Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendratantra
Mṛgendraṭīkā
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrāloka
Śyainikaśāstra
Abhinavacintāmaṇi
Bhramarāṣṭaka
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aṣṭasāhasrikā
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
Carakasaṃhitā
Ca, Vim., 8, 93.1 tatra bhūmiparīkṣā āturaparijñānahetorvā syādauṣadhaparijñānahetorvā /
Ca, Vim., 8, 93.1 tatra bhūmiparīkṣā āturaparijñānahetorvā syādauṣadhaparijñānahetorvā /
Ca, Vim., 8, 93.2 tatra tāvadiyamāturaparijñānahetoḥ /
Ca, Vim., 8, 93.4 auṣadhaparijñānahetostu kalpeṣu bhūmiparīkṣā vakṣyate //
Lalitavistara
LalVis, 4, 4.50 skandhakauśalyaṃ dharmālokamukhaṃ duḥkhaparijñānatāyai saṃvartate /
Mahābhārata
MBh, 2, 32, 5.2 kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī //
MBh, 3, 147, 23.2 yat te mama parijñāne kautūhalam ariṃdama /
MBh, 3, 148, 38.1 yacca te matparijñāne kautūhalam ariṃdama /
MBh, 8, 28, 7.1 āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām /
MBh, 12, 41, 10.1 kṛtākṛtaparijñāne tathāyavyayacintane /
MBh, 12, 108, 3.2 duṣṭasya ca parijñānam aduṣṭasya ca lakṣaṇam //
MBh, 12, 261, 16.2 vedavādāparijñānaṃ satyābhāsam ivānṛtam //
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Kāmasūtra
KāSū, 5, 6, 19.1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 341.1 samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām /
KātySmṛ, 1, 476.2 jayapatraṃ tato dadyāt parijñānāya pārthivaḥ //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 2, 132.24 skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 136.16 nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.18 āha kiṃ parijñānamātrād eva tadyogaḥ prāpyate /
PABh zu PāśupSūtra, 5, 8, 16.0 āha kim etānīndriyāṇi parijñānamātrād eva jitāni bhavanti pradhānavat //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 2.0 tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 10, 21.1, 3.0 evaṃ dravyādīnāṃ sādharmyavaidharmyaparijñānād vairāgyadvāreṇa jñānotpatteḥ ātmā jñātavyaḥ ityādivākyebhyaścopāsākrameṇa vijñānāvāpterniḥśreyasādhigamaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 319.2 āgāmibhadranṛpatiparijñānāya pārthivaḥ //
Acintyastava
Acintyastava, 1, 20.2 viparītaparijñānam indriyānāṃ tvam ūcivān //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 7.1 kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 21, 15.1 mantrasya ca parijñānaṃ karmaśuddhir madarpaṇam /
Garuḍapurāṇa
GarPur, 1, 72, 13.1 agnimātrāparijñāne dāhadoṣaiśca dūṣitaḥ /
Hitopadeśa
Hitop, 3, 70.7 na hy auṣadhaparijñānād vyādheḥ śāntiḥ kvacid bhavet //
Kathāsaritsāgara
KSS, 3, 4, 215.2 tatsvarūpaparijñānasotsukaṃ sā tamabravīt //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 18.1 ekatra parijñānābhāvāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 30.1 vaśyākrāntis tatparijñānayogo bhogānicchā vighnasaṃghavyapāyaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
Rasārṇava
RArṇ, 1, 45.1 mantratantraparijñāne rasayogasya dūṣakāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 13.2, 3.0 trividhamalāpekṣayā trividhaṃ parijñānam hīnapurīṣasya trirātram madhyapurīṣasya pañcarātram utkṛṣṭapurīṣasya saptarātram iti //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
Skandapurāṇa
SkPur, 20, 56.2 kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te /
Smaradīpikā
Smaradīpikā, 1, 14.1 iṅgitasya parijñānaṃ dūtyāś ca tadanantaram /
Tantrāloka
TĀ, 2, 41.1 etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate /
Śyainikaśāstra
Śyainikaśāstra, 3, 32.2 mṛgayāyāstu saṃkṣepāt parijñānāya kathyate //
Abhinavacintāmaṇi
ACint, 1, 18.1 vyādhes tattvaparijñānaṃ vedanāyāś ca nigrahaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 18.1, 1.0 ekatra parijñānābhāvād iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 221, 16.2 kā śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me //
Sātvatatantra
SātT, 1, 18.1 mahattattvam abhūt tattatparijñānakriyātmakam /