Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Śukasaptati
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 8, 2, 16.1 yat te vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 8.1 paridhānaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti //
BaudhGS, 1, 7, 10.1 ahatānāṃ ca vāsasāṃ paridhānaṃ sāyaṃ prātaś cālaṅkaraṇam iṣupratodayośca dhāraṇamagniparicaryā ca //
BaudhGS, 1, 11, 5.0 paridhānaprabhṛtyāgnimukhāt kṛtvā daivatamarcayati //
BaudhGS, 2, 1, 11.3 ā vāsasaḥ paridhānād bṛhaspatirviśvedevā abhirakṣantu paścāt iti //
BaudhGS, 2, 7, 16.1 paridhānaprabhṛty āgnimukhāt kṛtvā daivatam āvāhayati /
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścātsvāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 7.1 sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 4.1 agnim upasamādhāya paridhānāntaṃ kṛtvā vadhūm ānīyamānāṃ samīkṣate /
HirGS, 1, 19, 7.12 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 34.0 atha paridhānāni //
JaimGS, 1, 20, 20.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt svāhā /
Kauśikasūtra
KauśS, 7, 6, 5.0 laukikaṃ ca samānām ā paridhānāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 14.0 staraṇayajuṣā vedim abhimṛśya tūṣṇīṃ vā kṛtatvāt paridhiparidhānam //
KātyŚS, 15, 5, 16.0 dīkṣitavasananivṛttir virodhān māhendrādau vā punaḥparidhānaṃ nidhāyaitāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Mahābhārata
MBh, 1, 1, 1.28 prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ /
Rāmāyaṇa
Rām, Ay, 33, 9.1 athātmaparidhānārthaṃ sītā kauśeyavāsinī /
Rām, Utt, 3, 29.2 samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ //
Amarakośa
AKośa, 2, 382.1 antarīyopasaṃvyānaparidhānānyadho'ṃśuke /
Kirātārjunīya
Kir, 9, 1.1 vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ /
Liṅgapurāṇa
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
Matsyapurāṇa
MPur, 47, 145.2 śucaye paridhānāya sadyojātāya mṛtyave //
Viṣṇupurāṇa
ViPur, 2, 7, 23.2 sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ //
ViPur, 3, 9, 20.1 carmakāśakuśaiḥ kuryātparidhānottarīyake /
ViPur, 5, 20, 45.2 balabhadramimaṃ nīlaparidhānamupāgatam //
Garuḍapurāṇa
GarPur, 1, 71, 16.1 varṇasyātivibhutvād yasyāntaḥ svacchakiraṇaparidhānam /
GarPur, 1, 97, 10.1 kṣute niṣṭhīvite svāpe paridhāne 'śrupātane /
Mātṛkābhedatantra
MBhT, 11, 19.1 svīyena paridhānena vāsasā toṣayet svayam /
Śukasaptati
Śusa, 12, 3.3 tasya ca vṛkṣe caṭataḥ paridhānavastraṃ vilagnaṃ nagno 'pi vṛkṣamārūḍhaḥ /
Haribhaktivilāsa
HBhVil, 4, 144.2 saṃmārjya vāsasī dadhyāt paridhānottarīyake //
HBhVil, 4, 161.2 dhārayed vāsasī śuddhe paridhānottarīyake /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 112.2 prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 34.1 paridhānaṃ na jānanti kāścid dṛṣṭvā varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 24.2 śikhāyajñopavīte ca paridhānaṃ varāsane //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /