāsavaḥ //
MBh, 5, 22, 28.2 so 'śeta kṛṣṇena hataḥ parāsur vātenevonmathitaḥ karṇikāraḥ //
MBh, 5, 47, 9.2 āśiṣyate duḥkhatarām anarthām antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ //
MBh, 5, 47, 71.2 vegeneva śailam abhihatya jambhaḥ śete sa kṛṣṇena hataḥ parāsuḥ //
MBh, 5, 47, 78.2 śete sa kṛṣṇena hataḥ parāsur vāteneva mathitaḥ karṇikāraḥ //
MBh, 5, 54, 37.2 viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati //
MBh, 5, 69, 2.2 bubhūṣadbhir grahaṇīyām anindyāṃ parāsūnām agrahaṇīyarūpām //
MBh, 6, 43, 29.2 tasya droṇaḥ susaṃkruddhaḥ parāsukaraṇaṃ dṛḍham /
MBh, 6, 69, 17.1 bhīmasenastu saṃkruddhaḥ parāsukaraṇaṃ dṛḍham /
MBh, 6, 74, 4.1 pragṛhya ca mahāvegaṃ parāsukaraṇaṃ dṛḍham /
MBh, 7, 19, 61.1 sa gajaughamahāvegaḥ parāsunaraśaivalaḥ /
MBh, 7, 26, 23.1 vipraviddhakuthāvalgāśchinnabhāṇḍāḥ parāsavaḥ /
MBh, 9, 3, 49.3 pathyaṃ rājan bravīmi tvāṃ tat parāsuḥ smariṣyasi //
MBh, 12, 152, 4.2 lobhānmohaśca māyā ca mānastambhaḥ parāsutā //
MBh, 12, 157, 1.3 śokamohau vivitsā ca parāsutvaṃ tathā madaḥ //
MBh, 12, 157, 11.1 parāsutā krodhalobhād abhyāsācca pravartate /
MBh, 13, 9, 9.1 tataḥ parāsūn khādantaṃ sṛgālaṃ vānaro 'bravīt /
Rāmāyaṇa
Rām, Su, 64, 8.2 parāsum iva toyena siñcantī vākyavāriṇā //
Rām, Yu, 40, 28.1 tān ārtānnaṣṭasaṃjñāṃśca parāsūṃśca bṛhaspatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 130.1 yamadūtapiśācādyair yat parāsurupāsyate /
Kirātārjunīya
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 14, 54.1 gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api /
Suśrutasaṃhitā
Su, Sū., 31, 3.2 abhidravanti yaṃ chāyāḥ sa parāsur asaṃśayam //
Su, Sū., 31, 4.2 akasmādyaṃ bhajante vā sa parāsur asaṃśayam //
Su, Sū., 31, 18.2 rujānnavidveṣakarī sa parāsur asaṃśayam //
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Tantrākhyāyikā
TAkhy, 2, 159.2 tyaktalokakriyādāraḥ parāsur iva niṣprabhaḥ //
TAkhy, 2, 191.3 āśāhānir ivārthitvaṃ parāsutvam ivāparam //
Bhāratamañjarī
BhāMañj, 1, 993.1 parāsuḥ sthāpito dhṛtyā yasmāttena pitāmahaḥ /
Rasamañjarī
RMañj, 10, 16.2 akasmājjṛmbhate yaśca sa parāsurasaṃśayam //
RMañj, 10, 18.2 avasphūryati magnā vā sa parāsurasaṃśayam //
Śyainikaśāstra
Śyainikaśāstra, 6, 43.2 parāsukaraṇe dakṣo vājī vīrarasāyate //