Occurrences

Bhāradvājaśrautasūtra
Vaikhānasagṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Amarakośa
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Gītagovinda
Rasaratnasamuccaya
Ānandakanda
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 9.0 mitrasya tvā cakṣuṣā prekṣa iti pariṇāhaṃ prekṣate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
Aṣṭasāhasrikā
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
Carakasaṃhitā
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Lalitavistara
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
Mahābhārata
MBh, 1, 89, 55.15 yasya yūpāḥ śatavyāmāḥ pariṇāhe 'tha kāñcanāḥ /
MBh, 6, 8, 21.2 pariṇāhastu vṛkṣasya phalānāṃ rasabhedinām //
MBh, 6, 13, 41.1 pariṇāhena ṣaṭtriṃśad vipulatvena cānagha /
Amarakośa
AKośa, 2, 379.2 dairghyamāyāma ārohaḥ pariṇāho viśālatā //
Divyāvadāna
Divyāv, 3, 20.0 tatra bhagavān bhikṣūnāmantrayate sma ārohapariṇāhaṃ nimittaṃ bhikṣavo yūpasya gṛhṇīta antardhāsyatīti //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Kirātārjunīya
Kir, 12, 20.1 kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini /
Liṅgapurāṇa
LiPur, 1, 21, 75.1 vistīrṇapariṇāhaś ca nīlāñjanacayopamaḥ /
LiPur, 1, 48, 3.2 vistārāt triguṇaś cāsya pariṇāho 'numaṇḍalaḥ //
Matsyapurāṇa
MPur, 122, 2.2 vistārāttriguṇaścāpi pariṇāhaḥ samantataḥ //
MPur, 122, 26.1 dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca /
MPur, 124, 7.2 vistārāttriguṇaścāpi pariṇāho'tra maṇḍale //
MPur, 128, 84.1 vaiśvarūpaṃ pradhānasya pariṇāho'sya yaḥ smṛtaḥ /
MPur, 142, 71.2 pariṇāhapramāṇābhyāṃ siṃhaskandhāśca medhinaḥ //
MPur, 145, 7.1 pariṇāhocchraye tulyā jāyante ha kṛte yuge /
Suśrutasaṃhitā
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /
Sūryasiddhānta
SūrSiddh, 1, 26.2 pariṇāhavaśād bhinnā tadvaśād bhāni bhuñjate //
Gītagovinda
GītGov, 4, 23.1 śvasitapavanam anupamapariṇāham /
Rasaratnasamuccaya
RRS, 12, 60.1 vistāre pariṇāhe ca gartāṃ kṛtvā ṣaḍaṅgulām /
Ānandakanda
ĀK, 1, 26, 103.1 tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 30.3, 2.0 tadākāramūṣāyā gāmbhīryadairghyapariṇāhāḥ ṣaḍaṅgulamitāḥ kāryāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 56.1 parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśadyojanāni pariṇāhena saptānāṃ ratnānām //
SDhPS, 6, 75.1 yojanasahasraṃ samucchrayeṇa pañcayojanaśatāni pariṇāhena //
SDhPS, 11, 1.1 atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena //
SDhPS, 11, 51.1 ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ //
SDhPS, 11, 61.1 teṣāṃ ca ratnavṛkṣāṇāṃ pañcayojanaśatānyārohapariṇāho 'nupūrvaśākhāpatrapuṣpaphalopetaḥ //
SDhPS, 11, 62.1 sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //