Occurrences

Lalitavistara

Lalitavistara
LalVis, 4, 4.97 sattvaparipāko dharmālokamukham ātmasukhānadhyavasānāyāparikhedatāyai saṃvartate /
LalVis, 12, 6.1 sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //