Occurrences

Carakasaṃhitā
Mahābhārata

Carakasaṃhitā
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Mahābhārata
MBh, 1, 59, 53.2 śrotavyaścaiva satataṃ śrāvyaścaivānasūyatā //
MBh, 1, 61, 101.2 idam aṃśāvataraṇaṃ śrotavyam anasūyatā //
MBh, 3, 198, 73.1 akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ /
MBh, 6, BhaGī 3, 31.2 śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ //
MBh, 12, 10, 2.1 ālasye kṛtacittasya rājadharmānasūyataḥ /
MBh, 12, 60, 52.1 tasmād yaṣṭavyam ityāhuḥ puruṣeṇānasūyatā /
MBh, 12, 68, 48.2 dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā //
MBh, 12, 138, 53.1 saṃgrahānugrahe yatnaḥ sadā kāryo 'nasūyatā /
MBh, 12, 262, 6.1 akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ /
MBh, 12, 297, 12.1 nityaṃ ca bahu dātavyaṃ sādhubhyaścānasūyatā /
MBh, 13, 32, 15.2 śuśrūṣavo 'nasūyantastānnamasyāmi yādava //
MBh, 13, 121, 11.2 tṛṣitāya ca yad dattaṃ hṛdayenānasūyatā //