Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 35, 2.1 tisro jihvasya samidhaḥ parijmano 'gner akṛṇvann uśijo amṛtyave /
Taittirīyasaṃhitā
TS, 2, 1, 11, 1.7 mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān /
Ṛgveda
ṚV, 1, 6, 9.1 ataḥ parijmann ā gahi divo vā rocanād adhi /
ṚV, 1, 20, 3.1 takṣan nāsatyābhyām parijmānaṃ sukhaṃ ratham /
ṚV, 1, 46, 14.1 yuvor uṣā anu śriyam parijmanor upācarat /
ṚV, 1, 79, 3.2 aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau //
ṚV, 1, 122, 3.1 mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān /
ṚV, 1, 127, 2.2 parijmānam iva dyāṃ hotāraṃ carṣaṇīnām /
ṚV, 3, 2, 9.1 tisro yahvasya samidhaḥ parijmano 'gner apunann uśijo amṛtyavaḥ /
ṚV, 4, 3, 6.2 parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne //
ṚV, 4, 45, 1.1 eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi /
ṚV, 5, 10, 5.2 parijmāno na vidyutaḥ svāno ratho na vājayuḥ //
ṚV, 5, 41, 12.1 śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṁ iṣiraḥ parijmā /
ṚV, 6, 2, 8.2 parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ //
ṚV, 6, 13, 2.1 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
ṚV, 7, 13, 3.1 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā /
ṚV, 7, 40, 6.2 mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu //
ṚV, 8, 72, 10.1 siñcanti namasāvatam uccācakram parijmānam /
ṚV, 10, 39, 1.1 yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā /
ṚV, 10, 41, 1.2 parijmānaṃ vidathyaṃ suvṛktibhir vayaṃ vyuṣṭā uṣaso havāmahe //
ṚV, 10, 92, 5.2 yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate //
ṚV, 10, 93, 4.1 te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā /
ṚV, 10, 93, 7.2 ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ //
ṚV, 10, 106, 3.2 agnir iva devayor dīdivāṃsā parijmāneva yajathaḥ purutrā //