Occurrences

Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
Gopathabrāhmaṇa
GB, 1, 1, 25, 19.0 yā sā tṛtīyā mātraiśānadevatyā kapilā varṇena //
Arthaśāstra
ArthaŚ, 2, 11, 55.1 śākalaṃ kapilam /
ArthaŚ, 2, 11, 82.1 kapilā binducitrā vā śyāmikā //
ArthaŚ, 2, 11, 83.1 kālikā kapilā kapotavarṇā vā //
ArthaŚ, 2, 11, 95.1 kapilā vṛttapucchā ca //
ArthaŚ, 14, 3, 69.1 kṛṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavṛkṣamayīm amitrapratimām añjyāt andhīkaraṇam //
Carakasaṃhitā
Ca, Sū., 5, 58.2 na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ //
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Garbhopaniṣat
GarbhOp, 1, 3.1 saptadhātukam iti kasmāt śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti /
Mahābhārata
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
MBh, 1, 100, 5.1 tasya kṛṣṇasya kapilā jaṭā dīpte ca locane /
MBh, 6, 92, 70.1 aśvānāṃ reṇukapilai rukmacchannair uraśchadaiḥ /
MBh, 7, 58, 18.1 tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ /
MBh, 9, 21, 40.2 rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau //
MBh, 12, 192, 93.2 gāvau hi kapile krītvā vatsale bahudohane //
MBh, 13, 76, 21.1 tat tejastu tato raudraṃ kapilā gā viśāṃ pate /
MBh, 13, 78, 8.1 samānavatsāṃ kapilāṃ dhenuṃ dattvā payasvinīm /
MBh, 13, 79, 11.1 dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ kāṃsyopadohāṃ vasanottarīyām /
MBh, 13, 127, 47.1 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ /
Manusmṛti
ManuS, 3, 8.1 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Rāmāyaṇa
Rām, Yu, 18, 36.1 tatraite kapilāḥ śvetāstāmrāsyā madhupiṅgalāḥ /
Śira'upaniṣad
ŚiraUpan, 1, 36.11 yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam /
Amarakośa
AKośa, 1, 175.1 kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 7, 29.2 kapilānāṃ gavāṃ pittaṃ nāvane paramaṃ hitam //
AHS, Utt., 25, 7.2 pittena kṣiprajaḥ pīto nīlaḥ kapilapiṅgalaḥ //
AHS, Utt., 37, 9.2 dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ //
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Harivaṃśa
HV, 16, 6.2 samānavatsāṃ kapilāṃ sarve nyāyāgatāṃ tadā //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kūrmapurāṇa
KūPur, 1, 41, 23.1 vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ /
Liṅgapurāṇa
LiPur, 1, 59, 39.1 vasaṃte kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ /
LiPur, 1, 83, 18.1 tathā gomithunaṃ caiva kapilaṃ vinivedayet /
LiPur, 1, 92, 167.1 rucikeśvarakaṃ caiva dhāraiṣā kapilā śubhā /
LiPur, 1, 98, 93.2 piṅgalaḥ kapilaśmaśruḥ śāstranetras trayītanuḥ //
Matsyapurāṇa
MPur, 22, 26.2 oṃkāraṃ pitṛtīrthaṃ ca kāverī kapilodakam //
MPur, 47, 153.2 kapilāya piśaṅgāya mahādevāya dhīmate //
MPur, 98, 11.3 daurgatyayuktaḥ kapilāmathaikāṃ nivedayedbrāhmaṇapuṃgavāya //
MPur, 122, 68.2 kakudminastu tadvarṣaṃ kapilaṃ nāma viśrutam //
Suśrutasaṃhitā
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 45, 5.1 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Cik., 30, 9.2 maṇḍalaiḥ kapilaiścitraiḥ sarpābhā pañcaparṇinī //
Su, Ka., 4, 25.1 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ /
Viṣṇusmṛti
ViSmṛ, 24, 15.1 nātikapilām //
Yājñavalkyasmṛti
YāSmṛ, 3, 166.2 sitāsitāḥ karburūpāḥ kapilā nīlalohitāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 16.2 bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 45, 17.2 pṛthuvakṣā vaḥ kapilo 'vyāt tribindukaḥ //
GarPur, 1, 64, 10.1 udvṛttā kapilā yasya romarājī nirantaram /
GarPur, 1, 65, 84.2 bahumūlaiśca viṣamaiḥ sthūlāgraiḥ kapilaistathā //
GarPur, 1, 83, 74.1 samīpe tvagnidhāreti viśrutā kapilā hi sā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 478.0 kapilā raktataṇḍulavarṇā //
Rasahṛdayatantra
RHT, 6, 15.1 kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ /
Rasaratnasamuccaya
RRS, 4, 22.1 kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /
RRS, 4, 25.2 kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet //
Rasendracūḍāmaṇi
RCūM, 12, 18.2 kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet //
Rasendrasārasaṃgraha
RSS, 1, 376.1 romapṛṣṭhā ca kapilā raktarekhā ca durbalā /
Rasādhyāya
RAdhy, 1, 129.1 kapilo 'tha nirudgāro vipruṣo naiva muñcati /
Rasārṇava
RArṇ, 4, 50.2 śaile tu dhūsarā devi āyase kapilaprabhā //
RArṇ, 11, 76.1 kapilo 'tha nirudgārivipluṣaś caiva muñcati /
Rājanighaṇṭu
RājNigh, Prabh, 129.1 kapilā śiṃśapā cānyā pītā kapilaśiṃśapā /
RājNigh, Prabh, 130.1 kapilā śiṃśapā tiktā śītavīryā śramāpahā /
RājNigh, 13, 76.1 sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /
RājNigh, Pānīyādivarga, 116.1 nānāpuṣparasāhārāḥ kapilā vanamakṣikāḥ /
RājNigh, Pānīyādivarga, 122.1 auddālāḥ kapilāḥ kīṭā bhūmer uddalanāḥ smṛtāḥ /
RājNigh, Pānīyādivarga, 125.2 kṣaudraṃ tu kapilābhāsaṃ pauttikaṃ ghṛtasaṃnibham //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 22.0 tenotkalito vardhitaḥ kapilimā kapilatvaṃ yasyāḥ sā tathoktā //
Ānandakanda
ĀK, 1, 4, 376.1 nodgārī kapilo varṇe vahnau tiṣṭhati niścalaḥ /
ĀK, 1, 14, 18.2 karkaṭaṃ kapilābhaṃ ca raktaśṛṅgi mahāviṣam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 6.2 kāśmīrī kapilacchāyā kastūrī trividhā smṛtā //
BhPr, 6, 8, 199.1 varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /
Haribhaktivilāsa
HBhVil, 5, 298.1 kapilā dardurā bhagnā bahucakraikacakrikā /
HBhVil, 5, 301.2 kapilā karburā bhagnā bahucakraikacakrikā //
HBhVil, 5, 305.1 kapilā vibhramāvartā rekhāvartā ca yā śilā /
HBhVil, 5, 322.2 kapilo narasiṃho 'tha pṛthucakre ca śobhane /
HBhVil, 5, 477.2 kṛṣṇā mṛtyupradā nityaṃ kapilā ca bhayāvahā /
Mugdhāvabodhinī
MuA zu RHT, 6, 15.2, 4.0 tadevāha kapila ityādi //
MuA zu RHT, 6, 15.2, 6.0 kīdṛśaḥ kapilaḥ varṇataḥ nirudgārī sthirabhāvaḥ punaḥ sa raso vipluṣabhāvaṃ cañcalatvaṃ muñcate //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
Rasakāmadhenu
RKDh, 1, 2, 15.2 śaile tu dhūsarā devi āyase kapilaprabhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 33.1 uddhūlitāṅgaḥ kapilākṣamūrddhajo jaṭākalāpair avabaddhamūrddhajaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 74.2 saṃyogādaṅgarāgasya vastrodyatkapilaṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 21, 77.1 kapilaṃ jalamiśraistu tasmādeṣā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 28, 86.1 jaya viṣadharakapilajaṭākalāpa jaya bhairavavighṛtapinākacāpa /
SkPur (Rkh), Revākhaṇḍa, 83, 113.1 śvetā vā kapilā vāpi kṣīriṇī pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 85, 83.1 kapilāṃ vā savatsāṃ ca ghaṇṭābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 85, 85.1 kapilā nāśayet pāpaṃ saptajanmasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 175, 2.2 vāsudevo jagannāthaḥ kapilatvamupāgataḥ //