Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 17, 16.1 parighaiścāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ /
MBh, 1, 28, 12.1 paṭṭiśaiḥ parighaiḥ śūlair gadābhiśca savāsavāḥ /
MBh, 2, 21, 16.2 bāhubhiḥ samasajjetām āyasaiḥ parighair iva //
MBh, 3, 195, 22.3 paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ //
MBh, 3, 270, 13.1 gadābhiḥ parighaiścaiva rākṣaso jaghnivān kapim /
MBh, 6, 44, 14.2 āyasaiḥ parighaiścaiva nistriṃśair vimalaiḥ śitaiḥ //
MBh, 6, 53, 18.2 prāsaistathā gadābhiśca parighaiḥ kampanaistathā //
MBh, 6, 54, 3.1 śaktīśca vimalāstīkṣṇā gadāśca parighaiḥ saha /
MBh, 6, 66, 18.2 bahudhā samasajjanta āyasaiḥ parighair iva //
MBh, 6, 92, 57.1 parighair bhiṇḍipālaiśca śataghnībhistathaiva ca /
MBh, 7, 63, 7.1 anye balamadonmattāḥ parighair bāhuśālinaḥ /
MBh, 7, 72, 18.1 gadābhiḥ parighaiścānye vyāyudhāśca bhujair api /
MBh, 7, 113, 20.2 vajraiśca vividhākāraiḥ śaktibhiḥ parighair api /
MBh, 7, 117, 38.2 bāhubhiḥ samasajjetām āyasaiḥ parighair iva //
MBh, 7, 149, 28.1 parighaiśca gadābhiśca prāsamudgarapaṭṭiśaiḥ /
MBh, 7, 153, 21.2 āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ //
MBh, 7, 154, 36.1 tair āhatāste śaraśaktiśūlair gadābhir ugraiḥ parighaiśca dīptaiḥ /
MBh, 8, 8, 8.1 gadābhir anyair gurvībhiḥ parighair musalair api /
MBh, 8, 16, 25.2 gadābhir musalaiś cānye parighaiś ca mahārathāḥ //
MBh, 9, 62, 20.1 gadāprahārā vipulāḥ parighaiścāpi tāḍanam /
MBh, 11, 16, 23.1 vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api /
Rāmāyaṇa
Rām, Ār, 19, 15.1 ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ /
Rām, Ār, 21, 21.1 śaktibhiḥ parighair ghorair atimātraiś ca kārmukaiḥ /
Rām, Su, 40, 27.1 te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ /
Rām, Yu, 41, 25.1 parighair bhiṇḍipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ /
Rām, Yu, 42, 5.2 ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ //
Rām, Yu, 42, 19.1 parighair mathitaḥ kecid bhiṇḍipālair vidāritāḥ /
Rām, Yu, 46, 8.2 parighair āhatāḥ kecit kecic chinnāḥ paraśvadhaiḥ //
Rām, Yu, 73, 21.1 parighaiśca gadābhiśca kuntaiśca śubhadarśanaiḥ /
Rām, Utt, 14, 10.1 tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ /
Rām, Utt, 21, 13.1 te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ /
Matsyapurāṇa
MPur, 136, 39.1 paraśvadhaiḥ paṭṭiśaiśca khaḍgaiśca parighaistathā /
MPur, 136, 42.1 parighairāhatāḥ keciddānavaiḥ śaṃkarānugāḥ /
MPur, 173, 11.2 āyasaiḥ parighaiḥ pūrṇaṃ kṣepaṇīyaiśca mudgaraiḥ //
MPur, 173, 28.1 te gadāparighairugraiḥ śilāmusalapāṇayaḥ /
MPur, 173, 29.1 pāśaiḥ prāsaiśca parighais tomarāṅkuśapaṭṭiśaiḥ /
MPur, 173, 30.1 gaṇḍaśailaiśca śailaiśca parighaiścottamāyasaiḥ /
MPur, 175, 7.1 hastamuktaiśca parighair viprayuktaiśca parvataiḥ /
MPur, 175, 9.1 te'straśūlapramathitāḥ parighairbhinnamastakāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 19.2 khaṭvāṅgairulmukaiścaiva paṭṭiśaiḥ parighais tathā //