Occurrences

Baudhāyanadharmasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Ānandakanda
Haṃsadūta

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 5.1 śūdreṣu pūrveṣāṃ paricaryām //
Lalitavistara
LalVis, 7, 27.3 atha tasmin samaye ṣaṣṭyapsaraḥśatasahasrāṇi kāmāvacaradevebhya upasaṃkramya māyādevyā upasthāne paricaryāṃ kurvanti sma //
Mahābhārata
MBh, 1, 113, 10.10 tasya putraḥ śvetaketuḥ paricaryāṃ cakāra ha /
MBh, 3, 76, 4.2 paricaryāṃ svakāṃ tasmai yathāvat pratyavedayat //
MBh, 3, 259, 19.2 paricaryāṃ ca rakṣāṃ ca cakratur hṛṣṭamānasau //
MBh, 12, 125, 24.2 ācakhyau tad yathānyāyaṃ paricaryāṃ ca bhārata //
MBh, 13, 95, 12.1 paricaryāṃ vane tāṃ tu kṣutpratīghātakārikām /
MBh, 13, 131, 27.2 śuśrūṣāṃ paricaryāṃ ca jyeṣṭhe varṇe prayatnataḥ /
MBh, 13, 134, 42.1 śuśrūṣāṃ paricaryāṃ ca karotyavimanāḥ sadā /
Rāmāyaṇa
Rām, Bā, 45, 9.1 tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha /
Rām, Ay, 46, 45.2 paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim //
Daśakumāracarita
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 2, 2, 289.1 smaraṃstu cirakṛtāṃ te paricaryāmanugrahītumarhasi dāsīṃ rāgamañjarīm //
Matsyapurāṇa
MPur, 92, 26.2 līlāvatī gireḥ pārśve paricaryāṃ ca pārthiva //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 29.2 paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu //
Bhāratamañjarī
BhāMañj, 13, 1391.2 ekaiva śāntahṛdayā paricaryāṃ karotu me //
Ānandakanda
ĀK, 1, 3, 40.2 devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru //
Haṃsadūta
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //