Occurrences

Atharvaveda (Śaunaka)
Vaikhānasaśrautasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mahācīnatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 10, 7, 38.2 tasmiṃ chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 4.0 brahmavaniṃ tveti pradakṣiṇaṃ purīṣeṇānāvir uparaṃ paryūhya brahma dṛṃheti maitrāvaruṇadaṇḍena parito dṛṃhati //
Mahābhārata
MBh, 1, 134, 14.6 āgneyānyatra kṣiptāni parito veśmanastathā //
MBh, 1, 136, 9.10 gṛhe tatparitaḥ sudhīḥ /
MBh, 1, 141, 22.13 tad vanaṃ paritaḥ pañca yojanaṃ nirmahīruham /
MBh, 1, 184, 5.1 ye cānnam icchanti dadasva tebhyaḥ pariśritā ye parito manuṣyāḥ /
MBh, 1, 208, 20.5 kurvantyo lobhayantyaśca taṃ dvijaṃ paritaḥ sthitāḥ /
MBh, 4, 1, 10.1 santi ramyā janapadā bahvannāḥ paritaḥ kurūn /
MBh, 14, 67, 6.1 dakṣaiśca parito vīra bhiṣagbhiḥ kuśalaistathā /
Rāmāyaṇa
Rām, Ay, 81, 22.2 mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam //
Rām, Ki, 49, 2.1 siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā /
Rām, Su, 28, 28.1 saṃkruddhastaistu parito vidhaman rakṣasāṃ balam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 23.2 dakṣiṇānilaśīteṣu parito jalavāhiṣu //
AHS, Sū., 29, 19.1 eṣitvā samyag eṣiṇyā paritaḥ sunirūpitam /
AHS, Sū., 29, 24.2 āśvāsya parito 'ṅgulyā paripīḍya vraṇaṃ tataḥ //
AHS, Sū., 30, 18.2 paritaḥ sutarāṃ cāto darvyā tam avaghaṭṭayet //
AHS, Nidānasthāna, 4, 17.1 ūrdhvadṛg vīkṣate bhrāntam akṣiṇī paritaḥ kṣipan /
AHS, Nidānasthāna, 9, 8.1 vastyādhmānaṃ tadāsannadeśeṣu parito 'tiruk /
AHS, Nidānasthāna, 15, 18.2 ākṣipet parito gātraṃ dhanurvaccāsya nāmayet //
AHS, Utt., 3, 5.2 nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam //
AHS, Utt., 7, 11.1 parito vikṣipatyaṅgaṃ viṣamaṃ vinatāṅguliḥ /
AHS, Utt., 19, 4.2 kīṭikā iva sarpantīr manyate parito bhruvau //
AHS, Utt., 28, 14.2 jāyate paritastatra prākāraṃ parikheva ca //
AHS, Utt., 28, 20.1 jāyante kṛmayastasya khādantaḥ parito gudam /
AHS, Utt., 40, 78.2 cikitsāśāstram akhilaṃ vyāpya yat paritaḥ sthitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 51.1 ye cāṣṭāv aśrayo ratnaṃ parito lakṣitās tvayā /
BKŚS, 7, 31.2 puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm //
BKŚS, 10, 5.2 mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat //
BKŚS, 16, 47.1 dṛṣṭavān paritaś cāhaṃ kvacid utsṛṣṭalāṅgalān /
BKŚS, 18, 187.1 te 'pi plutair udāttaiś ca vyāhāraiḥ parito diśam /
BKŚS, 18, 397.2 parito mām upāsīnāḥ samapṛcchanta viśramāḥ //
BKŚS, 18, 453.2 chāgān vikretum āyānti kirātāḥ parito diśaḥ //
BKŚS, 18, 514.1 anivṛttadidṛkṣaś ca kānanaṃ parito bhraman /
BKŚS, 18, 631.2 gṛhaṃ tat paritaḥ paśyann apaśyaṃ vanitādvayam //
BKŚS, 20, 94.2 paritaḥ kuṇapaṃ nṛtyaḍ ḍākinīmaṇḍalaṃ kvacit //
BKŚS, 20, 219.2 paritaḥ sphuritasphītamaṇḍalāgrāṃśumaṇḍalam //
BKŚS, 20, 224.2 paritaś cakitaḥ paśyan sāvajñānam ivābravīt //
BKŚS, 20, 379.2 utthitaḥ paritaḥ kacchaṃ paṭuḥ paṭapaṭādhvaniḥ //
BKŚS, 22, 298.2 āptāś ca śreṣṭhinaḥ paurāḥ paritaḥ samupāviśan //
Daśakumāracarita
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 5, 25.3 tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat /
Kirātārjunīya
Kir, 1, 14.1 vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ /
Kir, 2, 2.1 yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā /
Kir, 2, 55.2 paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam //
Kir, 4, 8.1 navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau /
Kir, 6, 6.1 prababhūva nālam avalokayituṃ paritaḥ sarojarajasāruṇitam /
Kir, 6, 17.1 adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ /
Kir, 11, 3.1 jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ /
Kir, 12, 44.2 bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire //
Kir, 14, 34.2 gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñcīva cakāra saṃhatiḥ //
Kir, 16, 47.2 antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām //
Kir, 18, 11.2 caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ //
Kir, 18, 37.2 parito duritāni yaḥ punīte śiva tasmai pavanātane namas te //
Liṅgapurāṇa
LiPur, 1, 92, 12.2 virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiś ca ketakaiḥ //
LiPur, 2, 3, 10.1 samāsīnāstu parito gānabandhuṃ tatastataḥ /
LiPur, 2, 25, 33.2 parito bilabāhye tu paṭṭikārdhāṅgulena tu //
LiPur, 2, 28, 19.2 parito nava kuṇḍāni caturasrāṇi kārayet //
LiPur, 2, 30, 7.1 veṣṭayitvā navairvastraiḥ paritaḥ pūjayetkramāt /
LiPur, 2, 31, 5.2 nyāsaṃ tu paritaḥ kuryādvighneśānparibhāgataḥ //
LiPur, 2, 33, 3.2 phalāni padmarāgaiśca parito 'sya suśobhayet //
LiPur, 2, 47, 16.2 lakṣayetparito liṅgamīśānena pratiṣṭhitam //
Matsyapurāṇa
MPur, 20, 29.1 pipīlikāmanunayanparitaḥ kīṭakāmukaḥ /
MPur, 58, 7.2 vedyāśca parito gartā ratnimātrāstrimekhalāḥ //
MPur, 58, 22.2 caturasraṃ ca parito vṛttaṃ madhye suśobhanam //
MPur, 81, 13.2 ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam //
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 123, 46.2 svādūdakasya paritaḥ śailastu parimaṇḍalaḥ //
Suśrutasaṃhitā
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Utt., 12, 7.2 sapadmakair dhautaghṛtapradigdhair akṣṇoḥ pralepaṃ paritaḥ prakuryāt //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
Viṣṇupurāṇa
ViPur, 1, 4, 28.2 śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 7.1 nipātayantyaḥ paritastaṭadrumānpravṛddhavegaiḥ salilair anirmalaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 8.2 kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo'ruṇitās taṭinyaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 19.1 yathaivādarśamadhyasthe rūpe 'ntaḥ paritas tu saḥ /
Aṣṭāvakragīta, 1, 19.2 tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 12.1 bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām /
BhāgPur, 11, 7, 62.2 paritaḥ kānane tasminn arthinau ceratuś ciram //
Garuḍapurāṇa
GarPur, 1, 46, 11.1 aṣṭamaś cāpavatsaś ca parito brahmaṇaḥ smṛtāḥ /
GarPur, 1, 69, 20.1 tadyojanānāṃ paritaḥ sahasraṃ sarvānanarthān vimukhīkaroti /
GarPur, 1, 150, 17.2 ūrdhvaṃ samīkṣate bhrāntamakṣiṇī paritaḥ kṣipan //
GarPur, 1, 158, 8.2 bastyādhmānaṃ tadāsannadeśo hi parito 'tiruk //
GarPur, 1, 166, 18.1 sa kṣipetparito gātraṃ hanuṃ vā cāsya nāmayet /
Kathāsaritsāgara
KSS, 3, 4, 5.2 sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva //
Mahācīnatantra
Mahācīnatantra, 7, 20.2 mahadbhiḥ parito jñānaṃ sarvaṃ tadavaśeṣataḥ //
Rasaprakāśasudhākara
RPSudh, 1, 16.1 paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam /
RPSudh, 1, 49.1 mukhe saptāṅgulāyāmā paritastridaśāṃgulā /
RPSudh, 4, 87.2 tasyopari ca patrāṇi samāni parito nyaset //
Rasaratnasamuccaya
RRS, 5, 32.1 kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /
RRS, 9, 53.1 gartasya paritaḥ kuryātpālikām aṅgulocchrayām /
RRS, 9, 58.2 gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam //
Rasaratnākara
RRĀ, Ras.kh., 4, 57.1 śuṣke gajapuṭaṃ deyaṃ parito'raṇyakotpalaiḥ /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 8, 126.1 cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /
Rasendracūḍāmaṇi
RCūM, 5, 20.2 sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //
RCūM, 5, 48.2 gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām //
RCūM, 5, 54.2 gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //
RCūM, 14, 32.1 kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
RCūM, 15, 49.2 bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //
Rasādhyāya
RAdhy, 1, 247.1 niraghnatat samastaṃ ca parito vastramṛtsnayā /
RAdhy, 1, 363.2 vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 2.0 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
Rājanighaṇṭu
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
Tantrāloka
TĀ, 6, 221.2 gale hṛdi ca bindvarṇavisargau paritaḥsthitau //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 17.1 parito bhāvayenmantrī parikhāto manoharam /
Ānandakanda
ĀK, 1, 2, 30.2 sarobhiḥ śītalajale paritaḥ pariveṣṭite //
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 3, 17.1 paritaḥ sarvatobhadraṃ śrīgaurītilakaṃ likhet /
ĀK, 1, 15, 48.2 samyak śuṣke ca paritaḥ karīṣaiḥ paripūrayet //
ĀK, 1, 16, 117.1 vitṛṇaṃ paritaḥ kṛtvā khātvāmbu pariṣecayet /
ĀK, 1, 19, 126.2 paritaḥ pravahatkulyātaraṅgānilaśītale //
ĀK, 1, 21, 4.2 parito valabhiṃ kṛtvā bhittiṃ trivalayāṃ śubhām //
ĀK, 1, 26, 20.2 sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //
ĀK, 1, 26, 48.2 gartasya paritaḥ kuryātpālikāmaṅgulocchrayām //
ĀK, 1, 26, 54.2 gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //
Āryāsaptaśatī
Āsapt, 2, 44.1 anupetya nīcabhāvaṃ bālaka parito gabhīramadhurasya /
Āsapt, 2, 361.1 paritaḥ sphuritamahauṣadhimaṇinikare kelitalpa iva śaile /
Āsapt, 2, 467.1 yanmūlam ārdram udakaiḥ kusumaṃ pratiparva phalabharaḥ paritaḥ /
Āsapt, 2, 508.1 vicarati paritaḥ kṛṣṇe rādhāyāṃ rāgacapalanayanāyām /
Āsapt, 2, 571.2 majjitum ivālavāle paritas tarumūlam āśrayati //
Śyainikaśāstra
Śyainikaśāstra, 3, 61.1 kukkuraiḥ parito'nviṣya ciramāyāsya karkaśam /
Śyainikaśāstra, 5, 21.2 parito vāpitodbhūtayavāṅkuravirājite //
Śyainikaśāstra, 6, 22.2 saṃcārayet sa parito maṇḍalāni pṛthak pṛthak //
Śyainikaśāstra, 6, 27.2 śyainikasya prabhavataḥ paritaḥ paricārakaiḥ //
Śyainikaśāstra, 7, 1.1 evaṃ vihṛtya paritaḥ śrānto viśrāmamarhati /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 31.1 vilipya parito vaktre mudrāṃ dattvā ca śoṣayet /
Bhāvaprakāśa
BhPr, 7, 3, 170.2 vilipya parito vaktre mudrāṃ dattvā viśoṣayet //
Haribhaktivilāsa
HBhVil, 4, 5.2 bhaktyā tat parito limped abhyukṣec ca tadaṅganam //
Haṃsadūta
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 42.1 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 29.1 ajīrṇe tu bhavennāḍī kaṭhinā parito jaḍā /
Nāḍīparīkṣā, 1, 60.2 madātyaye ca sūkṣmā syātkaṭhinā parito jaḍā //
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 95.1 gartasya paritaḥ kuryāt pālikām aṅgulocchritām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 231, 34.1 oṅkāratīrthaparitaḥ parvatād amarakaṇṭāt /
SkPur (Rkh), Revākhaṇḍa, 232, 9.1 sāritaḥ paritaḥ santi satīrthāstu sahasraśaḥ /
Yogaratnākara
YRā, Dh., 300.2 puṣpāṇi māṣamātrāṇi paritaḥ sthāpayettataḥ //