Occurrences

Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 22, 9.5 eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
Aṣṭasāhasrikā
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 3.5 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 4.4 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
Buddhacarita
BCar, 12, 57.2 sukhaduḥkhaparityāgādavyāpārācca cetasaḥ //
BCar, 12, 73.2 atyantastatparityāgaḥ satyātmani na vidyate //
BCar, 12, 76.1 ahaṃkāraparityāgo yaścaiṣa parikalpyate /
BCar, 12, 76.2 satyātmani parityāgo nāhaṃkārasya vidyate //
BCar, 12, 82.2 tasmātsarvaparityāgānmanye kṛtsnāṃ kṛtārthatām //
Carakasaṃhitā
Ca, Sū., 11, 4.2 kasmāt prāṇaparityāge hi sarvatyāgaḥ /
Lalitavistara
LalVis, 13, 144.6 sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma /
Mahābhārata
MBh, 1, 2, 105.7 hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt /
MBh, 1, 107, 30.2 tasya śāntiḥ parityāge puṣṭyā tvapanayo mahān //
MBh, 1, 148, 10.4 parityāgaṃ necchamānā vasāmo nagare tataḥ /
MBh, 1, 150, 5.3 parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ //
MBh, 1, 215, 11.33 asthāne vā parityāgaṃ kartuṃ me dvijasattamāḥ /
MBh, 1, 221, 21.2 śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt /
MBh, 3, 59, 10.2 kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā //
MBh, 3, 131, 14.2 śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhviti manyase //
MBh, 3, 198, 91.2 kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam //
MBh, 3, 245, 30.1 tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ /
MBh, 3, 245, 34.2 vrīhidroṇaparityāgād yat phalaṃ prāpa mudgalaḥ //
MBh, 3, 297, 34.3 bhayaṃ vai mānuṣo bhāvaḥ parityāgo 'satām iva //
MBh, 5, 151, 15.1 na cāpi vayam atyarthaṃ parityāgena karhicit /
MBh, 5, 172, 10.2 bhaktānāṃ hi parityāgo na dharmeṣu praśasyate //
MBh, 5, 177, 14.2 na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃcana //
MBh, 6, BhaGī 18, 7.2 mohāttasya parityāgastāmasaḥ parikīrtitaḥ //
MBh, 7, 12, 7.3 tathā tava parityāgo na me rājaṃścikīrṣitaḥ //
MBh, 7, 87, 1.3 pārthācca bhayam āśaṅkan parityāgānmahīpateḥ //
MBh, 8, 30, 83.2 āturāṇāṃ parityāgaḥ svadārasutavikrayaḥ /
MBh, 11, 12, 9.2 yad anāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa //
MBh, 12, 32, 22.2 evam ātmaparityāgastava rājanna śobhanaḥ //
MBh, 12, 35, 10.1 svadharmasya parityāgaḥ paradharmasya ca kriyā /
MBh, 12, 57, 7.2 utpathapratipannasya parityāgo vidhīyate //
MBh, 12, 61, 17.1 tasya dehaparityāgād iṣṭāḥ kāmākṣayā matāḥ /
MBh, 12, 123, 14.3 sa dharmārthaparityāgāt prajñānāśam ihārchati //
MBh, 12, 149, 61.2 mṛtasyāsya parityāgāt tāpo vai bhavitā dhruvam //
MBh, 12, 152, 5.1 akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ /
MBh, 12, 171, 16.2 prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate //
MBh, 12, 284, 23.2 upabhogaparityāgaḥ phalānyakṛtakarmaṇām //
MBh, 12, 329, 26.5 te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti /
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 13, 118, 2.1 duḥkhaṃ prāṇaparityāgaḥ puruṣāṇāṃ mahāmṛdhe /
MBh, 14, 38, 8.1 upekṣā brahmacaryaṃ ca parityāgaśca sarvaśaḥ /
Manusmṛti
ManuS, 2, 95.2 prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate //
Rāmāyaṇa
Rām, Bā, 52, 12.1 na parityāgam arheyaṃ matsakāśād ariṃdama /
Rām, Ay, 21, 9.1 bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ /
Rām, Ay, 52, 19.3 rāmasya tu parityāge na hetum upalakṣaye //
Rām, Yu, 70, 36.1 arthasyaite parityāge doṣāḥ pravyāhṛtā mayā /
Rām, Utt, 98, 3.1 lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca /
Bodhicaryāvatāra
BoCA, 8, 3.2 tasmādetatparityāge vidvānevaṃ vibhāvayet //
BoCA, 8, 113.2 ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 117.2 lobhanīyam idaṃ dravyaṃ na parityāgam arhati //
BKŚS, 21, 160.2 raktadāraparityāgam ācaranti na sādhavaḥ //
Daśakumāracarita
DKCar, 2, 1, 22.1 sahasva vāsu māsadvayam iti prāṇaparityāgarāgiṇīṃ prāṇasamāṃ samāśvāsyārivaśyatāmayāsīt //
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 9, 42.0 āryāḥ yadyevam yasminneva kāle sthātavyaṃ tasminneva kāle 'smākaṃ parityāgas kriyate //
Divyāv, 13, 28.1 tadasya parityāgaḥ kriyatām //
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //
Divyāv, 18, 431.1 sumatirāha vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ //
Divyāv, 18, 431.1 sumatirāha vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 40.2 parityāgasya kartavyo nāsāṃ catasṛṇām api //
Kūrmapurāṇa
KūPur, 2, 39, 23.1 yastu prāṇaparityāgaṃ kuryāt tatra narādhipa /
Liṅgapurāṇa
LiPur, 1, 43, 23.1 nṛṇāṃ yoniparityāgaḥ sarvathaiva vivekinaḥ /
LiPur, 2, 21, 77.1 varaṃ prāṇaparityāgaśchedanaṃ śiraso 'pi vā /
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
Matsyapurāṇa
MPur, 119, 43.2 sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 156.0 iha vidyamānasyāpyekasya vāsaso malavad avasthitasyāvāsopadeśāt parigrahaparityāga upadiśyate //
PABh zu PāśupSūtra, 1, 10, 5.1 asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 5, 34, 48.2 teṣāmeva parityāgāt sarvakleśakṣayo bhavet //
Viṣṇupurāṇa
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 4, 3, 48.1 ete cātmadharmaparityāgād brāhmaṇaiḥ parityaktā mlecchatāṃ yayuḥ //
ViPur, 4, 13, 156.1 āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kāryaḥ //
ViPur, 4, 19, 15.1 naite mamānurūpā ity abhihitās tanmātaraḥ parityāgabhayāt tatputrāñjaghnuḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 2.2 na hi sarvaparityāgam antareṇa sukhī bhavet //
Bhāgavatapurāṇa
BhāgPur, 11, 19, 23.1 madarthe 'rthaparityāgo bhogasya ca sukhasya ca /
BhāgPur, 11, 20, 27.2 veda duḥkhātmakān kāmān parityāge 'py anīśvaraḥ //
Bhāratamañjarī
BhāMañj, 1, 272.2 naivārhanti parityāgaṃ mānanīyā hi yoṣitaḥ //
BhāMañj, 5, 358.1 sadābhaktaparityāgaḥ svajaneṣu nṛśaṃsatā /
BhāMañj, 6, 174.1 nityakarmaparityāgo mohāttāmasa ucyate /
BhāMañj, 13, 64.2 taistaiḥ prāṇaparityāgaiḥ kāntām āhṛtya gatvarām //
BhāMañj, 13, 177.1 nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ /
BhāMañj, 13, 1136.2 ahaṃkāraparityāgādyogī brahmamayo bhavet //
BhāMañj, 16, 70.1 dhruvaṃ sarvaparityāge na kuryurmunayo matim /
Devīkālottarāgama
DevīĀgama, 1, 39.2 pakṣadvayaparityāge samprāpte naiva cālayet //
DevīĀgama, 1, 46.2 ahaṅkāraparityāgāt sā citirmokṣadāyinī //
Garuḍapurāṇa
GarPur, 1, 83, 67.2 sthānaṃ dehaparityāge gayāyāṃ tu vidhīyate //
Hitopadeśa
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 181.4 parityāgāś ca niḥsaṅgā na bhavanti mahātmanām //
Hitop, 2, 110.4 etadvacanāt tathānuṣṭhite sati tad ārabhya piṅgalakasaṃjīvakayoḥ sarvabandhuparityāgena mahatā snehena kālo 'tivartate /
Hitop, 2, 126.3 varaṃ prāṇaparityāgaḥ śirasā vāpi kartanam /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 4, 44.1 bhīrur yuddhaparityāgāt svayam eva praṇaśyati /
Hitop, 4, 55.11 yā hi prāṇaparityāgamūlyenāpi na labhyate /
Hitop, 4, 63.5 kāko vadati deva svādhīnāhāraparityāgāt sarvanāśo 'yam upasthitaḥ /
Hitop, 4, 66.1 siṃhenoktaṃ bhadra varaṃ prāṇaparityāgo na punar īdṛśe karmaṇi pravṛttiḥ /
Kathāsaritsāgara
KSS, 2, 5, 51.1 kṛtabandhuparityāgā vivāhavidhisatvarā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 6.0 yonimabhitaḥ sarvābādhāścottare ṣaṭsaptatirnetrarogāḥ rājyacintāparityāgād sūkṣmasroto'nusārītyarthaḥ //
Tantrāloka
TĀ, 4, 214.2 na cāpi tatparityāgo niṣparigrahatāpi vā //
TĀ, 11, 48.1 audāsīnyaparityāge prakṣobhānavarohaṇe /
Vātūlanāthasūtras
VNSūtra, 1, 6.1 trikañcukaparityāgān nirākhyapadāvasthitiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 8.0 pāribhāṣikavīryasaṃjñāparityāgena tu śaktiparyāyasya vīryasya lakṣaṇamāha vīryaṃ tv ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Vim., 1, 19.2, 3.0 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa //
ĀVDīp zu Ca, Cik., 1, 75.2, 7.0 tasyānta iti etatprayogaparityāgakāle //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 13.1 karmamātraparityāgaḥ sa tu mokṣāya kevalam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 45.1 svācārasya parityāgaḥ paradharmaparigrahaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 16.2 janasaṅgaparityāgāt ṣaḍbhir yogaḥ prasidhyati //
HYP, Caturthopadeśaḥ, 62.1 jñeyavastuparityāgād vilayaṃ yāti mānasam /
Janmamaraṇavicāra
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 39.2 jalaśaucena vastrāṇāṃ parityāgena mṛṇmayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 175, 8.1 sarvasaṅgaparityāge citte nirviṣayīkṛte /