Occurrences

Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Viṣṇupurāṇa
Śatakatraya
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Haṃsadūta
Rasaratnasamuccayabodhinī

Amaruśataka
AmaruŚ, 1, 74.1 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
AmaruŚ, 1, 106.1 anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ /
Bhallaṭaśataka
BhallŚ, 1, 64.1 kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 40.2 pāne pariṇatiṃ yāti pratibuddhaḥ pipāsitaḥ //
BKŚS, 16, 77.1 mayā tu jātatarṣeṇa pāne pariṇatiṃ gate /
Laṅkāvatārasūtra
LAS, 2, 132.25 svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ /
Viṣṇupurāṇa
ViPur, 3, 9, 18.1 vayaḥpariṇatau rājankṛtakṛtyo gṛhāśramī /
ViPur, 3, 11, 92.2 bhavatvetatpariṇatau mamāstvavyāhataṃ sukham //
Śatakatraya
ŚTr, 1, 99.1 guṇavad aguṇavad vā kurvatā kāryajātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena /
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
ŚTr, 3, 86.2 mano mandaspandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 22.2 sādhāraṇyāt phalapariṇateḥ saṃghaśo badhyamānāṃ śaktyā kāmaṃ madhuvijayinas tvaṃ ca kuryāḥ saparyām //
Kathāsaritsāgara
KSS, 4, 2, 82.2 cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 9.0 na ca mahadahaṃkārādirūpeṇa pariṇateḥ draṣṭā tad draṣṭuṃ śaknoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 107.2, 1.0 asanādikvāthena bhāvitāṃ vākucīṃ mākṣikādibhir yuktāṃ varṣam avalihan pāriṇāmān vayaḥpariṇatijān vikārān jahāti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
Tantrāloka
TĀ, 6, 118.1 janma sattā pariṇatirvṛddhirhrāsaḥ kṣayaḥ kramāt /
Āryāsaptaśatī
Āsapt, 2, 193.2 ekaādimadhyapariṇatiramaṇīyā sādhujanamaitrī //
Āsapt, 2, 614.2 priya kālapariṇatir iyaṃ virajyase yan nakhāṅka iva //
Śyainikaśāstra
Śyainikaśāstra, 1, 30.2 taṃ dānabhogavidhaye sujano niyuṅkte samyak tayoḥ pariṇatiḥ suṣamānupaiti //
Haṃsadūta
Haṃsadūta, 1, 95.1 pratīkārārambhaślathamatibhir udyatpariṇater vimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //