Occurrences

Gautamadharmasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Śyainikaśāstra

Gautamadharmasūtra
GautDhS, 2, 8, 6.1 paśupālakṣetrakarṣakakulasaṃgatakārayitṛparicārakā bhojyānnāḥ //
Arthaśāstra
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 7, 13.1 tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum //
ArthaŚ, 4, 13, 31.1 sakāmā tad eva labheta dāsaparicārakāhitakabhuktā ca //
Avadānaśataka
AvŚat, 20, 9.7 etacca prakaraṇaṃ rājā bimbisāro māgadhakāś ca paricārakāḥ śrutvā paraṃ vismayam āpannāḥ //
Carakasaṃhitā
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Vim., 8, 129.2 tasya lakṣaṇaṃ bhiṣagauṣadhāturaparicārakāṇāṃ kriyāsamāyogaḥ //
Lalitavistara
LalVis, 6, 53.2 santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma /
Mahābhārata
MBh, 1, 110, 39.1 tatastasyānuyātrāṇi te caiva paricārakāḥ /
MBh, 1, 152, 1.8 bakasya paricārakāḥ /
MBh, 3, 22, 11.1 āhukasya vaco vīra tasyaiva paricārakaḥ /
MBh, 3, 77, 28.1 mahatyā senayā rājan vinītaiḥ paricārakaiḥ /
MBh, 3, 91, 27.2 mahānasavyāpṛtaiś ca tathānyaiḥ paricārakaiḥ //
MBh, 3, 141, 4.2 sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakaiḥ //
MBh, 3, 141, 10.1 rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ /
MBh, 3, 174, 14.2 sahendrasenaiḥ paricārakaiś ca paurogavair ye ca mahānasasthāḥ //
MBh, 3, 188, 62.2 vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ //
MBh, 3, 229, 21.1 tena tat saṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ /
MBh, 4, 1, 2.8 ajñātavāsam avasan kathaṃ ca paricārakāḥ /
MBh, 4, 1, 2.71 te tu bhṛtyāśca dūtāśca śilpinaḥ paricārakāḥ /
MBh, 4, 7, 7.2 narendra sūdaḥ paricārako 'smi te jānāmi sūpān prathamena kevalān /
MBh, 4, 17, 22.1 sa eṣa nirayaṃ prāpto matsyasya paricārakaḥ /
MBh, 4, 18, 16.2 āste veṣapraticchannaḥ kanyānāṃ paricārakaḥ //
MBh, 5, 149, 54.2 tat saṃgṛhya yayau rājā ye cāpi paricārakāḥ //
MBh, 7, 9, 2.1 taṃ visaṃjñaṃ nipatitaṃ siṣicuḥ paricārakāḥ /
MBh, 7, 56, 3.1 tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ /
MBh, 7, 58, 22.1 tatastasya mahābāhostiṣṭhataḥ paricārakāḥ /
MBh, 8, 23, 35.2 brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ //
MBh, 8, 23, 36.1 brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ /
MBh, 11, 12, 1.2 tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ /
MBh, 12, 274, 33.2 āsyair anye cāgrasanta tathaiva paricārakān //
MBh, 12, 285, 6.2 ūrujā dhanino rājan pādajāḥ paricārakāḥ //
MBh, 14, 9, 1.2 kaccit sukhaṃ svapiṣi tvaṃ bṛhaspate kaccinmanojñāḥ paricārakāste /
MBh, 14, 9, 2.2 sukhaṃ śaye 'haṃ śayane mahendra tathā manojñāḥ paricārakā me /
Manusmṛti
ManuS, 7, 217.1 tatrātmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ /
Rāmāyaṇa
Rām, Ay, 70, 14.2 bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 29.1 anuraktaḥ śucir dakṣo buddhimān paricārakaḥ /
AHS, Utt., 3, 44.2 vyavāyamadyapiśitanivṛttaparicārake //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 86.2 māṃ divākaradevākhyaṃ jānīta paricārakam //
BKŚS, 13, 37.2 divasān gamayāmi sma prahṛṣṭaparicārakaḥ //
BKŚS, 16, 9.1 tatra saṃmārjanavyagram udyānaparicārakam /
BKŚS, 16, 38.1 athāhūyābravīd ekaṃ sa karṇe paricārakam /
BKŚS, 16, 65.1 atha mardanaśāstrajñas taruṇaḥ paricārakaḥ /
BKŚS, 18, 183.1 māṃ cāvocan vayaṃ sarve bhavataḥ paricārakāḥ /
BKŚS, 18, 404.2 āhūyāha sma suhṛdaḥ prītāṃś ca paricārakān //
BKŚS, 20, 28.2 dānaiḥ paricarāmi sma samānaiḥ paricārakān //
BKŚS, 20, 125.1 vyālakāṅgārakau cāsya bhrātārau paricārakau /
BKŚS, 21, 89.1 paricārakavargaś ca śocadbandhukadambakam /
BKŚS, 22, 134.2 śreṣṭhī ca dviguṇān prītān prāhiṇot paricārakān //
BKŚS, 22, 136.1 prathamād vāsakād yau ca nivṛttau paricārakau /
BKŚS, 22, 138.1 anyāt tu vāsakād anyau nivṛttaparicārakau /
BKŚS, 23, 19.2 avatārya samīpasthe nyastavān paricārake //
BKŚS, 23, 79.1 iti kṣipram ayaṃ labdho mayā vaḥ paricārakaḥ /
Divyāvadāna
Divyāv, 3, 76.0 tasya mātulo 'śoko nāma yūpasya paricārako vyavasthitaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kāmasūtra
KāSū, 1, 4, 11.1 pūrvāhṇa eva svalaṃkṛtāsturagādhirūḍhā veśyābhiḥ saha paricārakānugatā gaccheyuḥ /
KāSū, 2, 9, 28.2 pramṛṣṭakuṇḍalāścāpi yuvānaḥ paricārakāḥ /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 3, 3, 5.16 tatparicārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti /
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
KāSū, 4, 1, 40.2 paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām //
KāSū, 5, 3, 13.17 saṃnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā /
KāSū, 6, 1, 10.3 bhāvajijñāsārthaṃ paricārakamukhān saṃvāhakagāyanavaihāsikān gamye tadbhaktān vā praṇidadhyāt /
KāSū, 6, 5, 25.2 mahārhair bhāṇḍaiḥ paricārakaiśca gṛhaparicchadasyojjvalateti rūpājīvānāṃ lābhātiśayaḥ //
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 728.2 paricārakapatnīṃ vā prāpnuyāt pūrvasāhasam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 5.0 śūdro nāmāyaṃ lokādiprasiddhas trivarṇaparicārakaḥ //
Suśrutasaṃhitā
Su, Sū., 34, 15.1 vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ paricārakaḥ /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Utt., 60, 22.1 teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ /
Garuḍapurāṇa
GarPur, 1, 168, 24.1 bhiṣagbheṣajarogārtaparicārakasampadaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
Rasaratnasamuccaya
RRS, 7, 26.0 sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ //
Rasendracūḍāmaṇi
RCūM, 3, 28.2 sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 27.2 śyainikasya prabhavataḥ paritaḥ paricārakaiḥ //