Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Kūrmapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā

Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Vim., 3, 18.1 ityetadbheṣajaṃ proktam āyuṣaḥ paripālanam /
Mahābhārata
MBh, 1, 11, 15.3 daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam //
MBh, 1, 80, 4.1 atithīn annapānaiśca viśaśca paripālanaiḥ /
MBh, 2, 12, 8.3 parigrahānnarendrasya bhīmasya paripālanāt /
MBh, 2, 22, 31.2 bhīmārjunabalopete dharmasya paripālanam //
MBh, 2, 30, 1.2 rakṣaṇād dharmarājasya satyasya paripālanāt /
MBh, 5, 11, 3.1 durbalo 'haṃ na me śaktir bhavatāṃ paripālane /
MBh, 5, 34, 28.2 sa eva yatnaḥ kartavyaḥ svarāṣṭraparipālane //
MBh, 5, 130, 7.3 krūrāya karmaṇe nityaṃ prajānāṃ paripālane //
MBh, 5, 130, 24.2 dānam adhyayanaṃ yajñaṃ prajānāṃ paripālanam //
MBh, 5, 133, 11.2 krūrāya karmaṇe nityaṃ prajānāṃ paripālane /
MBh, 12, 14, 16.1 asatāṃ pratiṣedhaśca satāṃ ca paripālanam /
MBh, 12, 21, 9.1 rājyam eke praśaṃsanti sarveṣāṃ paripālanam /
MBh, 12, 23, 10.2 daṇḍadhāraṇam atyugraṃ prajānāṃ paripālanam //
MBh, 12, 24, 29.1 eṣa dharmaḥ kṣatriyāṇāṃ prajānāṃ paripālanam /
MBh, 12, 60, 20.1 pariniṣṭhitakāryaḥ syānnṛpatiḥ paripālanāt /
MBh, 12, 66, 9.1 pālanāt sarvabhūtānāṃ svarāṣṭraparipālanāt /
MBh, 12, 68, 61.2 prayatnāt kṛtavān vīraḥ prajānāṃ paripālanam //
MBh, 12, 75, 15.1 tābhyāṃ sambhūya kartavyaṃ prajānāṃ paripālanam /
MBh, 12, 76, 25.1 dānam adhyayanaṃ yajñaḥ prajānāṃ paripālanam /
MBh, 12, 137, 102.2 gurur dharmopadeśena goptā ca paripālanāt //
MBh, 12, 140, 33.1 aśiṣṭanigraho nityaṃ śiṣṭasya paripālanam /
MBh, 13, 46, 10.1 utpādanam apatyasya jātasya paripālanam /
MBh, 13, 120, 3.2 kṣātraṃ caiva vrataṃ kīṭa bhūtānāṃ paripālanam /
MBh, 13, 137, 16.1 kṣatriyeṣvāśrito dharmaḥ prajānāṃ paripālanam /
MBh, 14, 37, 3.2 īrṣyepsā paiśunaṃ yuddhaṃ mamatvaṃ paripālanam //
MBh, 14, 93, 32.1 putrārtho vihito hyeṣa sthāvirye paripālanam /
Manusmṛti
ManuS, 9, 27.1 utpādanam apatyasya jātasya paripālanam /
Rāmāyaṇa
Rām, Ay, 20, 21.2 prajā nikṣipya putreṣu putravat paripālane //
Rām, Ay, 98, 32.1 bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt /
Rām, Ay, 104, 13.2 śaktimān asi kākutstha lokasya paripālane //
Rām, Ār, 9, 16.1 mayā caitad vacaḥ śrutvā kārtsnyena paripālanam /
Rām, Ār, 9, 19.1 tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam /
Rām, Ki, 31, 7.1 sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam /
Rām, Yu, 89, 31.2 lakṣaṇaṃ hi mahat tvasya pratijñāparipālanam //
Rām, Utt, 63, 12.2 avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam //
Rām, Utt, 74, 17.2 vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam //
Bodhicaryāvatāra
BoCA, 8, 174.1 yathā yathāsya kāyasya kriyate paripālanam /
Daśakumāracarita
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
Kūrmapurāṇa
KūPur, 2, 6, 14.2 mamaiva paramā mūrtiḥ karoti paripālanam //
Nāṭyaśāstra
NāṭŚ, 1, 91.1 stambheṣu mattavāraṇyāḥ sthāpitāḥ paripālane /
Viṣṇupurāṇa
ViPur, 1, 22, 24.1 ekāṃśenāsthito viṣṇuḥ karoti paripālanam /
ViPur, 3, 8, 27.2 tasyāpi prathame kalpe pṛthivīparipālanam //
ViPur, 3, 8, 29.1 duṣṭānāṃ śāsanādrājā śiṣṭānāṃ paripālanāt /
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 4, 6, 41.1 bhavatvevaṃ yadi me samayaparipālanaṃ bhavān karotītyākhyāte punar api tām āha //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 6, 7, 3.1 kṣatriyāṇām ayaṃ dharmo yat prajāparipālanam /
Viṣṇusmṛti
ViSmṛ, 3, 2.1 prajāparipālanam //
Yājñavalkyasmṛti
YāSmṛ, 1, 119.1 pradhānaṃ kṣatriye karma prajānāṃ paripālanam /
YāSmṛ, 1, 336.2 sarvadānādhikaṃ yasmāt prajānāṃ paripālanam //
YāSmṛ, 1, 343.1 ya eva nṛpater dharmaḥ svarāṣṭraparipālane /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 38.2 etāvān hi prabhorartho yaddīnaparipālanam //
Bhāratamañjarī
BhāMañj, 13, 281.1 sa niyukto bhagavatā prajānāṃ paripālane /
Garuḍapurāṇa
GarPur, 1, 96, 27.2 pradhānaṃ kṣattriye karma prajānāṃ paripālanam //
Haribhaktivilāsa
HBhVil, 2, 166.1 sarveṣāṃ vaiṣṇavānāṃ ca vratānāṃ paripālanam /
HBhVil, 3, 6.2 gṛhasthena sadā kāryam ācāraparipālanam /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 5.0 iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 63.1 lābhakarma tathā ratnaṃ gavāṃ ca paripālanam /