Occurrences

Mahābhārata
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 10, 7, 23.2 śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ //
Saundarānanda
SaundĀ, 3, 10.2 nityamamṛtamupadarśayituṃ sa varāṇasīparikarāmayāt purīm //
Amaruśataka
AmaruŚ, 1, 92.2 dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathaṃcin mayā baddho mānaparigrahe parikaraḥ siddhistu daivasthitā //
Bodhicaryāvatāra
BoCA, 9, 1.1 imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 61.1 yathājñāpayasīty uktvā badhnan parikaraṃ dvijān /
BKŚS, 16, 38.2 gāḍhaṃ parikaraṃ badhnan dhāvamānaḥ sa cāgamat //
Daśakumāracarita
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 3, 107.1 kārdamikanivasanaśca dṛḍhataraparikaraḥ khaḍgapāṇir upahṛtaprakṛtopaskaraḥ //
DKCar, 2, 4, 2.0 upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyām avimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhraman puruṣam ekam āyāmavantam āyasaparighapīvarābhyāṃ bhujābhyām ābadhyamānaparikaram avirataruditocchūnatāmradṛṣṭim adrākṣam //
DKCar, 2, 4, 80.0 ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram iti //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Viṣṇupurāṇa
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 5, 7, 11.2 itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ /
Śatakatraya
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
Bhāratamañjarī
BhāMañj, 14, 46.2 yajñakriyāparikare paricaryāparo 'bhavat //
Garuḍapurāṇa
GarPur, 1, 114, 3.2 baddhaḥ parikarastena mokṣāya gamanaṃ prati //
Kathāsaritsāgara
KSS, 2, 6, 57.2 tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ //
KSS, 4, 1, 68.2 kṛtvā parikaraṃ gaccha nikaṭaṃ cakravartinaḥ //
KSS, 5, 3, 202.2 vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 202.2 baddhaḥ parikaras tena mokṣāya gamanaṃ prati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 19.2 baddhā parikaraṃ gāḍhaṃ jaṭājūṭaṃ niyamya ca //