Occurrences

Bhāradvājagṛhyasūtra
Arthaśāstra
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Sūryaśataka
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rasendracintāmaṇi
Sūryaśatakaṭīkā
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.1 anubhavaṃ paribhavaṃ parivādaṃ parikṣavam /
Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
Mahābhārata
MBh, 1, 115, 23.2 bibhemyasyāḥ paribhavān nārīṇāṃ gatir īdṛśī //
MBh, 3, 40, 20.1 kāmāt paribhavād vāpi na me jīvan vimokṣyase /
MBh, 3, 189, 18.2 na brāhmaṇe paribhavaḥ kartavyas te kadācana /
MBh, 3, 197, 26.1 brāhmaṇānāṃ paribhavād vātāpiś ca durātmavān /
MBh, 5, 36, 27.1 brāhmaṇānāṃ paribhavāt parivādācca bhārata /
MBh, 7, 166, 24.2 vaidharmikāni kurvanti tathā paribhavena ca //
MBh, 12, 67, 35.1 rājñaḥ paraiḥ paribhavaḥ sarveṣām asukhāvahaḥ /
MBh, 12, 80, 10.2 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 261, 18.1 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 13, 35, 19.1 brāhmaṇānāṃ paribhavād asurāḥ salileśayāḥ /
MBh, 13, 81, 13.2 svayaṃ prāpte paribhavo bhavatīti viniścayaḥ //
MBh, 13, 82, 41.2 na te paribhavaḥ kāryo gavām arinisūdana //
MBh, 13, 136, 2.2 brāhmaṇānāṃ paribhavaḥ sādayed api devatāḥ /
Pāśupatasūtra
PāśupSūtra, 3, 18.0 yena paribhavaṃ gacchet //
Rāmāyaṇa
Rām, Ay, 11, 6.2 akīrtir atulā loke dhruvaṃ paribhavaś ca me //
Rām, Su, 35, 33.2 cintayāmāsa lakṣmīvānnavaṃ paribhavaṃ kṛtam //
Rām, Yu, 8, 7.1 ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca /
Saundarānanda
SaundĀ, 3, 31.1 akṛśodyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san /
SaundĀ, 16, 95.1 alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ /
Amarakośa
AKośa, 1, 227.1 anādaraḥ paribhavaḥ parībhāvas tiraskriyā /
Amaruśataka
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
Bodhicaryāvatāra
BoCA, 1, 32.2 kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 145.2 āliṅganaṃ tu bhartṝṇāṃ bhṛtyaiḥ paribhavo mahān //
BKŚS, 28, 33.1 iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ /
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kāmasūtra
KāSū, 5, 1, 11.18 paribhavasthānam ity abahumānaḥ /
KāSū, 5, 1, 13.4 paribhavakṛtānyatiśauṇḍīryād vaicakṣaṇyācca /
KāSū, 5, 1, 13.5 tatparibhavajāni praṇatyā /
KāSū, 5, 4, 4.13 nāyakamanoratheṣu ca kathyamāneṣu saparibhavaṃ nāma hasati /
Liṅgapurāṇa
LiPur, 1, 34, 23.2 paribhavamidamuttamaṃ viditvā paśupatiyogaparo bhavetsadaiva //
Matsyapurāṇa
MPur, 150, 23.2 madvidhe vastuni puṃsi prabhoḥ paribhavodayāt //
MPur, 150, 191.1 evaṃ paribhave bhīme tadā tvamarasaṃkṣaye /
MPur, 154, 162.1 paricchinne'pyasaṃdigdhe manaḥ paribhavāśrayam /
Meghadūta
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 3, 5.1, 4.0 yaṣṭimuṣṭyādibhiḥ saṃyojanaṃ paribhavaḥ //
PABh zu PāśupSūtra, 3, 5.1, 8.0 sa paribhavo daridrapuruṣarājābhiṣeka iva draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 17, 9.0 taducyate paribhavādiniṣpattyartham //
PABh zu PāśupSūtra, 3, 18, 2.0 paribhavaḥ pūrvoktaḥ //
PABh zu PāśupSūtra, 3, 18, 3.0 gacched ityavamānaparibhavaparivādāḥ prāptavyā ityarthaḥ //
PABh zu PāśupSūtra, 3, 18, 5.0 āha kiyantaṃ kālaṃ paribhavādayaḥ prāptavyāḥ //
PABh zu PāśupSūtra, 4, 13, 1.0 atrāvamānaparibhavādyā nindā //
PABh zu PāśupSūtra, 4, 13, 6.0 avamānaparibhavaparivādādyā nindetyarthaḥ //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
Saṃvitsiddhi
SaṃSi, 1, 201.1 maivaṃ smārthān paribhavaḥ pratyakṣeṇa balīyasā /
Sūryaśataka
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
Tantrākhyāyikā
TAkhy, 1, 438.1 yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti //
TAkhy, 2, 182.1 nirdravyo hriyam eti hrīparigataḥ prabhraśyate tejaso nistejāḥ paribhūyate paribhavān nirvedam āgacchati /
TAkhy, 2, 191.2 ākāraparivṛttis tu buddheḥ paribhavaḥ punaḥ /
Śatakatraya
ŚTr, 3, 78.1 varṇaṃ sitaṃ śirasi vīkṣya śiroruhāṇāṃ sthānaṃ jarāparibhavasya tadā pumāṃsam /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 6.1 tāvad bhayaṃ draviṇadehasuhṛnnimittaṃ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ /
BhāgPur, 11, 1, 4.1 naivānyataḥ paribhavo 'sya bhavet kathaṃcin matsaṃśrayasya vibhavonnahanasya nityam /
BhāgPur, 11, 5, 33.1 dhyeyaṃ sadā paribhavaghnam abhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam /
Bhāratamañjarī
BhāMañj, 5, 31.1 kṛṣṇāparibhavakṣāntisphūrjallajjārajojuṣaḥ /
BhāMañj, 6, 497.1 atha kuruvṛṣabhāṇām aṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām /
BhāMañj, 8, 166.1 priyāparibhavaṃ ghoraṃ smarannatha vṛkodaraḥ /
BhāMañj, 13, 736.1 duḥkhāya bata jantūnāṃ tṛṣṇā paribhavāspadam /
Hitopadeśa
Hitop, 1, 129.2 dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate /
Hitop, 1, 169.2 vināpy arthair dhīraḥ spṛśati bahumānonnatipadaṃ samāyukto 'py arthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ /
Hitop, 3, 7.12 parākramaḥ paribhave vaiyātyaṃ surateṣv iva //
Hitop, 3, 53.2 adurgaviṣayaḥ kasya nāreḥ paribhavāspadam /
Rasendracintāmaṇi
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Āryāsaptaśatī
Āsapt, 2, 103.1 ājñākaraś ca tāḍanaparibhavasahanaś ca satyam aham asyāḥ /
Śukasaptati
Śusa, 23, 28.1 kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
Śusa, 23, 30.1 sa ca tathā dhanamānaparibhavaṃ prāpitaḥ parapotamāruhya svagṛhamāgamat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 51.1 paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam /