Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Tantrāloka
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 1, 27, 1.2 tāsām jarāyubhir vayam akṣyāv api vyayāmasy aghāyoḥ paripanthinaḥ //
AVŚ, 3, 15, 1.2 nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam //
AVŚ, 12, 1, 32.2 svasti bhūme no bhava mā vidan paripanthino varīyo yāvayā vadham //
AVŚ, 14, 2, 11.1 mā vidan paripanthino ya āsīdanti daṃpatī /
Gobhilagṛhyasūtra
GobhGS, 2, 4, 2.0 adhvani catuṣpathān pratimantrayeta nadīś ca viṣamāṇi ca mahāvṛkṣān śmaśānaṃ ca mā vidan paripanthina iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 5.5 mā vidan paripanthino ya āsīdanti dampatī /
KāṭhGS, 26, 5.1 mā vidan paripanthinaḥ sumaṅgalīr iti ca pravāhayate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 8.2 mā tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidan //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 34.2 mā tvā paripariṇo vidan mā tvā paripanthino vidan mā vṛkā aghāyavo vidan /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 6.1 kalyāṇeṣu deśavṛkṣacatuṣpatheṣu mā vidan paripanthina iti japet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 14.0 mā vidan paripanthina iti catuṣpathe //
Ṛgveda
ṚV, 1, 42, 3.1 apa tyam paripanthinam muṣīvāṇaṃ huraścitam /
ṚV, 1, 103, 6.2 ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ //
ṚV, 10, 85, 32.1 mā vidan paripanthino ya āsīdanti dampatī /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 89.0 chandasi paripanthiparipariṇau paryavasthātari //
Mahābhārata
MBh, 2, 17, 13.3 vināśam upayāsyanti ye cāsya paripanthinaḥ /
MBh, 3, 38, 25.3 divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ //
MBh, 3, 232, 17.2 sarvopāyair vimocyās te nigṛhya paripanthinaḥ //
MBh, 3, 292, 11.1 śivāste santu panthāno mā ca te paripanthinaḥ /
MBh, 5, 42, 31.1 śrīḥ sukhasyeha saṃvāsaḥ sā cāpi paripanthinī /
MBh, 6, BhaGī 3, 34.2 tayorna vaśamāgacchet tau hyasya paripanthinau //
MBh, 12, 10, 7.1 ādadānasya ced rājyaṃ ye kecit paripanthinaḥ /
MBh, 12, 10, 8.1 te sadoṣā hatāsmābhī rājyasya paripanthinaḥ /
MBh, 12, 90, 8.1 tasyāṃ prayatamānāyāṃ ye syustatparipanthinaḥ /
MBh, 12, 101, 3.1 nirmaryādā dasyavastu bhavanti paripanthinaḥ /
MBh, 12, 112, 22.2 duṣṭāmātyena vā vīra śarīraparipanthinā //
MBh, 12, 128, 40.2 yūpaṃ chindanti yajñārthaṃ tatra ye paripanthinaḥ //
MBh, 12, 128, 42.1 evaṃ kośasya mahato ye narāḥ paripanthinaḥ /
MBh, 12, 136, 5.1 viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ /
MBh, 12, 140, 11.1 parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ /
MBh, 12, 140, 12.2 te sarve narapāpiṣṭhā dharmasya paripanthinaḥ //
MBh, 13, 30, 4.2 mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ /
MBh, 13, 151, 51.1 mā vighnaṃ mā ca me pāpaṃ mā ca me paripanthinaḥ /
Manusmṛti
ManuS, 7, 107.1 evam vijayamānasya ye 'sya syuḥ paripanthinaḥ /
ManuS, 7, 110.2 tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ //
Rāmāyaṇa
Rām, Ay, 4, 39.1 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ /
Rām, Ay, 22, 10.2 sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ //
Amarakośa
AKośa, 2, 477.2 abhighātiparārātipratyarthiparipanthinaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 145.2 ārtabandhumukhodgīrṇāḥ prayāṇaparipanthinaḥ //
Liṅgapurāṇa
LiPur, 1, 40, 40.2 varṇāśramāṇāṃ ye cānye pāṣaṇḍāḥ paripanthinaḥ //
Matsyapurāṇa
MPur, 144, 21.2 utpasyantīha śāstrāṇāṃ dvāpare paripanthinaḥ //
Viṣṇupurāṇa
ViPur, 3, 17, 43.1 sthitau sthitasya me vadhyā yāvantaḥ paripanthinaḥ /
ViPur, 3, 18, 34.2 hatāśca te 'surā devaiḥ sanmārgaparipanthinaḥ //
ViPur, 6, 7, 3.2 vadhaś ca dharmayuddhena svarājyaparipanthinām //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 28.2 pāṣaṇḍinas te bhavantu sacchāstraparipanthinaḥ //
BhāgPur, 4, 16, 4.2 goptā ca dharmasetūnāṃ śāstā tatparipanthinām //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 108.2 arśoghnī śvayathūtthānaparipanthitayā smṛtā //
Kathāsaritsāgara
KSS, 1, 5, 15.2 ādiśadvadham īrṣyā hi vivekaparipanthinī //
KSS, 3, 1, 19.1 paripanthī ca tatraikaḥ pradyoto magadheśvaraḥ /
KSS, 3, 3, 47.1 ato magadharājena saṃdhātuṃ paripanthinā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 58.2 tadvighātāya jāyante śakrādyāḥ paripanthinaḥ //
Tantrāloka
TĀ, 8, 333.2 nirvairaparipanthinyā tayā bhramitabuddhayaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 6, 5.2, 6.0 avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Vim., 1, 6.2, 3.0 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 4.0 tatra hy uṣṇavīryatā paripanthinī vidyate tena na te vātaṃ janayantītyādy anusaraṇīyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 23.1 tāvaddānaṃ tu yuṣmākaṃ paripanthī na kaścana /
SkPur (Rkh), Revākhaṇḍa, 142, 59.2 tāvaddānaṃ mayā dattaṃ paripanthī na kaścana //