Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Hitopadeśa

Mahābhārata
MBh, 1, 148, 10.4 parityāgaṃ necchamānā vasāmo nagare tataḥ /
MBh, 1, 150, 5.3 parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ //
MBh, 1, 215, 11.33 asthāne vā parityāgaṃ kartuṃ me dvijasattamāḥ /
MBh, 3, 131, 14.2 śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhviti manyase //
MBh, 5, 177, 14.2 na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃcana //
MBh, 12, 329, 26.5 te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti /
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
Rāmāyaṇa
Rām, Bā, 52, 12.1 na parityāgam arheyaṃ matsakāśād ariṃdama /
Rām, Utt, 98, 3.1 lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca /
Bodhicaryāvatāra
BoCA, 8, 113.2 ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 117.2 lobhanīyam idaṃ dravyaṃ na parityāgam arhati //
BKŚS, 21, 160.2 raktadāraparityāgam ācaranti na sādhavaḥ //
Daśakumāracarita
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 18, 431.1 sumatirāha vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ //
Divyāv, 18, 431.1 sumatirāha vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ //
Kūrmapurāṇa
KūPur, 2, 39, 23.1 yastu prāṇaparityāgaṃ kuryāt tatra narādhipa /
Matsyapurāṇa
MPur, 119, 43.2 sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ //
Viṣṇupurāṇa
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 2.2 na hi sarvaparityāgam antareṇa sukhī bhavet //
Bhāratamañjarī
BhāMañj, 1, 272.2 naivārhanti parityāgaṃ mānanīyā hi yoṣitaḥ //
Hitopadeśa
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /