Occurrences

Mahābhārata
Amarakośa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 16, 36.6 kapilā kāmavṛkṣaśca kaustubhaścāpsarogaṇāḥ /
MBh, 1, 59, 12.2 krodhā prāvā ariṣṭā ca vinatā kapilā tathā //
MBh, 1, 59, 50.2 apatyaṃ kapilāyāstu purāṇe parikīrtitam //
MBh, 3, 80, 76.2 kapilānāṃ naravyāghra śatasya phalam aśnute //
MBh, 3, 81, 38.3 kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ //
MBh, 3, 82, 8.1 kapilānāṃ sahasraṃ ca vājimedhaṃ ca vindati /
MBh, 3, 82, 77.2 kapilā saha vatsena parvate vicaratyuta /
MBh, 3, 212, 24.2 kṛṣṇā ca kṛṣṇaveṇṇā ca kapilā śoṇa eva ca /
MBh, 6, 10, 27.1 vidiśāṃ kṛṣṇaveṇṇāṃ ca tāmrāṃ ca kapilām api /
MBh, 12, 36, 9.1 kapilānāṃ sahasrāṇi yo dadyāt pañcaviṃśatim /
MBh, 12, 211, 14.2 brāhmaṇī kapilā nāma kācid āsīt kuṭumbinī //
MBh, 13, 57, 28.1 prayacchate yaḥ kapilāṃ sacailāṃ kāṃsyopadohāṃ kanakāgraśṛṅgīm /
MBh, 13, 70, 49.2 tīrthāvāptir goprayuktapradāne pāpotsargaḥ kapilāyāḥ pradāne //
MBh, 13, 70, 50.1 gām apyekāṃ kapilāṃ sampradāya nyāyopetāṃ kalmaṣād vipramucyet /
MBh, 13, 72, 40.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 76, 8.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 76, 9.2 kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam /
MBh, 13, 76, 18.2 suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ //
MBh, 13, 76, 30.1 evam avyagravarṇānāṃ kapilānāṃ mahaujasām /
MBh, 13, 77, 12.1 kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām /
MBh, 13, 151, 15.1 gaṅgā mahānadī caiva kapilā narmadā tathā /
Amarakośa
AKośa, 1, 92.2 kariṇyo 'bhramukapilāpiṅgalānupamāḥ kramāt //
AKośa, 2, 111.2 kapilā bhasmagarbhā sā śirīṣastu kapītanaḥ //
AKośa, 2, 169.1 hareṇū reṇukā kauntī kapilā bhasmagandhinī /
Daśakumāracarita
DKCar, 1, 1, 56.5 madīyapāṇibhraṣṭo bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 3, 11.1 tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
Kūrmapurāṇa
KūPur, 1, 11, 146.1 kapilā kāpilā kāntā kanakābhā kalāntarā /
KūPur, 1, 31, 36.3 vrajāmi yogeśvaramīśitāramādityamagniṃ kapilādhirūḍham //
KūPur, 1, 34, 45.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
KūPur, 2, 38, 24.1 dakṣiṇe narmadākūle kapilākhyā mahānadī /
KūPur, 2, 38, 28.1 kapilā ca viśalyā ca śrūyate rājasattama /
KūPur, 2, 39, 22.1 tasmiṃs tīrthe tu rājendra kapilāṃ yaḥ prayacchati /
KūPur, 2, 39, 89.2 ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet //
Liṅgapurāṇa
LiPur, 1, 25, 16.2 kapilāgomayenaiva khasthenaiva tu lepayet //
Matsyapurāṇa
MPur, 13, 32.1 mahāliṅge tu kapilā markoṭe mukuṭeśvarī /
MPur, 18, 14.1 vṛṣotsargaṃ prakurvīta deyā ca kapilā śubhā /
MPur, 20, 5.2 khādāmaḥ kapilāmetāṃ vayaṃ kṣutpīḍitā bhṛśam //
MPur, 20, 26.2 saṃnatirnāma vikhyātā kapilā yābhavatpurā //
MPur, 55, 24.2 kapilāṃ vastrasaṃyuktāṃ suśīlāṃ ca payasvinīm //
MPur, 67, 24.1 adhikāḥ padmarāgāḥ syuḥ kapilāṃ ca suśobhanām /
MPur, 68, 35.1 śaktitaḥ kapilāṃ dadyātpraṇamya ca visarjayet /
MPur, 72, 33.1 suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām /
MPur, 75, 9.2 śayyāṃ sopaskarāṃ dadyātkapilāṃ ca payasvinīm //
MPur, 78, 5.2 śaktyā ca kapilāṃ dadyādalaṃkṛtya vidhānataḥ //
MPur, 83, 38.1 ekāpi gurave deyā kapilā ca payasvinī /
MPur, 93, 60.1 sūryāya kapilāṃ dhenuṃ śaṅkhaṃ dadyāttathendave /
MPur, 93, 64.1 kapile sarvadevānāṃ pūjanīyāsi rohiṇī /
MPur, 97, 14.1 suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām /
MPur, 101, 54.1 pakṣopavāsī yo dadyādviprāya kapilādvayam /
MPur, 101, 82.1 pratipadyekabhaktāśī samānte kapilāpradaḥ /
MPur, 105, 16.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
Suśrutasaṃhitā
Su, Sū., 13, 12.1 atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 95.1 trimaṇḍalā tathā śvetā kapilā pītikā tathā /
Su, Ka., 8, 105.1 ādaṃśe piḍakā tāmrā kapilāyāḥ sthirā bhavet /
Su, Utt., 39, 235.1 kapilāyā ghṛtaprasthaṃ suvarṇamaṇisaṃyutam /
Viṣṇupurāṇa
ViPur, 6, 8, 53.1 kapilādānajanitaṃ puṇyam atyantadurlabham /
Viṣṇusmṛti
ViSmṛ, 92, 9.1 viśeṣataḥ kapilām //
Yājñavalkyasmṛti
YāSmṛ, 1, 205.2 kapilā cet tārayati bhūyaś cāsaptamaṃ kulam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 36.2 kapilā reṇukā kauntī rājaputrī hareṇukā //
AṣṭNigh, 1, 84.2 kapilā śiṃśapā kṛṣṇasāro maṇḍalapattrakaḥ //
Bhāratamañjarī
BhāMañj, 13, 1529.1 dattvā vibhūṣitāṃ dhenuṃ kapilāṃ kāṃsyadohanīm /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 49.1 reṇukā rājaputrī ca nandinī kapilā dvijā /
DhanvNigh, 6, 19.1 brahmāṇī brahmarītiśca kapilā piṅgalāpi ca /
Garuḍapurāṇa
GarPur, 1, 48, 100.1 yāgānte kapilāṃ dadyādācāryāya ca cāmaram /
GarPur, 1, 98, 8.2 kapilā cettārayet bhūyaścāsaptamaṃ kulam //
GarPur, 1, 129, 2.1 pratipadyekabhaktāśī samāpte kapilāpradaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 54.1 kuśiṃśipā bhasmagarbhā kapilā bhasmapiṅgalā /
Rasārṇava
RArṇ, 2, 49.2 kapilāgomayālipte hiraṇyakalaśāvṛte //
RArṇ, 18, 154.2 kapilākṛṣṇagotakraṃ tattu devi rasāyane //
Rājanighaṇṭu
RājNigh, Parp., 48.2 brahmaghnī taruṇī rāmā kapilā cāmbudhisravā /
RājNigh, Pipp., 111.1 reṇukā kapilā kāntā nandinī mahilā dvijā /
RājNigh, Prabh, 126.2 tīkṣṇasārā ca dhīrā ca kapilā kṛṣṇaśiṃśapā //
RājNigh, 12, 49.1 kapilā piṅgalā kṛṣṇā kastūrī trividhā kramāt /
RājNigh, 13, 29.2 brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca //
Ānandakanda
ĀK, 1, 2, 37.1 kapilāgomayāliptā hiraṇyakalaśāvṛtā /
ĀK, 2, 7, 11.1 brāhmaṇī brahmarītiśca kapilā piṅgalāpi ca /
Āryāsaptaśatī
Āsapt, 2, 325.2 tvayi saurabheyi ghaṇṭā kapilāputrīti baddheyam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 105.1 reṇukā rājaputrī ca nandinī kapilā dvijā /
BhPr, 6, 8, 72.2 rājarītirbrahmarītiḥ kapilā piṅgalāpi ca //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 27.1 rohiṇīpātayuktā cet sā ṣaṣṭhī kapilā smṛtā /
Haribhaktivilāsa
HBhVil, 2, 58.3 suśrīḥ surūpā kapilā havyakavyavahe api //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 67.1 kapilākṣīrapānena brāhmaṇīgamanena ca /
ParDhSmṛti, 11, 30.1 kapilāyā ghṛtaṃ grāhyaṃ sarvaṃ kāpilam eva vā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 55.1 dakṣiṇe narmadātīre kapilā tu mahānadī /
SkPur (Rkh), Revākhaṇḍa, 21, 60.1 tena sā kapilā nāma gītā pāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 21, 69.2 utpannā tu kathaṃ tāta viśalyā kapilā katham /
SkPur (Rkh), Revākhaṇḍa, 21, 74.1 tasmādiyaṃ sarijjajñe kapilākhyā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 21, 75.1 galitaṃ tena kapilā varṇato nāmato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 21, 77.2 kapilā cocyate tajjñaiḥ purāṇārthaviśāradaiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 78.2 mahāpuṇyatamā jñeyā kapilā sariduttamā //
SkPur (Rkh), Revākhaṇḍa, 22, 34.2 kapilā nāmatas tena viśalyā cocyate budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 11.1 evaṃ tu kapilā caiva viśalyā rājasattama /
SkPur (Rkh), Revākhaṇḍa, 39, 6.2 jvalamānāt tu kapilā tāvat kuṇḍātsamutthitā //
SkPur (Rkh), Revākhaṇḍa, 39, 9.1 dṛṣṭvā tu tāṃ mahābhāgāṃ kapilāṃ kuṇḍamadhyagām /
SkPur (Rkh), Revākhaṇḍa, 39, 10.1 namaste kapile puṇye sarvalokanamaskṛte /
SkPur (Rkh), Revākhaṇḍa, 39, 15.1 evaṃ stutā tu mānena kapilā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 39, 21.1 kathaṃ vā saṃsthitāgatya kapilā sā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 39, 25.1 tattīrthe vidhivat snātvā kapilāyāḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 39, 32.2 evambhūtāṃ hi kapilāṃ sarvadevamayīṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 39, 34.2 kapilāpañcagavyena yaḥ snāpayati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 56, 116.2 cakratīrthe mahārāja kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 73, 5.1 tuṣṭo devi jaganmātaḥ kapile parameśvari /
SkPur (Rkh), Revākhaṇḍa, 78, 19.1 kapilā tatra dātavyā pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 86, 14.2 guṇānvitāya viprāya kapilāṃ tatra bhārata //
SkPur (Rkh), Revākhaṇḍa, 88, 2.2 snāpayetparayā bhaktyā kapilākṣīrasarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 103, 186.2 raktāṃ vā kṛṣṇavarṇāṃ vā pāṭalāṃ kapilāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 119, 3.1 snātvā tu kapilātīrthe kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 4.1 sarveṣāmeva dānānāṃ kapilādānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 119, 5.1 sadyaḥ prasūtāṃ kapilāṃ śobhanāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 7.2 naśyate kapilāṃ dattvā saptajanmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 119, 8.2 kapilādānasyaikasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 119, 9.1 tatra tīrthe naraḥ snātvā kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 142, 89.1 tatra tīrthe tu yo dadyāt kapilādānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 28.1 saṃkalpya kapilāṃ tatra purāṇoktavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 61.2 kapilāṃ tu tato vipre dadyād vigatamatsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 62.2 dattvā viprāya kapilāṃ na śocati kṛtākṛte //
SkPur (Rkh), Revākhaṇḍa, 182, 54.1 suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām /
SkPur (Rkh), Revākhaṇḍa, 198, 70.2 mahāliṅge tu kapilā mākoṭe mukuṭeśvarī //
SkPur (Rkh), Revākhaṇḍa, 227, 47.1 eraṇḍīsaṅgame tadvat kapilāyāśca saṃgame /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 21.1 amarakaṇṭamāhātmyaṃ kapilāsaṅgamas tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 31.1 kapilāsaṅgamastadvattīrthaṃ ca kapileśvaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.1 tīrthalakṣaṃ viduḥ pūrve kapilāyāstu saṅgame /
SkPur (Rkh), Revākhaṇḍa, 231, 35.2 koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak //
Uḍḍāmareśvaratantra
UḍḍT, 8, 4.1 vidhir atrocyate kapilāgomayenātha bhūmiṃ saṃlipya yatnataḥ /