Occurrences

Baudhāyanadharmasūtra
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 16.1 parivrājakaḥ parityajya bandhūn aparigrahaḥ pravrajed yathāvidhi //
BaudhDhS, 3, 3, 18.1 śāstraparigrahaḥ sarveṣāṃ brahmavaikhānasānām //
Kāṭhakasaṃhitā
KS, 9, 14, 70.0 svargasyaivaiṣa lokasya parigrahaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 10, 6.1 muṇḍo 'mamo 'parigrahaḥ //
Arthaśāstra
ArthaŚ, 2, 6, 6.1 paśumṛgadravyahastivanaparigraho vanam //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 4, 8, 19.1 brāhmaṇasya sattriparigrahaḥ śrutavatastapasvinaśca //
Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 1, 4.6 dṛṣṭvā ca punas tvaritatvaritaṃ bhagavataḥ samīpam upasaṃkramya bhagavantam uvāca svāgataṃ bhagavan niṣīdatu bhagavān kriyatāṃ āsanaparigraho mamānugrahārtham iti /
AvŚat, 3, 2.1 śrāvastyām anyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 6, 2.1 śrāvastyām anyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 10, 3.2 tatra ca śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 20, 1.2 tatra anyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tīrthyābhiprasannaś ca /
Buddhacarita
BCar, 4, 71.1 kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ /
Carakasaṃhitā
Ca, Sū., 17, 104.3 tāvaccaitā na lakṣyante yāvadvāstuparigrahaḥ //
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 1, 22.8 sarvasya hi grahaḥ sarvagrahaḥ sarvataśca grahaḥ parigraha ucyate /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Indr., 12, 85.2 māṃsamatsyaviṣāmedhyacchatrādarśaparigrahaḥ //
Ca, Cik., 5, 169.1 saṃcitaḥ kramaśo gulmo mahāvāstuparigrahaḥ /
Lalitavistara
LalVis, 4, 4.98 saddharmaparigraho dharmālokamukhaṃ sarvasattvasaṃkleśaprahāṇāya saṃvartate /
Mahābhārata
MBh, 1, 61, 94.2 babhūvur mānuṣe loke nārāyaṇaparigrahaḥ //
MBh, 1, 158, 15.3 rātrāvahani saṃdhau ca kasya kᄆptaḥ parigrahaḥ /
MBh, 3, 34, 29.1 sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ /
MBh, 3, 34, 35.1 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ /
MBh, 3, 40, 19.1 kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ /
MBh, 3, 40, 22.1 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ /
MBh, 3, 122, 6.1 tasya strīṇāṃ sahasrāṇi catvāryāsan parigrahaḥ /
MBh, 3, 163, 22.1 sa tu mām abravīd rājan mama pūrvaparigrahaḥ /
MBh, 3, 296, 12.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 18.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 296, 37.2 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 12.1 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 3, 297, 24.2 pārtha mā sāhasaṃ kārṣīr mama pūrvaparigrahaḥ /
MBh, 5, 172, 22.2 bibhemi bhīṣmāt suśroṇi tvaṃ ca bhīṣmaparigrahaḥ //
MBh, 6, BhaGī 4, 21.1 nirāśīryatacittātmā tyaktasarvaparigrahaḥ /
MBh, 12, 15, 49.2 ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ //
MBh, 12, 18, 20.1 yastvayaṃ sarvam utsṛjya dhānāmuṣṭiparigrahaḥ /
MBh, 12, 89, 19.1 āpadyeva tu yāceran yeṣāṃ nāsti parigrahaḥ /
MBh, 12, 112, 53.2 dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ /
MBh, 12, 136, 44.2 balinā saṃniviṣṭasya śatror api parigrahaḥ /
MBh, 12, 149, 56.2 nirarthako hyayaṃ sneho nirarthaśca parigrahaḥ //
MBh, 12, 159, 8.2 na hi veśmani śūdrasya kaścid asti parigrahaḥ //
MBh, 12, 308, 55.2 mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ //
MBh, 12, 316, 29.1 alaṃ parigraheṇeha doṣavān hi parigrahaḥ /
MBh, 12, 327, 37.1 lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ /
MBh, 13, 17, 59.1 sarvatūryaninādī ca sarvavādyaparigrahaḥ /
MBh, 13, 24, 19.1 agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ /
MBh, 13, 42, 22.2 evaṃ tīvratapāścāhaṃ kaṣṭaścāyaṃ parigrahaḥ //
MBh, 13, 65, 34.2 sarvāṇyasvāmikānyāhur na hi tatra parigrahaḥ //
MBh, 14, 37, 7.2 vyūho 'nayaḥ pramādaśca paritāpaḥ parigrahaḥ //
MBh, 15, 32, 11.2 paspardha kṛṣṇena nṛpaḥ sadā yo vṛkodarasyaiṣa parigraho 'gryaḥ //
MBh, 16, 6, 6.1 ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ /
MBh, 18, 5, 21.1 ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ /
Manusmṛti
ManuS, 11, 13.2 na hi śūdrasya yajñeṣu kaścid asti parigrahaḥ //
ManuS, 12, 32.1 ārambharucitādhairyam asatkāryaparigrahaḥ /
Nyāyasūtra
NyāSū, 1, 2, 1.0 pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //
Rāmāyaṇa
Rām, Ār, 36, 26.1 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ /
Rām, Ār, 53, 17.1 bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ /
Rām, Su, 1, 103.2 prakhyatastriṣu lokeṣu mahāguṇaparigrahaḥ //
Rām, Su, 9, 36.2 ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ //
Rām, Su, 49, 15.1 tad bhavān dṛṣṭadharmārthas tapaḥkṛtaparigrahaḥ /
Rām, Su, 49, 23.1 tapaḥsaṃtāpalabdhaste yo 'yaṃ dharmaparigrahaḥ /
Rām, Su, 49, 23.2 na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ //
Rām, Yu, 11, 35.2 parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ //
Rām, Yu, 77, 25.1 na hyādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 19, 6.1 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ /
Amaruśataka
AmaruŚ, 1, 81.2 ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 36.3 tāvacca nopalakṣyante yāvad vastuparigrahaḥ //
Bodhicaryāvatāra
BoCA, 4, 45.1 nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt /
BoCA, 8, 34.1 adhvānaṃ pratipannasya yathāvāsaparigrahaḥ /
BoCA, 8, 34.2 tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 101.1 kva veśavanitāsaktiḥ kva kuṭumbaparigrahaḥ /
BKŚS, 21, 68.2 niyogenaiva kartavyaḥ patnīputraparigrahaḥ //
BKŚS, 21, 115.1 avaśyaṃ cādhunā kāryaḥ śuddhapatnīparigrahaḥ /
BKŚS, 22, 2.1 āsīd ujjayanīvāsī sārthakārthaparigrahaḥ /
Divyāvadāna
Divyāv, 1, 2.0 asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 2, 2.0 tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 2, 425.0 tena khalu samayena gośīrṣacandanavanaṃ maheśvarasya yakṣasya parigraho 'bhūt //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 13, 2.1 tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 13, 482.1 bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 19, 457.1 tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Harivaṃśa
HV, 3, 58.3 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ //
HV, 3, 72.2 bahvapatye mahāsattve mārīces tu parigrahaḥ //
Kirātārjunīya
Kir, 2, 39.1 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā /
Kir, 13, 63.1 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 53.1 tatra vetrāsanāsīnān kṛtāsanaparigrahaḥ /
Kāmasūtra
KāSū, 2, 6, 12.1 tayoccatararatasyāpi parigrahaḥ //
KāSū, 2, 6, 44.1 etayā goṣṭhīparigrahā veśyā rājayoṣāparigrahaś ca vyākhyātaḥ //
KāSū, 2, 7, 29.2 nāstyatra gaṇanā kācin na ca śāstraparigrahaḥ /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 6, 6, 22.1 sambhūya ca viṭāḥ parigṛhṇantyekām asau goṣṭhīparigrahaḥ /
Kūrmapurāṇa
KūPur, 2, 11, 83.1 nirāśīr yatacittātmā tyaktasarvaparigrahaḥ /
KūPur, 2, 22, 17.2 sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ //
KūPur, 2, 43, 50.2 anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ //
Liṅgapurāṇa
LiPur, 1, 64, 114.2 vasiṣṭhena tu dattārghyaḥ kṛtāsanaparigrahaḥ //
LiPur, 2, 6, 7.2 tataḥ śrīśca samutpannā padmā viṣṇuparigrahaḥ //
LiPur, 2, 20, 37.2 tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ //
Matsyapurāṇa
MPur, 122, 101.1 adhamottamaṃ na teṣvasti na lobho na parigrahaḥ /
MPur, 123, 22.2 na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ //
MPur, 144, 83.2 parigraho na teṣvasti dhanaśuddhimavāpnuyuḥ //
MPur, 170, 16.2 āvāmarthaśca kāmaśca yajñaḥ svargaparigrahaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 10, 5.1 asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 3, 26, 4.0 atha katamo'yaṃ parigrahaḥ //
Suśrutasaṃhitā
Su, Nid., 3, 20.1 alābvā iva rūpeṇa sirāsnāyuparigrahaḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 23.1 pitāmahena dattārghyaḥ kṛtāsanaparigrahaḥ /
ViPur, 1, 10, 2.2 bhṛgoḥ khyātyāṃ samutpannā lakṣmīr viṣṇuparigrahaḥ /
ViPur, 1, 15, 141.1 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ //
ViPur, 1, 21, 8.2 ubhe te tu mahābhāge mārīces tu parigrahaḥ //
ViPur, 3, 8, 34.1 bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahaḥ /
ViPur, 3, 11, 90.1 svasthaḥ praśāntacittastu kṛtāsanaparigrahaḥ /
ViPur, 4, 2, 43.1 āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca //
ViPur, 4, 2, 66.1 praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt //
ViPur, 4, 2, 82.2 parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthā ca mahāvidhitsā //
ViPur, 4, 2, 84.2 vistāram eṣyatyatiduḥkhahetuḥ parigraho vai mamatānidhānam //
ViPur, 5, 37, 57.2 pālanīyastvayā śaktyā jano 'yaṃ matparigrahaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 4.1 ahiṃsā satyam asteyaṃ yāvadarthaparigrahaḥ /
BhāgPur, 4, 27, 3.2 na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ //
BhāgPur, 11, 9, 1.2 parigraho hi duḥkhāya yad yat priyatamaṃ nṝṇām /
Bhāratamañjarī
BhāMañj, 1, 896.2 nijopavanakulyeva kasya krīḍāparigrahaḥ //
BhāMañj, 6, 402.1 rājñeti pūjitastena kṛtāsanaparigrahaḥ /
BhāMañj, 7, 231.1 rarakṣa madhye yuṣmākaṃ mithyāśastraparigrahaḥ /
BhāMañj, 13, 843.2 viśarārusamāhārasarvagrahaparigrahaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 52.1 ubhe te tu mahābhāge mārīcestu parigrahaḥ /
GarPur, 1, 68, 26.1 na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
GarPur, 1, 88, 10.2 parigraho 'tiduḥkhāya pāpāyādhogatestathā /
Kathāsaritsāgara
KSS, 1, 6, 71.2 śiṣyānadhyāpayaṃstatra kṛtadāraparigrahaḥ //
KSS, 3, 4, 146.2 cintitopasthitāgneyakṛpāṇaikaparigrahaḥ //
Kālikāpurāṇa
KālPur, 52, 17.2 ācāntaḥ śucitāṃ prāptaḥ kṛtāsanaparigrahaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.2, 3.0 ādiśabdena svarāyurvarṇādiparigrahaḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //
Tantrāloka
TĀ, 3, 77.1 rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ /
TĀ, 17, 86.1 ādheyādhāraniḥspandabodhaśāstraparigrahaḥ /
TĀ, 18, 1.2 na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Vim., 1, 22.8, 6.0 parigrahaṃ vivṛṇoti parigrahaḥ punar ityādi //
ĀVDīp zu Ca, Vim., 8, 7.2, 4.0 kṛtakṣaṇa iti ananyavyāpāratvenādhyayanāya kṛtakālaparigrahaḥ //
Dhanurveda
DhanV, 1, 17.1 kṛtopavāsaḥ śiṣyastu kṛtāñjaliparigrahaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 45.1 svācārasya parityāgaḥ paradharmaparigrahaḥ /
Haribhaktivilāsa
HBhVil, 2, 171.2 abhaktaiḥ saha maitryādi asacchāstraparigrahaḥ /
HBhVil, 2, 180.2 sadā śaktyāṃ mukhyalopo gauṇakālaparigrahaḥ //
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 59.1 dvitīye māsi ca ghanas tṛtīye 'gniparigrahaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 12, 3.0 ādiśabdena mākṣikahiṅgulādiparigrahaḥ //
RRSṬīkā zu RRS, 8, 87.2, 5.0 ādiśabdo maṇirasoparasādiparigrahaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 27.3 parigraho yathā poṣyaḥ kanyodvāhas tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 214, 3.1 bhairavaṃ rūpamāsthāya pretāsanaparigrahaḥ /