Occurrences

Vaikhānasagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Skandapurāṇa
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 2.0 nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mṛnmayāni bhāṇḍāni purāṇāni tyaktvā navāni parigṛhyānyānparicchadānyathoktaṃ śodhayitvā bhūmiyajñeneṣṭvā nivaset //
Arthaśāstra
ArthaŚ, 4, 7, 22.1 anāthasya śarīrastham upabhogaṃ paricchadam /
Carakasaṃhitā
Ca, Sū., 14, 57.1 sthāpayedāsanaṃ vāpi nātisāndraparicchadam /
Ca, Sū., 15, 20.1 na hi sarvamanuṣyāṇāṃ santi sarve paricchadāḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 8, 11.7 tatastau saha saṃvaseyātām aṣṭarātraṃ tathāvidhaparicchadāveva ca syātāṃ tatheṣṭaputraṃ janayetām //
Ca, Śār., 8, 14.2 tato yā yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt /
Ca, Indr., 12, 37.1 śayanaṃ vasanaṃ yānamanyaṃ vāpi paricchadam /
Mahābhārata
MBh, 1, 103, 15.1 dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam /
MBh, 1, 115, 28.20 kuntīṃ mādrīṃ ca saṃdiśya dāsadāsīparicchadam /
MBh, 1, 119, 43.19 pramāṇakoṭyām uddeśe sthale kṛtvā paricchadam /
MBh, 1, 124, 14.2 striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ /
MBh, 1, 126, 39.3 aṅgarājasya yuktāṃśca dattvā rājaparicchadān /
MBh, 1, 134, 10.1 tatra te satkṛtāstena sumahārhaparicchadāḥ /
MBh, 1, 134, 12.1 tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ /
MBh, 1, 151, 25.22 merumandarasaṃkāśān svarṇaratnaparicchadān /
MBh, 1, 176, 20.2 sukhārohaṇasopānair mahāsanaparicchadaiḥ //
MBh, 1, 199, 22.13 kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām /
MBh, 2, 9, 16.1 sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ /
MBh, 2, 10, 22.4 prahṛṣṭāḥ śataśaścānye bahuśaḥ saparicchadāḥ /
MBh, 2, 18, 22.1 varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān /
MBh, 2, 31, 21.2 sukhārohaṇasopānānmahāsanaparicchadān //
MBh, 2, 66, 15.1 te tvāsthāya rathān sarve bahuśastraparicchadān /
MBh, 3, 16, 21.1 dattavetanabhaktaṃ ca dattāyudhaparicchadam /
MBh, 3, 50, 18.1 sa dadarśa tadā haṃsāñ jātarūpaparicchadān /
MBh, 3, 66, 21.2 yānena bharataśreṣṭha svannapānaparicchadām //
MBh, 3, 151, 10.2 rakṣanti śatasāhasrāś citrāyudhaparicchadāḥ //
MBh, 3, 158, 16.1 nyastaśastrāyudhāḥ śrāntāḥ śoṇitāktaparicchadāḥ /
MBh, 3, 279, 16.1 dattvā tvaśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam /
MBh, 5, 39, 33.1 paricchadena kṣetreṇa veśmanā paricaryayā /
MBh, 5, 120, 14.1 na me ratnāni na dhanaṃ na tathānye paricchadāḥ /
MBh, 5, 146, 28.2 śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya //
MBh, 5, 147, 35.1 prayaccha rājyārdham apetamohaḥ savāhanaṃ tvaṃ saparicchadaṃ ca /
MBh, 5, 152, 17.1 susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍaparicchadāḥ /
MBh, 6, 54, 10.2 nāśayetāṃ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 85, 30.2 te hayāḥ kāñcanāpīḍā rukmabhāṇḍaparicchadāḥ /
MBh, 6, 96, 39.1 viṣaktaiḥ sa śaraiścāpi tapanīyaparicchadaiḥ /
MBh, 6, 97, 39.2 hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 107, 40.2 vivyādha niśitaistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 7, 22, 3.1 darśanīyāstu kāmbojāḥ śukapatraparicchadāḥ /
MBh, 7, 22, 41.1 karburāḥ śitipādāstu svarṇajālaparicchadāḥ /
MBh, 7, 35, 9.2 nātihṛṣṭamanāḥ sūto hemabhāṇḍaparicchadān //
MBh, 7, 66, 27.2 droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ //
MBh, 7, 68, 57.1 tasyārjunaḥ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ /
MBh, 7, 87, 58.1 hemadaṇḍocchritacchatre bahuśastraparicchade /
MBh, 7, 89, 4.1 āttasaṃnāhasampannaṃ bahuśastraparicchadam /
MBh, 7, 122, 79.1 aśvair vātajavair yuktaṃ hemabhāṇḍaparicchadaiḥ /
MBh, 7, 122, 81.1 vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam /
MBh, 7, 122, 84.2 agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam //
MBh, 8, 34, 7.1 agrato me kṛto rājā chinnasarvaparicchadaḥ /
MBh, 8, 36, 20.1 hayāś ca nihatā bāṇaiḥ svarṇabhāṇḍaparicchadāḥ /
MBh, 8, 51, 24.2 jaghāna gadayā bhīmas tasya rājñaḥ paricchadam /
MBh, 8, 68, 31.1 dehāṃś ca bhogāṃś ca paricchadāṃś ca tyaktvā manojñāni sukhāni cāpi /
MBh, 9, 24, 51.1 sātyakistu mahābāhur mama hatvā paricchadam /
MBh, 9, 34, 16.3 kṣipram ānīyatāṃ sarvaṃ tīrthahetoḥ paricchadam //
MBh, 11, 27, 23.1 tata ānāyayāmāsa karṇasya saparicchadam /
MBh, 12, 84, 5.2 pragalbhāścānuraktāśca te tava syuḥ paricchadāḥ //
MBh, 12, 292, 12.1 śāṇīvālaparīdhāno vyāghracarmaparicchadaḥ /
MBh, 13, 58, 15.1 kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 59, 12.1 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 61, 79.1 nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām /
MBh, 14, 68, 2.1 tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām /
MBh, 15, 20, 3.2 suvarṇamaṇiratnāni dāsīdāsaparicchadān //
Manusmṛti
ManuS, 6, 3.1 saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam /
ManuS, 6, 4.1 agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam /
ManuS, 7, 40.1 bahavo 'vinayāt naṣṭā rājānaḥ saparicchadāḥ /
ManuS, 8, 405.2 riktabhāṇḍāni yat kiṃcit pumāṃsaś caparicchadāḥ //
ManuS, 9, 77.2 sā trīn māsān parityājyā vibhūṣaṇaparicchadā //
ManuS, 9, 237.2 vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ //
ManuS, 9, 271.2 śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ //
ManuS, 10, 125.2 pulākāś caiva dhānyānāṃ jīrṇāś caiva paricchadāḥ //
ManuS, 11, 76.2 dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam //
Rāmāyaṇa
Rām, Bā, 15, 12.2 taptajāmbūnadamayīṃ rājatāntaparicchadām //
Rām, Ay, 41, 27.1 taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ /
Rām, Ay, 84, 2.1 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
Rām, Ay, 85, 15.3 sarvās tumburuṇā sārdham āhvaye saparicchadāḥ //
Rām, Ay, 86, 1.1 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ /
Rām, Ay, 86, 34.2 āsthāya prayayau śrīmān bharataḥ saparicchadaḥ //
Rām, Ār, 4, 21.1 prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ /
Rām, Ār, 30, 8.1 viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam /
Rām, Ār, 33, 9.1 daśāsyo viṃśatibhujo darśanīyaparicchadaḥ /
Rām, Ār, 39, 13.2 pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ //
Rām, Ār, 49, 20.1 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ /
Rām, Ār, 61, 6.2 kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ //
Rām, Ki, 32, 24.1 nātṛptān nāti ca vyagrān nānudāttaparicchadān /
Rām, Su, 1, 5.1 kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ /
Rām, Su, 5, 13.1 mahātmano mahad veśma mahāratnaparicchadam /
Rām, Yu, 67, 12.1 jājvalyamāno vapuṣā tapanīyaparicchadaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 30.2 cintayetāṃ janapadāṃs tadācāraparicchadau //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 395.1 atha kanthājaracchattrapādukādiparicchadān /
BKŚS, 18, 397.1 āstīrṇaparṇaśayyās te tato nyastaparicchadāḥ /
BKŚS, 21, 144.1 pāviśann eva cāpaśyan naradhātuparicchadam /
BKŚS, 22, 167.1 khaṭvāṅgādikam ādāya kāpālikaparicchadam /
Divyāvadāna
Divyāv, 7, 134.0 alpaparicchado 'sau gṛhapatiḥ //
Kāmasūtra
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 6, 5, 25.2 mahārhair bhāṇḍaiḥ paricārakaiśca gṛhaparicchadasyojjvalateti rūpājīvānāṃ lābhātiśayaḥ //
Liṅgapurāṇa
LiPur, 1, 31, 32.2 sapatnīkā mahābhāgāḥ saputrāḥ saparicchadāḥ //
LiPur, 1, 85, 90.2 paścānnivedayeddevi ātmānaṃ saparicchadam //
Matsyapurāṇa
MPur, 120, 1.1 sa tvāśramapade ramye tyaktāhāraparicchadaḥ /
MPur, 161, 84.1 upāsanti mahātmānaṃ sarve divyaparicchadāḥ /
Suśrutasaṃhitā
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Viṣṇupurāṇa
ViPur, 1, 9, 124.1 mā naḥ kośaṃ tathā goṣṭhaṃ mā gṛhaṃ mā paricchadam /
ViPur, 3, 18, 44.2 na tena saṃkaraṃ kuryādgṛhāsanaparicchadaiḥ //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 4.1 papraccha ratham ārūḍhaḥ kārtasvaraparicchadam /
BhāgPur, 3, 21, 36.1 manuḥ syandanam āsthāya śātakaumbhaparicchadam /
BhāgPur, 3, 22, 23.2 dampatyoḥ paryadāt prītyā bhūṣāvāsaḥ paricchadān //
BhāgPur, 3, 33, 16.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 9, 56.1 prākārair gopurāgāraiḥ śātakumbhaparicchadaiḥ /
BhāgPur, 4, 9, 61.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 22, 44.1 prāṇā dārāḥ sutā brahmangṛhāśca saparicchadāḥ /
Bhāratamañjarī
BhāMañj, 13, 728.1 dhanaṃ gamayatāṃ bhūri gṛhāṃśca suparicchadān /
Garuḍapurāṇa
GarPur, 1, 127, 19.1 kanakakroḍasahitaṃ saṃnivedya paricchadam /
Kathāsaritsāgara
KSS, 2, 2, 193.1 taṃ ca caurasamākrāntaṃ sapitṛvyaparicchadam /
KSS, 3, 2, 3.1 tatra prāptaṃ viditvā ca vatseśaṃ saparicchadam /
KSS, 3, 2, 90.1 athoccacāla vatseśo bhuktapītaparicchadaḥ /
KSS, 3, 4, 40.2 yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ //
KSS, 3, 4, 212.2 tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām //
KSS, 3, 5, 115.1 evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ /
KSS, 3, 6, 222.1 krameṇa nagarīṃ prāpa kṣitīśaḥ saparicchadaḥ /
KSS, 4, 2, 61.1 kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ /
KSS, 5, 1, 90.1 śanaiścojjayinīṃ prāpya mādhavaḥ saparicchadaḥ /
KSS, 5, 1, 128.1 apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam /
KSS, 5, 2, 115.2 tadaiva svagṛhaṃ sādhur nināya saparicchadam //
KSS, 6, 2, 14.2 śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduśca paricchadam //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 2.2 vāmādiśaktibhir yuktaṃ saptakoṭiparicchadam //
Skandapurāṇa
SkPur, 15, 5.2 saṃvṛtya ratibhartāramadahatsaparicchadam //
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
Āryāsaptaśatī
Āsapt, 2, 650.1 sahagharmacāriṇī mama paricchadaḥ sutanu neha sandehaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 6.1 cāturvarṇyasutāḥ sarve bhojitāḥ saparicchadāḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 21.2 dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ //