Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Śira'upaniṣad
Liṅgapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasendrasārasaṃgraha
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 1, 25, 19.0 yā sā tṛtīyā mātraiśānadevatyā kapilā varṇena //
Arthaśāstra
ArthaŚ, 2, 11, 82.1 kapilā binducitrā vā śyāmikā //
ArthaŚ, 2, 11, 83.1 kālikā kapilā kapotavarṇā vā //
ArthaŚ, 2, 11, 95.1 kapilā vṛttapucchā ca //
Śira'upaniṣad
ŚiraUpan, 1, 36.11 yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam /
Liṅgapurāṇa
LiPur, 1, 92, 167.1 rucikeśvarakaṃ caiva dhāraiṣā kapilā śubhā /
Garuḍapurāṇa
GarPur, 1, 64, 10.1 udvṛttā kapilā yasya romarājī nirantaram /
GarPur, 1, 83, 74.1 samīpe tvagnidhāreti viśrutā kapilā hi sā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 478.0 kapilā raktataṇḍulavarṇā //
Rasendrasārasaṃgraha
RSS, 1, 376.1 romapṛṣṭhā ca kapilā raktarekhā ca durbalā /
Rājanighaṇṭu
RājNigh, Prabh, 129.1 kapilā śiṃśapā cānyā pītā kapilaśiṃśapā /
RājNigh, Prabh, 130.1 kapilā śiṃśapā tiktā śītavīryā śramāpahā /
Haribhaktivilāsa
HBhVil, 5, 298.1 kapilā dardurā bhagnā bahucakraikacakrikā /
HBhVil, 5, 301.2 kapilā karburā bhagnā bahucakraikacakrikā //
HBhVil, 5, 305.1 kapilā vibhramāvartā rekhāvartā ca yā śilā /
HBhVil, 5, 477.2 kṛṣṇā mṛtyupradā nityaṃ kapilā ca bhayāvahā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 113.1 śvetā vā kapilā vāpi kṣīriṇī pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 85, 85.1 kapilā nāśayet pāpaṃ saptajanmasamudbhavam /