Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 32.0 vediṃ karoti prāg uttarāt parigrāhāt //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 26.0 yad āgnīdhras trir haraty atha saṃpraiṣam āha brahmann uttaraṃ parigrāhaṃ parigrahīṣyāmīti //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 4, 2, 3.0 pūrvaṃ parigrāhaṃ parigṛhṇāti //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 8, 21, 7.0 pūrvaṃ parigrāhaṃ parigṛhṇāti //
BaudhŚS, 10, 23, 17.0 pūrvaṃ parigrāhaṃ parigṛhṇāti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 19.0 yat prāguttarasmāt parigrāhāt tat kṛtvāpareṇa yūpāvaṭadeśaṃ śamyayottaravediṃ parimimīte //
BhārŚS, 7, 6, 13.0 prokṣaṇīnām āvṛtā prokṣaṇīḥ saṃskṛtya brahmāṇam āmantrya pātrāṇi prokṣya haviṣkṛtā vācaṃ visṛjya tata uttaraṃ parigrāhaṃ parigṛhṇāti //
Mānavagṛhyasūtra
MānGS, 1, 21, 9.1 suhṛtparigrāhaṃ haritagośakṛtpiṇḍe samavacinoti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 2.0 aparigṛhīta uttarasmin parigrāhe vedyagre yūpāvaṭāya deśaṃ śiṣṭvottaravediṃ śamyayā parimimīte //
VaikhŚS, 10, 7, 3.0 parigṛhīta uttarasmin parigrāha ājyena dadhnā codehīti saṃnamya saṃpreṣyati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 7, 2, 21.0 uttaraiḥ parigrāhaiḥ parigṛhya dakṣiṇasyā vedyā uttarasyāḥ śroṇyā adhy uttarasyā ā dakṣiṇād aṃsāt sphyena vedī sambhinatti //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 8, 5.2 sphyam ādāyottaraṃ parigrāhaṃ parigṛhya darśapūrṇamāsavat saṃpreṣyati /
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //