Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 5, 3, 13.0 tad ubhayato nyūṅkham parigṛhṇāti savanābhyām annādyasya parigṛhītyai //
Kāṭhakasaṃhitā
KS, 11, 5, 19.0 brahmavarcasasya parigṛhītyai //
KS, 13, 3, 29.0 sahasrasya parigṛhītyai //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 3.0 yad dyāvāpṛthivīyaḥ prajānāṃ sṛṣṭānāṃ parigṛhītyai //
MS, 2, 1, 5, 22.0 tejasaḥ parigṛhītyai //
MS, 2, 5, 3, 46.0 tat sahasrasya vā eṣa parigṛhītyā avikṣobhāya //
MS, 3, 10, 3, 11.0 yajñasya parigṛhītyai //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 11.0 pariśrite stuvanti brahmaṇaḥ parigṛhītyai //
PB, 9, 5, 9.0 yajñāyajñīyam anuṣṭubhi prohed vācaivainaṃ samardhayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigṛhītyai //
Taittirīyasaṃhitā
TS, 2, 2, 10, 2.2 pariśrite yājayati brahmavarcasasya parigṛhītyai /
Taittirīyāraṇyaka
TĀ, 5, 3, 1.2 brahmavarcasasya parigṛhītyai /