Occurrences

Arthaśāstra
Buddhacarita
Garbhopaniṣat
Mahābhārata
Saṅghabhedavastu
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Śukasaptati
Haṃsadūta
Kokilasaṃdeśa

Arthaśāstra
ArthaŚ, 1, 18, 11.1 mātuḥ parijanopagraheṇa vā ceṣṭeta //
Buddhacarita
BCar, 5, 80.1 atha sa pariharanniśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ /
Garbhopaniṣat
GarbhOp, 1, 6.1 yan mayā parijanasyārthe kṛtaṃ karma śubhāśubham /
Mahābhārata
MBh, 1, 201, 12.2 bhaginyo mātaro bhāryāstayoḥ parijanastathā //
MBh, 3, 188, 82.2 janaṃ parijanaṃ cāpi yugānte paryupasthite //
MBh, 5, 103, 7.1 so 'haṃ prāṇān vimokṣyāmi tathā parijano mama /
MBh, 12, 149, 102.3 mṛtasya taṃ parijanam ūcatustau kṣudhānvitau //
MBh, 12, 162, 23.3 saṃgṛhṇantaḥ parijanaṃ svāmyarthaparamāḥ sadā //
MBh, 13, 38, 16.1 anarthitvānmanuṣyāṇāṃ bhayāt parijanasya ca /
MBh, 13, 38, 23.1 alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca /
MBh, 13, 128, 42.1 bhukte parijane paścād bhojanaṃ dharma ucyate /
MBh, 14, 93, 7.3 uñcham aprāptavān eva sārdhaṃ parijanena ha //
MBh, 15, 5, 11.1 karotyāhāram iti māṃ sarvaḥ parijanaḥ sadā /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amaruśataka
AmaruŚ, 1, 15.2 ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ //
AmaruŚ, 1, 18.1 kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati /
AmaruŚ, 1, 65.2 itthaṃ tasyāḥ parijanakathā kopavegopaśāntau bāṣpodbhedais tadanu sahasā na sthitaṃ na prayātam //
AmaruŚ, 1, 75.1 āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 41.1 tataḥ parijanaṃ dṛṣṭvā prasuptam abhavan mama /
BKŚS, 17, 90.1 alapat sānudāsasya prītaḥ parijanas tataḥ /
BKŚS, 18, 108.2 krandatparijanā kṛcchrāt parisaṃsthāpitā mayā //
BKŚS, 18, 616.2 sphītaiḥ parijanaṃ ca svaṃ vibhavaiḥ samayojayam //
BKŚS, 20, 157.1 tasmin parijano divyaiḥ prakārair mām upācarat /
BKŚS, 21, 77.2 vyagraḥ parijanaḥ sarvas tatra tatrābhidhāvati //
BKŚS, 21, 81.2 ayaṃ parijanas tatra tatratatrākulākulaḥ //
BKŚS, 28, 50.1 tataḥ parijanas tasyāḥ prāha māṃ rājadārikā /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 5, 15.1 tasminnavasare mālavendramahiṣī parijanaparivṛtā duhitṛkelīvilokanāya taṃ deśamavāpa /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 329.1 raktataro hi tasyāḥ parijano na rahasyaṃ bhetsyatīti //
DKCar, 2, 4, 32.0 mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 5, 39.1 kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā //
DKCar, 2, 5, 66.1 eṣā khalu nikhilaparijanasaṃbādhasaṃlakṣitāyāḥ sakhī rājadārikāyāḥ //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 172.1 parijanaṃ ca dākṣiṇyanidhirātmādhīnamakarot //
DKCar, 2, 6, 181.1 tāṃ ca durbhagāṃ tadāprabhṛtyeva neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parijanaśca paribabhūva //
DKCar, 2, 6, 217.1 parijanaśca bhūyānarthavaśātsamājagāma //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
DKCar, 2, 9, 30.0 rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitroḥ samīpe gatāgatamakurvan //
Divyāvadāna
Divyāv, 10, 25.1 sarvaśca parijanaḥ kālagataḥ //
Divyāv, 19, 365.1 rājā bāhyaṃ parijanaṃ dṛṣṭvā indriyāṇyutkṣipati //
Divyāv, 19, 368.1 deva nāyaṃ vadhūjanaḥ bāhyo 'yaṃ parijanaḥ //
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 109.1 nivāritaparijanaśca tena dvitīyena sādhunā saha caraṇābhyām eva savinayamupasasarpa //
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Harṣacarita, 2, 23.1 avadhṛtalekhārthaśca samutsāritaparijanaḥ saṃdeśaṃ pṛṣṭavān //
Kirātārjunīya
Kir, 10, 9.2 bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām //
Kir, 10, 44.1 nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ /
Kāmasūtra
KāSū, 3, 3, 5.7 dūre sthitā paśyatu mām iti manyamānā parijanaṃ savadanavikāram ābhāṣate /
KāSū, 3, 3, 5.13 parijanānavaṣṭabhya tāstāśca līlā darśayati /
KāSū, 4, 1, 35.4 parijane dākṣiṇyam /
KāSū, 4, 1, 39.2 tatrāpi nāyakaparijanādhiṣṭhitāyā nātikālam avasthānam aparivartitapravāsaveṣatā ca //
KāSū, 4, 2, 7.2 parijanavarge adhikānukampā /
KāSū, 4, 2, 42.1 dākṣiṇyena parijane sarvatra saparihāsā mitreṣu pratipattiḥ /
KāSū, 4, 2, 44.6 parijane mitravarge cādhikaṃ viśrāṇanam /
KāSū, 4, 2, 49.1 parijane dākṣiṇyam /
KāSū, 5, 2, 7.9 pūrvapravṛtteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ /
KāSū, 5, 6, 6.3 sukhapraveśitām apasārabhūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /
KāSū, 6, 3, 4.8 pūrvasaṃsṛṣṭāyāśca parijanena mithaḥ kathayati //
KāSū, 6, 3, 9.3 narmaṇi cānyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca /
Tantrākhyāyikā
TAkhy, 2, 5.1 ahaṃ saparijanas tena varte //
Viṣṇupurāṇa
ViPur, 4, 12, 24.1 vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasametā śaibyā draṣṭum adhiṣṭhānadvāram āgatā //
ViPur, 6, 5, 34.2 hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ //
Śatakatraya
ŚTr, 1, 22.1 dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane prītiḥ sādhujane nayo nṛpajane vidvajjane cārjavam /
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
ŚTr, 3, 16.1 bhikṣāśataṃ tad api nīrasam ekavāraṃ śayyā ca bhūḥ parijano nijadehamātram /
ŚTr, 3, 82.1 māne mlāyini khaṇḍite ca vasuni vyarthe prayāte 'rthini kṣīṇe bandhujane gate parijane naṣṭe śanair yauvane /
Garuḍapurāṇa
GarPur, 1, 53, 13.1 kadannabhukparijano na ca śobhanavastradhṛk /
GarPur, 1, 115, 65.1 anarthitvānmanuṣyāṇāṃ bhiyā parijanasya ca /
Gītagovinda
GītGov, 7, 65.2 śvasiti na sā parijanahasanena //
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
Hitopadeśa
Hitop, 2, 77.2 avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ /
Hitop, 3, 60.14 tatas tena vyāghrasiṃhādīn uttamaparijanān prāpya sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ /
Kathāsaritsāgara
KSS, 1, 4, 110.1 utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ /
KSS, 1, 6, 122.2 kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat //
KSS, 5, 3, 45.1 tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt /
KSS, 5, 3, 71.1 sarvaḥ parijanaścāyaṃ mayaiva saha yāsyati /
KSS, 5, 3, 274.1 svasvaniyogavyāpṛtaparijanavanitābhinanditāgamanaḥ /
Narmamālā
KṣNarm, 2, 67.1 athāhūtaḥ parijanairvaidyo madyāmiṣapriyaḥ /
Śukasaptati
Śusa, 3, 2.7 prasādadhanadānairvaśīkṛto 'khilo 'pi parijanavargaḥ /
Śusa, 3, 2.9 vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
Śusa, 23, 30.2 ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati /
Haṃsadūta
Haṃsadūta, 1, 4.2 dṛgambhogambhīrīkṛtamihiraputrīlaharibhir vilīnā dhūlināmupari parivavre parijanaiḥ //
Haṃsadūta, 1, 38.1 muhuḥ śūnyāṃ dṛṣṭiṃ vahasi rahasi dhyāyasi sadā śṛṇoṣi pratyakṣaṃ na parijanavijñāpanaśatam /
Haṃsadūta, 1, 88.2 vrajānandinnandīśvara dayita nandātmaja hare sadeti krandantī parijanaśucaṃ kandalayati //
Haṃsadūta, 1, 95.1 pratīkārārambhaślathamatibhir udyatpariṇater vimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ /
Kokilasaṃdeśa
KokSam, 1, 43.2 dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiṃcit kuru nanu girā vyajyate sannasaṃśca //
KokSam, 2, 18.1 sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /
KokSam, 2, 38.1 prāptālambā parijanakaraiḥ prāpya vā citraśālāṃ mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya /
KokSam, 2, 39.1 kopaṃ caṇḍi tyaja parijane daivamatrāparāddhaṃ yenākāṇḍe samaghaṭi mahānāvayorviprayogaḥ /