Occurrences

Mahābhārata
Amarakośa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 13, 76, 9.2 kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam /
Amarakośa
AKośa, 1, 92.2 kariṇyo 'bhramukapilāpiṅgalānupamāḥ kramāt //
Daśakumāracarita
DKCar, 1, 1, 56.5 madīyapāṇibhraṣṭo bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 3, 11.1 tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
Kūrmapurāṇa
KūPur, 1, 31, 36.3 vrajāmi yogeśvaramīśitāramādityamagniṃ kapilādhirūḍham //
KūPur, 2, 38, 24.1 dakṣiṇe narmadākūle kapilākhyā mahānadī /
Liṅgapurāṇa
LiPur, 1, 25, 16.2 kapilāgomayenaiva khasthenaiva tu lepayet //
Matsyapurāṇa
MPur, 101, 54.1 pakṣopavāsī yo dadyādviprāya kapilādvayam /
MPur, 101, 82.1 pratipadyekabhaktāśī samānte kapilāpradaḥ /
Viṣṇupurāṇa
ViPur, 6, 8, 53.1 kapilādānajanitaṃ puṇyam atyantadurlabham /
Garuḍapurāṇa
GarPur, 1, 129, 2.1 pratipadyekabhaktāśī samāpte kapilāpradaḥ /
Rasārṇava
RArṇ, 2, 49.2 kapilāgomayālipte hiraṇyakalaśāvṛte //
RArṇ, 18, 154.2 kapilākṛṣṇagotakraṃ tattu devi rasāyane //
Ānandakanda
ĀK, 1, 2, 37.1 kapilāgomayāliptā hiraṇyakalaśāvṛtā /
Āryāsaptaśatī
Āsapt, 2, 325.2 tvayi saurabheyi ghaṇṭā kapilāputrīti baddheyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 67.1 kapilākṣīrapānena brāhmaṇīgamanena ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 74.1 tasmādiyaṃ sarijjajñe kapilākhyā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 39, 34.2 kapilāpañcagavyena yaḥ snāpayati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 88, 2.2 snāpayetparayā bhaktyā kapilākṣīrasarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 119, 4.1 sarveṣāmeva dānānāṃ kapilādānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 119, 8.2 kapilādānasyaikasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 142, 89.1 tatra tīrthe tu yo dadyāt kapilādānamuttamam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 21.1 amarakaṇṭamāhātmyaṃ kapilāsaṅgamas tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 31.1 kapilāsaṅgamastadvattīrthaṃ ca kapileśvaram /
SkPur (Rkh), Revākhaṇḍa, 231, 35.2 koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak //
Uḍḍāmareśvaratantra
UḍḍT, 8, 4.1 vidhir atrocyate kapilāgomayenātha bhūmiṃ saṃlipya yatnataḥ /