Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 21, 4.2 ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambaras tathā //
ViPur, 2, 2, 27.1 śikhivāsāḥ savaiḍūryaḥ kapilo gandhamādanaḥ /
ViPur, 2, 4, 30.2 kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthakpṛthak //
ViPur, 2, 4, 36.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
ViPur, 2, 13, 49.2 babhūvekṣumatītīre kapilarṣer varāśramam //
ViPur, 2, 13, 50.2 praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim //
ViPur, 2, 14, 7.1 pūrvameva mahābhāgaṃ kapilarṣimahaṃ dvija /
ViPur, 2, 14, 9.1 kapilarṣirbhagavataḥ sarvabhūtasya vai kila /
ViPur, 3, 2, 56.1 kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk /
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 23.1 sagaro 'pyavagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tato 'ṃśumantam asamañjasaputram aśvānayanāya yuyoja //
ViPur, 4, 4, 24.1 sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tadā tuṣṭāva //